समाचारं

एकः अधिकं दूतः, एकः न्यूनः शत्रुः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनेषु बहवः नेटिजनाः मम कृते सन्देशान् त्यक्तवन्तः, यत् अहं शेन्झेन्-नगरे एकस्य जापानी-बालकस्य हत्यायाः विषये मम विचारान् साझां करिष्यामि इति आशां कुर्वन्ति । अहं तावत् व्याकुलः अस्मि, कुतः आरभ्यत इति न जानामि।

सूझौ-नगरात् शेन्झेन्-नगरं यावत् केवलं कतिपयेषु मासेषु जापानी-विद्यालयस्य बालकानां हानिकारकौ घटनाद्वयं क्रमशः अभवत् ।

यदा कश्चन भवनात् कूर्दनस्य स्थाने कस्यचित् वधस्य निर्णयं करोति तदा तस्य मनः स्पष्टं भवति यत् सः तत् कर्तुं जानाति, समाजस्य अपि च देशस्य अपि महत्तमं हानिं कर्तुं कदा योग्यं क्षणं चयनं कर्तव्यम् इति च । जापानीबालानां लक्ष्यं कृत्वा एकतः अन्तर्राष्ट्रीयसंवेदनाम् उत्पन्नं कर्तुं शक्यते, अपरतः केषाञ्चन "देशभक्तानां प्रशंसकानां" समर्थनं प्राप्तुं शक्यते ।

अहं मन्ये यत् तान् एतत् कर्तुं कोऽपि न प्रेरितवान्, परन्तु ते एतावन्तः निर्दयाः भूत्वा लघुबालानां कृते पापहस्तं प्रसारितवन्तः ।

सूझोउ-नगरस्य प्रासंगिकाधिकारिणः अद्यापि जापानी-विद्यालयस्य बालकस्य, कार-अनुरक्षणस्य च हू यूपिङ्ग-इत्यस्य उपरि आक्रमणं कृतवन्तः हत्यारस्य परिचयं, उद्देश्यं च न घोषितवन्तः। शेन्झेन्-नगरेण शेन्झेन्-विशेषक्षेत्र-समाचार-माध्यमेन जापानी-विद्यालय-बालकानां उपरि आक्रमणं कृत्वा शङ्कितस्य आपराधिक-इतिहासः प्रकाशितः, परन्तु हत्यायाः प्रेरणा न प्रकटिता

कदाचित् प्रेरणा दुष्करं वा अनुचितं वा प्रकटयितुं शक्यते। परन्तु यदि एतौ हत्याशङ्कितौ केवलं चीनदेशस्य विरुद्धं जापानस्य आक्रामकयुद्धे एव स्वस्य दुःखदजीवनस्य दोषं ददति, तस्य प्रति द्वेषेण च परिपूर्णौ स्तः तर्हि एतत् मानवस्वभावस्य विकृतिः अस्ति, यतः ८० वर्षाणाम् अधिककालपूर्वं चीनदेशे जापानीयानां आक्रमणस्य अतीव दीर्घः अस्ति इतिहासः मम वर्तमान दुर्भाग्यपूर्णजीवनेन सह पापस्य प्रत्यक्षः सम्बन्धः नास्ति।

शत्रुवंशजानां पूर्वजानां पापं वहितुं अनिष्टम्।

१९७२ तमे वर्षे कार्यभारं स्वीकृत्य कतिपयेषु दिनेषु जापानीप्रधानमन्त्री काकुई तनाका अनेकविघ्नानाम् अभावे अपि बीजिंगनगरं गत्वा चीनदेशस्य नेताभिः सह "ऐतिहासिकविषयेषु देशद्वयस्य कूटनीतिकसम्बन्धानां सामान्यीकरणं पुनः स्थापयितुं" इति वक्तव्ये हस्ताक्षरं कृतवान् मिलित्वा आह्वानं कृतवान् “जन्मतः पीढीं यावत् मैत्रीं निरन्तरं स्थापयितुं” अस्माकं इच्छा साक्षात्कृता अस्ति । परन्तु विगत ५० वर्षेषु वा द्वयोः देशयोः जनमतं पुनः एतादृशी स्थितिं प्राप्तवती यत्र ते परस्परं असङ्गताः सन्ति, ततः "वाचिक" तः "वास्तविक" इति यावत् विकसितम्

दूरस्थं मंगलग्रहात् अन्तरिक्ष-अन्वेषण-उपग्रहेण गृहीतं छायाचित्रं दृष्टवान् यत् ६ अर्ब-अधिकाः जनाः निवसन्ति पृथिवी एतादृशः लघुः उज्ज्वलः स्थानः अस्ति । परन्तु एतादृशे लघुग्रहे जनाः नित्यं युद्धं कुर्वन्ति, लुण्ठनं, वधं च कुर्वन्ति, तुच्छस्य विषयस्य वा भावस्य वा कारणेन ताडिताः भवन्ति । परग्रहीजनाः तत् अवगन्तुं न शक्नुवन्ति, अन्ते च वयं पृथिव्यां जनाः अपि अधिकाधिकं अवगन्तुं न शक्नुमः।

एकविंशतिशतकं एशियायाः शताब्दी भवितुं चीन-जापान-देशयोः कृते "त्वं श्रेष्ठः अहं च नीचः, अथवा अहं श्रेष्ठः, त्वं च नीचः" इति विषये युद्धं कर्तुं न प्रवृत्तौ, एकीकृत्य विश्वस्य नेतृत्वं च कर्तव्यम् "" ।

जापानस्य चीनदेशे आक्रमणस्य इतिहासः विस्मर्तुं न शक्यते, न च अस्मान् विध्वंसयन्तः विश्वशक्तयः इतिहासः तथापि वयं विश्वस्य अन्यैः देशैः सह मेलनं प्राप्तुं शक्नुमः ये अस्मान् आक्रमणं कृतवन्तः, अतः वयं जापानेन सह मेलनं किमर्थं न अन्वेष्टुं शक्नुमः, अस्माकं प्रतिवेशी?

ऐतिहासिकः विषयः अतीव जटिलः भावनात्मकः विषयः अस्ति । सुमार्गदर्शनेन प्रतिवेशिनः बन्धुजनाः भवन्ति । सुमार्गदर्शनं विना प्रतिवेशिनः शत्रवः भवन्ति।

तेषु माध्यमानां स्थितिः भूमिका च अतीव महत्त्वपूर्णा अस्ति ।

कालः जापानी-अन्तर्जाल-माध्यमेन अहं कतिपयान् जापानी-लोकप्रियवादिनः दृष्टवान् यत् "कतिपय चीनीय-बालानां वधस्य प्रयासं कुर्मः" इति । अहं मन्ये जापानदेशे ये चीनदेशीयाः मातापितरः एतानि वचनानि पठन्ति ते स्वसन्ततिनां व्यक्तिगतसुरक्षायाः चिन्ताम् करिष्यन्ति।

मेलनेन एव शान्तिः भवितुम् अर्हति । मेलनद्वारा एव सहकार्यं भवितुम् अर्हति । यद्यपि एतदर्थं कतिपयानां पीढीनां प्रयत्नस्य आवश्यकता वर्तते तथापि यदि वयम् इदानीं न आरभामः तर्हि एकदा द्वेषस्य बीजानि अङ्कुरितानि वर्धन्ते च तदा तस्य परिणामः अतीव भयंकरः भविष्यति, तस्य प्रतिक्रिया अपि भवितुम् अर्हति

हतस्य जापानीबालकस्य पित्रा लिखितं लेखं दृष्ट्वा सः अवदत् यत् वयं चीनं जापानं वा न द्वेष्टि वयम् एतौ देशौ स्वकीयं मन्यामहे। अहं न इच्छामि यत् द्वयोः देशयोः सम्बन्धाः विकृतविचारयुक्तानां मुष्टिभ्यां घृणितजनानाम् अपराधैः क्षतिग्रस्ताः भवेयुः। मम एकमेव इच्छा अस्ति यत् एतादृशी दुःखदघटना पुनः कदापि न भवति। अहं मम पुत्राय हॅङ्गपिङ्ग् इत्यस्मै कृतज्ञतां प्रकटयितुम् इच्छामि यत् सः अस्मान् मातापितरौ कृतवान्, अस्माभिः सह १० वर्षाणि, अष्टमासाः, सप्तदिनानि च व्यतीतवान्। वयं निरन्तरं दृढतया जीविष्यामः तस्य कृते च, तस्य असमाप्तयात्रायाः सम्पूर्णतां निरन्तरं करिष्यामः।

यदि बालकः स्वस्य १० वर्षाणां अल्पायुषः उपयोगेन चीन-जापान-देशयोः जनानां मध्ये मेलस्य मनोभावं उत्तेजितुं शक्नोति तर्हि सः दूतः भविष्यति।

चीनदेशे ११ जापानीविद्यालयाः सन्ति, सम्प्रति ३३०० तः अधिकाः जापानीबालकाः तत्र पठन्ति । एते बालकाः चीनदेशं स्वमातापितृभिः सह निवासं कर्तुं अध्ययनं च कर्तुं आगच्छन्ति यतोहि तेषां मातापितरौ चीनदेशं गच्छन्ति यत् ते परिवाररूपेण पुनः मिलितुं शक्नुवन्ति तथा च "पश्चात्कृताः बालकाः" न भवेयुः इति। यदि चीनदेशे एतानि कतिचन वर्षाणि वसन्तः एतेषां बालकानां चीनदेशस्य प्रेम्णि पतितुं शक्नुवन्ति, चीनदेशे बाल्यकालं व्यतीतुं च गर्विताः भवितुम् अर्हन्ति तर्हि भविष्ये चीन-जापान-मैत्रीपूर्ण-सहकार्यस्य प्रवर्धनार्थं ते अवश्यमेव उत्तम-बीजानि भविष्यन्ति |. अतः चीनदेशे तेभ्यः असहजतां वा भयमपि न अनुभवितुं न अपितु अधिकं मैत्रीपूर्णं, पालनीयं, शान्तिपूर्णं च वातावरणं दातव्यम्। ते शान्तिदूताः भवन्तु, न तु भविष्ये शत्रवः।

कालः चीन-जापान-सर्वकारयोः युगपत् घोषितं यत् फुकुशिमा-परमाणु-अपशिष्टजल-प्रकरणस्य समाधानार्थं पक्षद्वयं सहमतिः अभवत् : जापान-देशः चीन-देशं प्रत्यक्षतया फुकुशिमा-दाइची-परमाणुविद्युत्-संस्थानं प्रति स्वतन्त्रं अन्वेषणदलं प्रेषयित्वा नमूनानि गृहीत्वा तस्य विश्लेषणं कर्तुं सहमतः, तथा च चीनदेशः वैज्ञानिकसाक्ष्यस्य आधारेण जापानस्य अपशिष्टजलनियन्त्रणं क्रमेण रद्दं करिष्यति स्म ।

बहुषु विषयेषु यदि भवन्तः एकं पदं पश्चात् गच्छन्ति तर्हि समुद्रः आकाशः च उज्ज्वलतरः भवति। निष्कपटवार्तालापद्वारा वयं समस्यायाः समाधानस्य उपायं सर्वदा अन्वेष्टुं शक्नुमः। आशासे यत् एषः आशायाः किरणः अस्ति यत् अस्मान् द्वयोः देशयोः मध्ये मेलस्य आशां द्रष्टुं शक्नोति।