समाचारं

gen z सामाजिकमाध्यमानां उपयोगेन पश्चातापं करोति?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूयॉर्क टाइम्स् पत्रिकायां १७ सितम्बर् दिनाङ्के एकः लेखः, मूलशीर्षकः : किं सामाजिकमाध्यमाः पश्चातापितजनरेशन जेड् इत्यस्य कृते उत्तमः आविष्कारः अस्ति? उत्पादस्य मूल्यं मापनस्य एकः उपायः अस्ति यत् कति जनाः इच्छन्ति यत् एतत् कदापि न अभवत् इति । सिगरेट्, द्यूतं... तानि व्यसनं यद्यपि अस्थायी सुखं आनेतुं शक्नुवन्ति तथापि ते जनान् अनन्तं खेदं अपि त्यजन्ति।
सामाजिकमाध्यमानां विस्तारः अपूर्वगत्या भवति
ये उत्पादाः व्यसनं न कुर्वन्ति ते दुर्लभाः एव एतादृशं प्रेम-द्वेष-भावनाम् उद्दीपयन्ति । यदि भवद्भ्यः वास्तवमेव न रोचते तर्हि केवलं तस्य उपयोगं मा कुरुत। परन्तु सामाजिकमाध्यमानां विषये किम् ? तेषां विपणयः अपूर्ववेगेन विस्तारं प्राप्नुवन्ति। प्रारम्भिक-चैट्-रूम-तः आरभ्य फेसबुक्-इत्यस्य स्मैश-हिट्-पर्यन्तं २०२० तमे वर्षे सामाजिक-माध्यम-उपयोक्तृभिः विश्वस्य आर्धाधिक-जनसंख्यायाः भागः अस्ति । यदि जनाः सामाजिकमाध्यमानां द्वेषं कुर्वन्ति चेदपि प्रायः तस्य परिहारः कठिनः भवति अन्ततः एकदा ते तत् परित्यजन्ति तदा तस्य अर्थः भवति यत् सूचनातः पूर्णतया पटरीतः बहिः गमनम्, यत् विशेषतया किशोरवयस्कानाम् कृते असह्यम् अस्ति - अमेरिकादेशे प्रायः किशोरवयस्काः सामाजिकमाध्यमानां अधिकप्रयोक्तारः सन्ति , प्रतिदिनं ५ घण्टाभ्यः अधिकं यावत् तस्य उपयोगः ।
जनरेशन जेड् सामाजिकमाध्यमानां विषये सम्यक् किं चिन्तयति? किं भवन्तः मन्यन्ते यत् एतत् सिगरेट् इव अस्ति, येन ७१% धूम्रपानकर्तारः धूमस्य उपरि फूत्कारं कुर्वन्तः पश्चातापं कुर्वन्ति? अधुना एव शोधकर्तारः सम्पूर्णे अमेरिकादेशे १,००६ जनरेशन जेड् (१९९७ तः २०१२ पर्यन्तं जन्म प्राप्यमाणानां जनानां) विषये अध्ययनं कृतवन्तः यत् तेषां सामाजिकमाध्यमस्य उपयोगं अवगन्तुं शक्नुवन्ति प्रथमं तु सामाजिकमाध्यमेषु प्रतिदिनं व्यतीतः औसतसमयः स्तब्धः अस्ति । समग्रतया ६०% अधिकाः जनाः न्यूनातिन्यूनं ४ घण्टाः यावत् तस्य उपयोगं कुर्वन्ति, २३% जनाः च ७ घण्टाभ्यः अधिकं यावत् तस्य उपयोगं कुर्वन्ति । द्वितीयं ६०% जनाः मन्यन्ते यत् सामाजिकमाध्यमानां समाजे नकारात्मकः प्रभावः भवति, अन्येषां ३२% जनानां मतं सर्वथा भिन्नम् अस्ति । ५२% जनाः सामाजिकमाध्यमेन तेषां साहाय्यं कृतम् इति अवदन्, २९% जनाः तु स्वहितस्य हानिम् अकुर्वन् इति मन्यन्ते । तथापि स्त्रियाः अल्पसंख्याकानां च विषये अपि तथैव वक्तुं न शक्यते । सामाजिकमाध्यमानां नकारात्मकः प्रभावः इति मन्यमानानां ३७% उपयोक्तृणां मध्ये पुरुषाणाम् अपेक्षया महिलानां सम्भावना अधिका, अल्पसंख्याकानां च शेषजनसङ्ख्यायाः अपेक्षया अधिका सम्भावना वर्तते अनेकाः अध्ययनाः दर्शयन्ति यत् सामाजिकमाध्यमाः वंचितसमूहेषु युवानां अधिकं महत्त्वपूर्णं हानिं कुर्वन्ति।
सर्वेक्षणम् : अर्धं जनाः इच्छन्ति यत् x कदापि न प्रादुर्भूतः
यद्यपि अधिकाः जनाः मन्यन्ते यत् सामाजिकमाध्यमानां लाभः हानिभ्यः अधिकः अस्ति तथापि उपभोक्तृ-उत्पादरूपेण कोटिकोटि-किशोराणां कृते तस्य हानिः न केवलं भयम्, सामाजिक-तुलना च जनयति, अपितु अनिद्रा, अवसादः, चिन्ता, चिन्ता च जनयति |. आत्महत्या, अनाहार्यता, यौन-उत्पीडनादि-आपदानां प्रजननभूमिः । अन्यत् किमपि उत्पादं यत् १०% तः अधिकानां किशोराणां गम्भीरं हानिम् अकुर्वत्, तस्य सर्वकारीयप्रतिबन्धस्य श्रृङ्खलायाः सामना भविष्यति, परन्तु सामाजिकमाध्यमाः सर्वदा "जीविताः" भवन्ति ।
अन्तिमः प्रश्नः अस्ति यत् उपयोक्तारः इच्छन्ति यत् सामाजिकमञ्चाः उत्पादाः च "कदापि न दृश्यन्ते" इति । अत्र ५ उत्पादाः सन्ति येषां अनुपातः तुल्यकालिकः न्यूनः अस्ति : यूट्यूब (१५%), नेटफ्लिक्स् (१७%), इन्टरनेट् (१७%), संचारसॉफ्टवेयर (१९%) तथा स्मार्टफोन्स् (२१%) इति द्रष्टुं शक्यते यत् जेनरेशन जेड् इत्यस्य क अन्तर्जालस्य मूलभूतसञ्चारस्य, कथनस्य, सूचनापुनर्प्राप्तिकार्यस्य च प्रति दृष्टिकोणाः अधिकसकारात्मकाः सन्ति । यदि स्मार्टफोनेषु केवलं जनाः परस्परं सन्देशं प्रेषयितुं, चलच्चित्रं द्रष्टुं, उपयोगीसूचनाः वा रोचकाः विडियो वा अन्वेष्टुं च अनुमतिं ददति स्म, तर्हि उपयोक्तृभ्यः स्वस्य दूरभाषस्य ब्राउजिंग् इत्यस्य व्यसनं कर्तुं अनुशंसायाः एल्गोरिदम् इत्यस्य उपयोगस्य स्थाने, तर्हि जेनरेशन जेड् इत्यस्य एतावत् पश्चातापः न स्यात् परन्तु मातापितरौ बालकान् च सर्वाधिकं चिन्तां कुर्वन्ति प्रमुखसामाजिकमञ्चानां विषये मनोवृत्तयः बहुधा भिन्नाः भवन्ति । अनेकाः उपयोक्तारः इच्छन्ति यत् एतादृशाः उत्पादाः कदापि न आसन्: इन्स्टाग्राम (३४%), फेसबुक (३७%), स्नैपचैट् (४३%), तथा च, बृहत्तमं, एक्स (५०%) ।
सामाजिकमाध्यमव्यसनं न्यूनीकरोति
शोधं दर्शयति यत् जेनरेशन जेड् सामाजिकमाध्यमानां सततं जोखिमानां व्ययस्य च विषये अवगतः अस्ति, तेषु अधिकांशः उत्तमानाम् सुरक्षितानां च मञ्चानां उपयोगं कर्तुम् इच्छति इति बहवः मन्यन्ते यत् सामाजिकमाध्यममञ्चाः किशोरवयस्कानाम् उपयोगाय उपयुक्ताः न सन्ति; जेनरेशन जेड् इत्यस्य ४५% जनाः अवदन् यत् ते "उच्चविद्यालयात् पूर्वं स्वसन्ततिभ्यः मोबाईल्-फोन-इत्येतत् न स्थापयिष्यन्ति" इति ५७% जनाः मन्यन्ते यत् ततः पूर्वं मातापितरौ स्वबालानां मोबाईल-फोन-उपयोगं सीमितं कर्तव्यम् इति यद्यपि केवलं ३६% जनाः १६ वर्षाणाम् अधः बालकानां सामाजिकमाध्यमानां उपयोगे प्रतिबन्धं कृत्वा कानूनस्य विरोधं कृतवन्तः तथापि ६९% जनाः सामाजिकमाध्यमकम्पनीभ्यः नाबालिगानां कृते विशेषतया युवानां प्रतिरूपं विकसितुं बाध्यं कृत्वा कानूनस्य पारितस्य समर्थनं कृतवन्तः
जाति-लिङ्ग-सामाजिकवर्गयोः मध्ये एषः व्यापकः अनुनादः अमेरिकीप्रतिनिधिसदनस्य कृते महत् महत्त्वपूर्णः अस्ति । प्रतिनिधिसभा बाल-अनलाईन-सुरक्षा-अधिनियमस्य मसौदां निर्मातुं विचारयति, यत् सामाजिक-माध्यमान् व्यसन-विशेषतां न्यूनीकर्तुं बाध्यं करिष्यति, कम्पनीभिः किशोर-किशोराणां कृते एतादृशी सामग्रीं प्रदातुं आवश्यकता भविष्यति, या व्यक्तिगत-एल्गोरिदम्-आधारितः नास्ति, किशोर-उपयोक्तृणां कृते पूर्वनिर्धारित-सुरक्षित-प्रवेश-विकल्पाः च प्रदातुं प्रवृत्ताः भविष्यन्ति
सत्यमेव यत् संचारमञ्चाः इति नाम्ना सामाजिकमाध्यमाः प्रथमसंशोधनस्य आवश्यकतानां पालनम् अवश्यं कुर्वन्ति, तथा च सदनस्य योजना अस्ति यत् किशोरवयस्कानाम् कृते किं सामग्री-एल्गोरिदम् अनुशंसन्ति इति विषये ध्यानं दत्त्वा तत् सुनिश्चितं कर्तुं शक्नोति |. परन्तु कल्पयतु यत् यदि १/३ अधिकाः युवानः इच्छन्ति यत् सामाजिकमाध्यमानां कदापि अस्तित्वं नासीत्, परन्तु तत्सहकालं प्रतिदिनं ५ घण्टाः यावत् तस्य उपयोगं न कर्तुं न शक्नुवन्ति तर्हि कियत् भयंकरं भविष्यति। यदि तत् स्यात् तर्हि वयं निर्मातारः स्वस्य उत्पादानाम् सुरक्षिततां न्यूनव्यसनं च सुनिश्चितं कर्तुं समर्थाः भवेयुः इति कार्यवाही करिष्यामः । सामाजिकमाध्यमकम्पनयः सर्वेषां प्रति समानं व्यवहारं कुर्वन्तु: यदि ते स्वस्य उत्पादानाम् अनुकूलनं कर्तुं न शक्नुवन्ति तर्हि तेषां प्रतिबन्धः करणीयः। (लेखकाः jonathan haidt & will johnson, अनुवादितः wei mou) ▲
प्रतिवेदन/प्रतिक्रिया