समाचारं

किं दुःखम् ! राष्ट्रिय-टेबलटेनिस्-पुरुष-एकल-क्रीडायां डेनिश-क्रीडकानां कृते ०:३ इति स्कोरेन पराजयः अभवत्, विश्वस्य टेबल-टेनिस्-विजेता ३:१ इति स्कोरेन विजयं प्राप्य शीर्ष-१६ मध्ये गतः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के बीजिंगसमये ittf wtt क्षेत्रीयप्रतियोगितायाः halmstad-स्थानकं प्रचलति । अस्मिन् ओपन-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-दलस्य प्रशिक्षक-दलेन नूतन-पीढीयाः बहूनां युवानां खिलाडयः प्रतियोगितायां पञ्जीकरणस्य व्यवस्था कृता अस्ति सम्प्रति महिला-क्रीडायां शीर्ष-१६-क्रीडकानां सूची प्रकाशिता अस्ति एकल-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-दलस्य एकः व्यक्तिः निर्मूलितः, अन्ये ६ जनाः च सफलतया अग्रिम-परिक्रमे अगच्छन् तेषां प्रदर्शनम् अद्यापि अतीव उत्तमम् आसीत् ।

पुरुषाणां एकलस्य १/१६ अन्तिमपक्षे राष्ट्रियटेबलटेनिस्क्रीडकः निउ गुआनकाई डेन्मार्कदेशस्य लिण्डे इत्यस्य सामनां कृतवान् । उत्तरार्द्धः लिण्डे एकदा विश्वमेज टेनिस् प्रतियोगितायां पुरुषाणां एकलक्रीडायाः क्वार्टर् फाइनलपर्यन्तं गतः तथा च क्षेत्रीयप्रतियोगिताविजेता नियू गुआनकाई एकदा राष्ट्रिय टेबलटेनिसक्रीडकानां नूतना पीढी अस्ति द्वितीयदलस्य अभिलेखात् प्रथमदले प्रवेशार्थं द्रुततमः समयः, परन्तु तस्य करियरं किञ्चित् दूरं जातम् ।

क्रीडायाः आरम्भे अपि लिण्डे इत्यस्य स्पष्टः लाभः आसीत्, प्रथमक्रीडायां ११:६ इति क्रमेण विजयः प्राप्तः । तदनन्तरं लिण्डे ११:९, ११:४ च इति समये क्रमशः द्वौ क्रीडौ विजयं प्राप्तवान्, कुल स्कोरः ३:० अभवत् । अस्मिन् सन्दर्भे अतीव दुःखदं यत् युवा राष्ट्रिय टेबलटेनिसक्रीडकः निउ गुआनकाई ०:३ वादने निर्गत्य शीर्ष १६ मध्ये त्यक्तवान् । अन्यस्मिन् पुरुषस्य एकल-क्रीडायाः १/१६ अन्तिम-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-सीधा-कन्दुक-क्रीडकः ज़ुए-फेई-इत्यनेन चीनीय-ताइपे-नगरस्य ली-यान्जुन्-विरुद्धं 11:8, ११:७, ११:९ इति क्रमेण त्रीणि क्रीडाः कुल-अङ्केन विजयः प्राप्तः ३ :० शून्यप्रतिद्वन्द्वी पूर्णविजयः च ।

तदनन्तरं पुरुषाणां एकलस्य १/१६ अन्तिमपक्षे विश्वविजेता फाल्के विश्व टेबलटेनिस् प्रतियोगितायाः पुरुषयुगलविजेता अस्ति तथा च पुरुषाणां एकलविजेता सः अतीव शक्तिशाली अस्ति स्पेनदेशस्य खिलाडी मिगेल् विल्चेस् इत्यस्य विरुद्धं प्रथमयोः क्रीडायोः एकैकं क्रीडां जित्वा फाल्क् इत्यनेन स्वस्य प्रतिद्वन्द्विनं पूर्णतया दमितम्, सहजतया ११:५, ११:४ इति समये क्रमशः द्वौ क्रीडौ विजयः प्राप्तः, अन्ते च कुलम् ३ इति स्कोरेन विजयः प्राप्तः :1 अग्रिमपरिक्रमे गन्तुं।

अन्येषु स्पर्धासु आन्द्रे पुण्टिका पञ्च क्रीडाः क्रीडित्वा चीनीय ताइपे किशोरं झाङ्ग यूआन् इत्येतम् कुल स्कोरेन ३:२ इति रोमाञ्चकारीरूपेण पराजितवान् . वृत्त।

इटलीदेशस्य डैनियल पिन्टोः प्रथमे द्वयोः क्रीडायोः एकं क्रीडां जित्वा 11:8, 11:5 इति क्रमेण द्वौ अपि क्रीडायां विजयं प्राप्तवान्, कुलम् 3:1 इति स्कोरेन, रेवेन् इत्यस्य कोऽपि मुद्राः नासीत् . अन्तिमे पुरुषाणां एकलक्रीडायां प्रथमयोः क्रीडायोः हारस्य अनन्तरं फ्रांसदेशस्य खिलाडी एर्विन् बर्ट्रैण्ड् इत्यनेन क्रमशः त्रीणि क्रीडाः जित्वा अन्ते सः नार्वेदेशस्य खिलाडी बोर्गा इत्यस्य कुल स्कोरेन ३:२ इति स्कोरेन पराजितः, १६ सशक्तसूचीं च उन्नतवान् .

#金秋图文उत्तेजना प्रतियोगिता#