समाचारं

किमर्थं एतावन्तः विचित्रदण्डाः सन्ति यथा भवतः मुखस्य टेपं कृत्वा शौचालयस्य उपयोगः इत्यादयः?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यालयः "प्रबन्धनपरिमाणं" कल्पयितुं बहु परिश्रमं करोति । अतः एतादृशः विद्यालयः कथं स्वस्य इच्छितशक्ति-आवेगं नियन्त्रयितुं शक्नोति इति कल्पनीयम्?

guangming.com टिप्पणीकार

अद्यैव गुआङ्ग्क्सी-नगरस्य नानिङ्ग्-नगरस्य छात्राणां मातापितरौ संवाददातृभ्यः वार्ताम् अङ्गीकृतवन्तः यत् याङ्ग्-नामकस्य शिक्षकेन नानिङ्ग्-नगरस्य क्षिङ्गवाङ्ग-प्राथमिकविद्यालये प्रथमश्रेणी-छात्राणां वर्गेन कक्षायां वार्तालापं कृत्वा तेषां मुखं टेप-द्वारा सीलितम् आसीत् संवाददातृभिः सह साक्षात्कारे अध्यापिका अवदत् यत् सा खलु छात्राणां मुखं पट्टिकायाः ​​मुद्रणं कृतवती ततः परं छात्राणां मातापितरौ च क्षमायाचनां कृतवती, सा च विद्यालयात् निष्कासिता अस्ति।

अद्यतनकाले एषः प्रथमः विचित्रदण्डः नास्ति । केवलं द्वौ दिवसौ पूर्वं शान्क्सी-प्रान्तस्य शुओझौ-नगरस्य हुइरेन्-नगरस्य युण्डोङ्ग-मध्यविद्यालये "रात्रौ ११ वादनस्य अनन्तरं शौचालयं गमनस्य कारणेन उच्चविद्यालयस्य छात्राः गम्भीर-अनुशासन-उल्लङ्घनस्य दोषी इति निर्णीताः" इति वार्ता अपि जनमतं स्तब्धवती अयं छात्रः सायं ११ वादनस्य अनन्तरं शौचालयं गतः, विद्यालयेन च गम्भीरं चेतावनी दत्ता, अस्मिन् मासे कक्षायाः नैतिकशिक्षामूल्यांकनस्कोरात् पञ्च अंकाः कटिताः यतः सः अपि "अनुशासनस्य प्रमुखः उल्लङ्घनः" इति स्वव्ययेन "आत्मजागरूकता" इत्यस्य १,००० प्रतिलिपानि मुद्रयित्वा प्रत्येकं वर्गे प्रत्येकं विद्यालये च वितरितुं।

अन्तिमेषु वर्षेषु जनाः सर्वविधविचित्रदण्डानां अभ्यस्ताः अभवन् । परन्तु जनाः अद्यापि पुनः पुनः "आघातिताः" भवन्ति, विचित्रतायाः स्तरः च निरन्तरं न्यूनीकरोति । किमर्थमिदम् ? कारणं केवलं एतत् स्यात् यत् एते विद्यालयाः वास्तविकं मूल्यं न ददति।

यथा उपरि उद्धृतौ प्रकरणौ। यः शिक्षकः तस्य मुखस्य उपरि पट्टिकां स्थापयति स्म सः निष्कासितः, परन्तु विद्यालयः किमपि दण्डं न दृष्टवान्, शिष्टं वचनं अपि न दृष्टवान्। यदा एकः संवाददाता पृष्टवान् यत् कति छात्राणां मुखं पट्टिकायाः ​​मुद्रणं कृतम् अस्ति तदा कर्मचारी अवदत् यत् एतत् प्रकटयितुं असुविधा अस्ति।

द्वितीयप्रकरणे विद्यालयस्य दण्डः "गहननिरीक्षणम्" "१०० युआन् इत्यस्य सम्पूर्णस्य प्रतिलिपिशुल्कस्य प्रतिदानम्" च आसीत् । इदं "१०० युआन्-रूप्यकाणां धनवापसी" वस्तुतः सूचनायां प्रकाशितम् आसीत्, यत् "जादू-स्पर्शः" इति वक्तुं शक्यते ।

यदि भवन्तः चिन्तयन्ति तर्हि एषा अतीव विचित्रघटना अस्ति। यदा अन्तर्जाल-प्रसिद्धाः स्व-उत्पादाः पलटयन्ति तदा जनमतं कठोर-दण्डस्य आह्वानं करोति, यदा व्यापारिणः नकली-उत्पादाः निर्मान्ति, विक्रयन्ति च, तदा जनमतं कठोर-दण्डस्य आह्वानं करोति, परन्तु यदा विचित्र-विद्यालय-नियमाः, विचित्र-दण्डाः च सन्ति, तदा अल्पाः जनाः एव कठोर-दण्डस्य उल्लेखं कुर्वन्ति इव दृश्यन्ते . एते विचित्रदण्डाः यथा मानवस्वभावविरुद्धाः अयुक्ताः नियमाः यथा शौचालयस्य नियमभङ्गः इत्यादयः कठोरदण्डः नास्ति, यत् अतीव विचित्रम्।

एतदपि कारणं यत् पूर्वं विचित्रदण्डाः अनन्ततया उद्भूताः भविष्ये न लुप्ताः भवेयुः । विद्यालयः "प्रबन्धनपरिमाणं" कल्पयितुं बहु परिश्रमं करोति । अतः एतादृशः विद्यालयः कथं स्वस्य इच्छानुसारं शक्ति-आवेगं नियन्त्रयितुं शक्नोति इति कल्पनीयम् ।

रोचकं तत् अस्ति यत् अन्तर्जालस्य बहवः जनाः विद्यालयेन कृतानां एतान् उपायान् समर्थयन्ति, छात्राः “कठोरतराः” भवेयुः इति मन्यन्ते । एषा मनोवृत्तिः सम्भवतः विद्यालयाय बहु आत्मविश्वासं दत्तवती । एषः एव दुःखदः पक्षः, विचित्रविद्यालयानाम् एतावन्तः प्रतिध्वनयः सन्ति। तेषां शिक्षायाः उद्देश्यस्य मानववृद्धेः उद्देश्यस्य वा चिन्ता नास्ति यत् ते केवलं मूलतः पूर्णं पूर्णं च व्यक्तिं तथाकथितेषु नियमविनियमेषु कटयितुं, निर्माणं कर्तुं, कटयितुं च चिन्तयन्ति।

तस्य सारांशं कर्तुं लेखस्य उपयोगं कुर्मः यत् “शाखाः ऋजुतया छित्त्वा पार्श्वशाखाः पोषणं कुर्वन्तु, शाखाः सघनरूपेण लोपयन्तु, तरुणशाखाः कुदालं कुर्वन्तु, शाखाः ऋजुं कुर्वन्तु, जीवनशक्तिं च दमनं कुर्वन्तु यत् महत् मूल्यं प्राप्तुं शक्यते तथापि प्लमः पुष्पितः भवति in jiangsu and zhejiang are all diseased.

एषः खण्डः गोङ्ग ज़िझेन् इत्यस्य "द सिक् प्लम् पवेलियन" इत्यस्मात् आगतः । अहं न जानामि यत् ते कठोरप्रबन्धनयुक्ताः विद्यालयाः तदा एतत् ग्रन्थं कथं पाठयन्ति स्म, ते कीदृशानि उत्तराणि मानकोत्तराणि इति मन्यन्ते स्म ।