समाचारं

"संगीतस्य राज्ञी" केली चेन् इत्यनेन १० संग्रहणीयानि हर्मीस्-पुटकानि नीलामीकृतानि, तस्मात् प्राप्तस्य धनस्य भागं बालशिक्षाकोषाय दानं कृतम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हाङ्गकाङ्ग-सङ्गीत-राज्ञी केली चान् इत्यनेन घोषितं यत् सा स्वस्य हर्मीस्-पुटस्य १० पुटस्य नीलाम्यां करिष्यति .

नीलामः सोथेबी-निलामगृहे भविष्यति, यत् २३ सितम्बरतः अक्टोबर्-मासस्य ३ दिनाङ्कपर्यन्तं निर्धारितम् अस्ति, तत् च ऑनलाइन-रूपेण क्रियते। तस्मिन् एव काले नीलामस्य पूर्वावलोकनं सोथेबी इत्यस्य प्रमुखगैलरी इत्यत्र सितम्बर् २८ तः अक्टोबर् ३ पर्यन्तं संग्राहकानाम् उत्साहीनां च कृते एकवारं अवलोकयितुं भविष्यति।

केली चेन् तथा मोरहरिद्रा क्लेमेन्स चर्म ३० से.मी

केली चेन् इत्यस्याः हर्मीस् हस्तपुटस्य प्रति प्रेम २० वर्षाणाम् अधिककालपूर्वं आरब्धम् । सा अवदत्- “मम स्पष्टतया स्मर्यते यत् ग्रेफाइट् मेट् नील् ग्राहचर्मणि ३० से.मी.

केली चेन् इत्यस्याः प्रारम्भिकः हर्मीस्-पुटसङ्ग्रहः अत्यन्तं मूलभूतं कृष्णं, धूसरं, भूरेण च परितः परिभ्रमति स्म । सा मन्यते यत् "हस्तपुटाः सर्वदा एकस्य युगस्य भावनां, अग्रणी फैशनप्रवृत्तिं, अद्यत्वे प्रभावितं जीवनशैलीं पुनः परिभाषितुं अपि समर्थाः अभवन्। एतत् मां मोहितं करोति।

"मम कृते प्रत्येकस्य हस्तपुटस्य पृष्ठतः स्मृतीनां अधिकः विशेषः अर्थः भवति। मम संग्रहस्य परिपक्वतां कालान्तरेण परिवर्तनं च दृष्ट्वा सिद्धेः भावः आनयति। अहं यत् किमपि गीतं गायामि तथा च प्रत्येकं पात्रं निर्मामि, ते सर्वे मां अद्य यः अस्मि, तथा च... हस्तपुटसङ्ग्रहः समानः अस्ति ।

ज्ञातं यत् "हस्तपुटं तथा सहायकं ऑनलाइन विक्रयणं - सुश्री केली चेनस्य निजीसंग्रहं सहितम्" तथा हस्तपुटं तथा सहायकसामग्री नीलाम्यां क्लासिक hermès birkin बैग्स् तथा केली बैग्स् उभयशैल्याः केली चेन् इत्यस्य अनिवार्यफैशनवस्तूनि बहुवर्षेभ्यः सन्ति बिर्किन्-पुटं विगतशतकस्य सर्वाधिकं प्रसिद्धं क्लासिक-हस्तपुटम् अस्ति अस्य पुटस्य कथा १९८४ तमे वर्षे आरब्धा, यदा अभिनेत्री गायिका च जेन् बिर्किन् पेरिस्-नगरात् लण्डन्-नगरं प्रति गच्छन्त्याः हर्मीस्-संस्थायाः तत्कालीन-सीईओ-इत्यस्याः साक्षात्कारं कृतवती तयोः मध्ये सम्भाषणकाले सा व्यावहारिकस्य तथापि भव्यस्य हस्तपुटस्य इच्छां प्रकटितवती, यत् अन्ततः अधुना प्रसिद्धस्य बिर्किन्-पुटस्य निर्माणं कृतवान् अस्मिन् पुटशैल्याः द्वौ ट्यूबलर-हन्डल-पट्टिकाः, एकः खुलः फ्लैपः, तलपादः, एकः ताला च अस्ति ।

मेटालिक केली बैग् केली बैग् शैल्याः अत्यन्तं दुर्लभः अस्ति तथा च प्रथमवारं २००४ तमे वर्षे २००५ तमे वर्षे च सीमितमात्रायां उत्पादनं कृतम् । अद्य, विंशतिवर्षेभ्यः अनन्तरं, अस्याः क्लासिकश्रृङ्खलायाः सीमितसंस्करणस्य धातुसुवर्णस्य chèvre goatskin metallic 25 cm sellier outer seam kelly bag with gold-plated hardware, 2005 (अनुमानः: hk$380,000-1 मिलियन) अपि उपलब्धः अस्ति अस्मिन् नीलाम्यां उपलब्धः भविष्यति .

सङ्गीत-उद्योगस्य राज्ञी इति नाम्ना केली चेन् न केवलं स्वस्य भावुक-गायन-स्वर-उत्कृष्ट-अभिनय-प्रतिभाभिः प्रशंसकानां प्रेम्णः विजयं प्राप्तवती, अपितु जनकल्याण-उपक्रमेषु सक्रिय-भागित्वस्य कारणेन सर्वेषां वर्गानां सम्मानं अपि प्राप्तवती अस्ति एषा नीलामी न केवलं केली चेन् इत्यस्याः अद्वितीयं स्वादं, हर्मीस्-पुटस्य गहनं संग्रहं च प्रदर्शयति, अपितु सार्वजनिकव्यक्तित्वेन सामाजिकदायित्वस्य, मिशनस्य च भावः अपि प्रतिबिम्बयति

सोथेबी-निलाम-गृहस्य अनुसारं बहवः अन्तर्राष्ट्रीय-संग्राहकाः हर्मीस्-पुटस्य अस्मिन् समूहे प्रबलरुचिं प्रकटितवन्तः, बोलीदातृषु च बहवः युवानः आशाजनकाः च संग्राहकाः सन्ति