समाचारं

कस्यचित् मुखं थप्पड़ं मारितवान् इति कारणेन मया ६१०० युआन्-रूप्यकाणां हानिः अभवत् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्यचित् आवेगपूर्वकं थप्पड़ं मारयित्वा न केवलं अन्येषां व्यक्तिगतक्षतिः भविष्यति, अपितु अन्येषां हानिः क्षतिपूर्तिं कर्तुं भवतः नियमेन दण्डः अपि भविष्यति सिन्जियाङ्ग-उत्पादन-कोरस्य पञ्चम-विभागस्य निवासी रे मौमू-इत्यस्य कस्यचित् मुखस्य उपरि थप्पड़ मारयित्वा १० दिवसानां प्रशासनिकनिरोधस्य दण्डः, ५०० युआन्-दण्डः च दत्तः
नियू इत्यस्य भ्राता भगिनी च रे इत्यस्य पुत्रः च एकस्मिन् एव प्राथमिकविद्यालये अध्ययनं कुर्वन्ति । २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १७ दिनाङ्के नियू-भगिन्याः रे-पुत्रस्य च विद्यालये विवादः अभवत् । विद्यालयात् परं नियू तस्य भ्रात्रा सह रे इत्यस्य गृहं गत्वा व्याख्यानं याचयितुम् अभवताम् । नियू इत्यस्य पिता घटनास्थले आगत्य पुलिसं आहूतवान् बोले सिटी जनसुरक्षा ब्यूरो इत्यनेन निर्धारितं यत् रे इत्यस्य निउ इत्यस्य प्रहारस्य अवैधकार्यं स्थापितं अस्ति तथा च तस्मै १० दिवसपर्यन्तं प्रशासनिकनिरोधः ५०० युआन् दण्डः च दत्तः। चिकित्सालया निदानानन्तरं निउ इत्यस्य मुखस्य आघातः, वामवत्सस्य मृदु ऊतकस्य क्षतिः, तीव्रतनावप्रतिक्रिया च अभवत् सः लघुचोटः इति चिह्नितः, तस्य आस्पतेः कृते १०,००० युआन् अधिकं व्ययः अभवत् तदनन्तरं निउ इत्यस्य पिता रे इत्यस्मात् क्षतिपूर्तिं याचितवान्, परन्तु रे इत्यस्य मतं यत् सः सार्वजनिकसुरक्षाअङ्गैः दण्डितः अस्ति, तस्मात् अधिकं दातुं न इच्छति इति । तौ सम्झौतां कर्तुं न शक्तवन्तौ, निउ इत्यस्य पिता अस्मिन् वर्षे जुलैमासस्य अन्ते बोले-पुनर्प्राप्तिमण्डलस्य जनन्यायालये मुकदमान् दातवान्, यत्र न्यायालयेन रे इत्यनेन अनुरोधः कृतः यत् सः स्वपुत्रस्य कुलम् १०,००० युआन्-अधिकस्य हानिः क्षतिपूर्तिं कर्तुं आदेशं ददातु इति
प्रकरणं बोले पुनर्प्राप्तिजिल्लान्यायालयात् बोले पुनर्प्राप्तिमण्डलस्य जनमध्यस्थसमित्याम् स्थानान्तरितम्। विवरणं अवगत्य पूर्णकालिकः जनानां मध्यस्थः रे इत्यस्य गृहं बहुवारं गत्वा तस्य सह पूर्णतया संवादं कृतवान्, तस्य रुचिविश्लेषणे साहाय्यं कृतवान्, तस्य व्यवहारेण खलु निउ इत्यस्य हानिः अभवत् इति च सूचितवान् नागरिकसंहितायां प्रासंगिकप्रावधानानाम् अनुसारं यः कोऽपि अन्येषां उल्लङ्घनं करोति, व्यक्तिगतक्षतिं च करोति सः क्षतिपूर्तिदायित्वं वहति नियमं तर्कं च व्याख्याय रे इत्यनेन अवगतम् यत् तस्य व्यवहारेण खलु नियू इत्यस्य मनोवैज्ञानिकः आघातः जातः परन्तु नियू इत्यस्य परिवारेण प्रस्ताविता क्षतिपूर्तिः तुल्यकालिकरूपेण अधिका आसीत्, रे इत्यनेन समुचितरूपेण न्यूनतरं राशिं याचितम् जनानां मध्यस्थः रे-निउ-योः पितृभिः सह पृथक् पृथक् स्वसन्ततिवृद्धेः लाभाय दृष्ट्या संवादं कृतवान् । अगस्तमासस्य ८ दिनाङ्के पक्षद्वयं निपटनं प्राप्तवन्तौ, रे इत्यनेन निउ इत्यस्मै एकस्मिन् एकमुष्टिरूपेण कुलम् ६१०० युआन्-रूप्यकाणि दत्तानि, यत् स्थले एव सम्पन्नम् ।
(सर्वमीडिया संवाददाता पान कोङ्गवु, संवाददाता फाङ्ग जियावेई, हौ बाओचेङ्ग च)
स्रोतः - विधिराज्य दैनिक
प्रतिवेदन/प्रतिक्रिया