समाचारं

वार्तायां समर्थनं कुर्वन्तु वा सैन्यसहायतां निरन्तरं कुर्वन्ति वा? युक्रेनदेशस्य मित्रराष्ट्राणि विभक्ताः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं "यूक्रेनियन प्रवदा" इत्यनेन युक्रेनराज्यसुरक्षासेवायाः स्रोतः उद्धृत्य उक्तं यत् तस्मिन् दिने प्रातःकाले युक्रेनदेशेन रूसस्य ट्वेर् ओब्लास्ट्-नगरस्य टोरोपेट्स्-नगरे विशालं क्षेपणास्त्रं लक्ष्यं कृत्वा गोलाबारूदस्य उपरि ड्रोन्-इत्यस्य उपयोगः कृतः आगारं कृत्वा गोलाबारूदनिक्षेपं विस्फोटयन्ति। सूत्रेण उक्तं यत् यस्मिन् गोलाबारूदनिक्षेपे आक्रमणं कृतम् तस्मिन् "इस्कण्डर्" तथा "डॉट्-यू" इति क्षेपणास्त्राः, विमाननमार्गदर्शितबम्बाः, तोपगोलाबारूदः च सन्ति आक्रमणानन्तरं गोलाबारूदनिक्षेपे हिंसकरूपेण विस्फोटः जातः, अग्निः ६ वर्गकिलोमीटर् अधिकं यावत् प्रसृतः ।

युक्रेनदेशेन रूसस्य ट्वेर्-प्रान्तस्य टोरोपेट्स्-नगरस्य विशालस्य क्षेपणास्त्रगोलाबारूदस्य आगारस्य उपरि आक्रमणं कृत्वा विस्फोटयितुं ड्रोन्-यानानां उपयोगः कृतः इति दावान् अकरोत् ।

यदा युक्रेन-सेना रूसी-गोलाबारूद-आगारेषु वायु-आक्रमणेन आक्रमणं कुर्वती अस्ति, तदा रूस-सेना अद्यैव युक्रेन-देशस्य आधारभूत-संरचनायाः उपरि आक्रमणं तीव्रं कृतवती, पूर्वीय-युक्रेन-क्षेत्रस्य उपयोगं मुख्ययुद्धक्षेत्ररूपेण निरन्तरं कुर्वती अस्ति, महत्त्वपूर्ण-स्थानीय-रसद-केन्द्रस्य पोक्रोव्स्क्-इत्यस्य समीपं गच्छति युक्रेनदेशस्य एकः सैनिकः प्रकाशितवान् यत् पोक्रोव्स्क्-नगरे रूसीसेनायाः आक्रमणं अधुना मन्दं जातम्, परन्तु अग्रपङ्क्तौ युक्रेन-सेनायाः अद्यापि गोलाबारूदस्य, जनशक्तिस्य, न्यून-मनोबलस्य च अभावः वर्तते। रूसस्य कुर्स्क्-प्रदेशे रूसीसेना प्रतिहत्याम् आरब्धा अस्ति । रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के उक्तं यत् १९ दिनाङ्के रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः "अखमत"विशेषसेनायाः च सेनापतिः आप्टी अरौडिनोवः पुनः घोषितवान् द्वयोः अधिकयोः आवासीयक्षेत्रयोः मुक्तिः।

यतः रूस-युक्रेनयोः युद्धं तृतीयं महत्त्वपूर्णं शरद-शीतकाल-ऋतु-प्रवेशं कर्तुं प्रवृत्तम् अस्ति, युद्धक्षेत्रे अद्यापि कोऽपि सफलता नास्ति, तस्मात् युक्रेन-देशः पश्चिमेभ्यः आग्रहं करोति यत् रूसी-देशस्य गभीर-प्रहारार्थं युक्रेन-देशस्य सहायता-शस्त्र-प्रयोगे प्रतिबन्धान् उत्थापयन्तु | प्रक्षेत्र। केचन युक्रेन-देशस्य अधिकारिणः अवदन् यत् टोरोपेट्स्-नगरे इत्यादीनि आक्रमणानि प्रमाणानि सन्ति यत् एतादृशाः कार्याणि रूस-देशस्य प्रति-आक्रमणस्य अतिरिक्त-जोखिमं न आनयिष्यति |. अधुना यावत् अमेरिकादेशेन शस्त्रेषु "प्रतिबन्धस्य उत्थापनस्य" अन्तिमनिर्णयः न कृतः, परन्तु बाइडेन् प्रशासनं नाटो-संस्थायाः वर्धमानदबावस्य अधीनम् इति उजागरितम् अस्ति वार्तायां प्रवर्धयितुं वा, वर्धनं परिहरितुं वा, युक्रेनदेशाय सैन्यसाहाय्यं अधिकं वर्धयितुं वा, पाश्चात्त्यदेशाः शिबिरद्वये विभक्ताः सन्ति।

२०२४ तमे वर्षे सेप्टेम्बर्-मासस्य १९ दिनाङ्के स्थानीयसमये युक्रेनदेशे रूसीसैनिकः अज्ञातस्थानात् ड्रोन्-यानं प्रक्षेपितवान् ।

अमेरिकादेशः "अद्यापि संकोचम् अनुभवति" तथा च रूसदेशः "परमाणुपरीक्षणं पुनः आरभ्यत इति सज्जः" इति वदति।

विगतकेषु दिनेषु अमेरिका, ब्रिटेन इत्यादयः देशाः बहुधा संकेतान् प्रेषितवन्तः यत् तेषां अभिप्रायः अस्ति यत् युक्रेनदेशं रूसीक्षेत्रीयलक्ष्येषु आक्रमणार्थं पाश्चात्यदीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं शक्नोति। परन्तु रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन दृढं चेतावनी दत्ता यत् अस्य संघर्षस्य "गुणात्मकपरिवर्तनं" भविष्यति, तस्य अर्थः च "रूसदेशेन सह युद्धम्" भविष्यति, ततः परं पश्चिमेण अद्यापि अस्मिन् विषये अन्तिमनिर्णयः न कृतः

एसोसिएटेड् प्रेस इत्यनेन १९ सितम्बर् दिनाङ्के प्रकाशितं यत् बाइडेन् प्रशासनं अद्यापि निश्चितं नास्ति यत् युक्रेनदेशं रूसदेशस्य गहने दीर्घदूरपर्यन्तं क्षेपणास्त्रप्रक्षेपणार्थं अधिकृतं कर्तव्यं वा इति। अमेरिकादेशः चिन्तितः अस्ति यत् "प्रतिबन्धस्य उत्थापनस्य" युद्धस्य स्थितिः सीमितः प्रभावः भवितुम् अर्हति, अतीव जोखिमपूर्णः च अस्ति । यदा बाइडेन् आगामिसप्ताहे युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह मिलितुं सज्जीभवति तदा अमेरिकी-अधिकारिणः अवदन् यत् ते युक्रेन-देशं स्वस्य परिचालन-उद्देश्यं अधिकं स्पष्टतया अभिव्यक्तुं पृष्टवन्तः यत् कीव-देशः शस्त्राणां उपयोगं कथं करिष्यति, ते व्यापक-युद्ध-रणनीत्यां कथं समाविष्टाः भविष्यन्ति इति।

अमेरिकीराजनैतिकवार्ताजालेन पोलिटिको इत्यनेन १८ दिनाङ्के एकः लेखः प्रकाशितः यत् एकः सम्भाव्यः कार्यपरिहारः अस्ति यत् अमेरिकादेशः आग्रहं करोतु यत् रूसविरुद्धं सर्वाणि युक्रेनदेशस्य कार्याणि अनुमोदितानि भवेयुः तथा च तेलशोधनालयाः अन्ये च संवेदनशीललक्ष्याः स्पष्टतया बहिष्कृताः भवेयुः, येषु मास्को अपि अन्तर्भवितुं शक्नोति। परन्तु शस्त्रस्य "अप्रतिबन्धस्य" विषये वार्तालापाः अन्ततः एकं बृहत्तरं प्रश्नं जनयितुं शक्नुवन्ति यत् बाइडेन्-दलेन द्वन्द्वस्य आरम्भात् एव परिहृतम् अस्ति यत् "किं अमेरिका-देशः वास्तवमेव युक्रेन-देशस्य विजयं इच्छति वा" इति प्रतिवेदने इदमपि उक्तं यत् एतावता कदापि स्पष्टतया न उक्तं यत् युक्रेनदेशे "विजयः" कीदृशः भविष्यति, "न हारिः" इति निकटतमपरिभाषा भवितुम् अर्हति

“ते न इच्छन्ति यत् युक्रेनदेशः असफलः भवेत्, ते च न इच्छन्ति यत् रूसः असफलः भवेत्” इति एस्टोनिया-देशस्य विधायकः पूर्वगुप्तचर-अधिकारी च ईरिक्-क्रोस् पोलिटिको-सञ्चारमाध्यमेन अवदत् ।

सम्प्रति अमेरिकादेशे नाटो-सहयोगिनां दबावः वर्धमानः अस्ति । अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​समीपे अवदत् यत् अद्यतन-नाटो-रक्षामन्त्रिणां सभायां अधिकांशदेशानां रक्षामन्त्रिणः शस्त्राणां "अप्रतिबन्धस्य" समर्थनस्य वकालतम् अकरोत्, सः अपि अस्मिन् सत्रे भागं गृहीतवान्

युक्रेनदेशः सम्प्रति अमेरिकाद्वारा प्रदत्तस्य सेना-रणनीतिक-क्षेपणास्त्र-प्रणाल्याः (atacms) उपयोगं कर्तुं उत्सुकः अस्ति तथा च यूनाइटेड् किङ्ग्डम्-देशेन प्रदत्तस्य "स्टॉर्म शैडो"-क्षेपणास्त्रस्य उपयोगेन रूसदेशे लक्ष्यं गभीररूपेण प्रहारं कर्तुं बाइडेन् इत्यनेन पूर्वं ब्रिटिश-प्रधानमन्त्रीणा सह मिलित्वा अस्य विषयस्य चर्चा कृता आसीत् स्टारमर। विषये परिचिताः जनाः मन्यन्ते यत् स्टारमरः रूसविरुद्धस्य आक्रमणस्य व्याप्तेः विस्तारार्थं युक्रेनदेशस्य कृते "स्टॉर्म शैडो" इति क्षेपणास्त्रस्य उपयोगाय बाइडेन् इत्यस्य अनुमोदनं याचते। यतः क्षेपणास्त्रस्य घटकाः अमेरिकादेशे निर्मिताः सन्ति, अतः बाइडेन् इत्यस्य अनुमोदनस्य आवश्यकता भवितुम् अर्हति ।

१७ दिनाङ्के नाटो-महासचिवः स्टोल्टेन्बर्ग् अस्मिन् विषये उक्तवान् यत् युक्रेन-देशः रूस-देशे आक्रमणार्थं पाश्चात्य-दीर्घदूर-शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं निर्णयः "लालरेखा" न भविष्यति, या रूस-देशं द्वन्द्वं वर्धयितुं प्रेरयति इति "पुटिन् पूर्वं बहवः रक्तरेखाः घोषितवान्, परन्तु सः (सङ्घर्षं) न वर्धितवान्, यस्य अर्थः अस्ति यत् सः नाटोदेशान् प्रत्यक्षतया संघर्षे न सम्मिलितवान्" इति सः अवदत्।

तस्य प्रतिक्रियारूपेण रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १८ दिनाङ्के प्रतिक्रियाम् अददात् यत् स्टोल्टेन्बर्ग् इत्यस्य टिप्पणीः "अत्यन्तं अदूरदर्शी अव्यावसायिकः" अस्ति तथा च तस्य रुखः "अत्यन्तं उत्तेजकः खतरनाकः च" इति

अपि च १७ दिनाङ्के रूसी केन्द्रीयपरमाणुपरीक्षणस्थलस्य स्थापनायाः ७० वर्षस्य अवसरे परीक्षणस्थलस्य निदेशकः आन्द्रेई सिनित्सिन् रोसिया गजेटा इत्यनेन सह साक्षात्कारे अवदत् यत् सः परमाणुपरीक्षणं पुनः आरभ्यतुं सज्जः अस्ति। परीक्षणस्थलं "यदि आदेशः आगच्छति" तर्हि "कदापि" परमाणुपरीक्षणं आरभुं शक्नोति । रूसस्य "कोमरसैण्ट्" इति पत्रिकायाः ​​सूचना अस्ति यत् आधुनिक-इतिहासस्य मध्ये रूस-देशेन कदापि परमाणु-परीक्षणं न कृतम्, परन्तु पश्चिम-देशेन सह सम्मुखीकरणस्य तीक्ष्ण-उत्कर्षस्य सन्दर्भे अद्यैव मास्को-नगरे परमाणुपरीक्षणस्य पुनः आरम्भस्य समर्थनं कुर्वन्तः अधिकाधिकाः स्वराः श्रुताः पूर्वं पुटिन् जूनमासे उक्तवान् यत् रूसदेशः "आवश्यकतानुसारं" परमाणुपरीक्षणं करिष्यति, परन्तु "अधुना यावत् आवश्यकता नास्ति" इति ।

वार्तायां समर्थनं करोति वा सैन्यसाहाय्यं वर्धयति वा? “उज्बेक-देशस्य मित्रराष्ट्राणि शिबिरद्वये विभक्ताः” इति ।

मास्को टाइम्स् इति पत्रिकायाः ​​१८ दिनाङ्के प्रकाशितं यत् रूस-युक्रेन-सङ्घर्षस्य तृतीयः शरदः, शिशिरः च समीपं गच्छति, अद्यापि युद्धक्षेत्रे कोऽपि सफलतायाः संकेतः नास्ति, शान्तिवार्तायाः सम्भावना अपि अद्यापि अस्पष्टा अस्ति एतस्याः पृष्ठभूमितः युक्रेनस्य मित्रराष्ट्राणि क्रमेण द्वयोः शिबिरयोः विभक्तुं आरब्धवन्तः, केचन देशाः निकटभविष्यत्काले वार्तायां विरोधं कृतवन्तः, तथापि अन्ये देशाः द्वन्द्वस्य वर्धनस्य जोखिमस्य विषये चिन्तिताः आसन्, तेषां कूटनीतिकसमाधानं च अन्वेष्टुं आरब्धवन्तः विग्रहः ।

ब्लूमबर्ग् इत्यनेन १७ तमे दिनाङ्के विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् यद्यपि युक्रेनस्य सर्वेषां पाश्चात्यसहयोगिनां कृते अन्तिमनिर्णयः केवलं युक्रेन-अधिकारिभिः एव कर्तुं शक्यते, तेषां उपरि किमपि वार्ता-दबावः न भविष्यति इति बोधितम्, तथापि २०२५ तमस्य वर्षस्य सामरिकस्य भागत्वेन चर्चां कृत्वा केचन देशाः पूर्वमेव वार्ताद्वारा युद्धस्य समाप्तिः कथं करणीयम् इति अधिकं गम्भीरतापूर्वकं विचारं कर्तुं आरब्धाः, येन अनेकेषु पाश्चात्यदेशेषु चिन्ता उत्पन्ना यत् युक्रेनदेशः अकालं युद्धविरामं कर्तुं बाध्यः भवेत् इति।

केचन विश्लेषकाः मन्यन्ते यत् नवम्बरमासे अमेरिकीनिर्वाचनात् आगामिवर्षे जनवरीमासे अमेरिकीराष्ट्रपतिस्य उद्घाटनपर्यन्तं समयः सम्भाव्यः "अवसरस्य खिडकी" इति मन्यते यस्मिन् काले निवर्तमानस्य बाइडेन् प्रशासनस्य सम्झौतेः कृते अधिकानि राजनैतिकपरिचालनानि भवितुम् अर्हन्ति। अमेरिकीसर्वकारस्य परिवर्तनेन यूरोपे सुदूरदक्षिणपक्षीयसैनिकानाम् उदयेन च युक्रेनदेशस्य सैन्यवित्तीयसमर्थनस्य निरन्तरता अनिश्चिततायाः सामना कर्तुं शक्नोति परन्तु वार्तायां मुख्यः विषयः अस्ति यत् भविष्ये युक्रेनदेशाय सुरक्षाप्रतिश्रुतिः कथं प्रदातुं शक्यते तथा च युक्रेनस्य पाश्चात्यसहयोगिनः रूसदेशेन सह प्रत्यक्षसङ्घर्षे न कर्षिताः भविष्यन्ति इति सुनिश्चितं भवति।

पूर्वं वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​११ सितम्बर् दिनाङ्के प्रकटितम् यत् युक्रेनदेशाय कथितं यत् तस्य व्यापकविजयाय पश्चिमतः शतशः अरब-डॉलर्-मूल्यानां समर्थनस्य आवश्यकता भविष्यति, यत् अमेरिका-देशः वा यूरोपः वा यथार्थतया युक्रेन-देशः क अधिकव्यापकनीतिः। "कीव इन्डिपेण्डन्ट्" इति प्रतिवेदनानुसारं ज़ेलेन्स्की १८ दिनाङ्के सायं भाषणे अवदत् यत् युक्रेनस्य "विजययोजनायाः" सर्वे प्रमुखबिन्दवः निर्मिताः सन्ति।

योजनायाः विवरणं अद्यापि न प्रकाशितं, परन्तु ज़ेलेन्स्की इत्यनेन उक्तं यत् योजनायाः उद्देश्यं "विश्वसनीयशान्तिमार्गं प्रशस्तं कर्तुं" अस्ति तथा च चत्वारि प्रमुखबिन्दवः सन्ति तथा च युद्धोत्तरस्थित्या सह सम्बद्धः एकः च अस्ति, यः युक्रेनस्य सुरक्षायाः भूराजनीतिकस्य च विषये केन्द्रितः अस्ति मुद्देषु राजनैतिकस्थितिः, विदेशीयसैन्यसहायतायाः स्वतन्त्रः अप्रतिबन्धितः च उपयोगः, आर्थिकसमर्थनम् च । तदतिरिक्तं कुर्स्क्-नगरे सीमापारं आक्रमणम् अपि रणनीत्याः भागः आसीत् । युक्रेनदेशस्य राष्ट्रपतिसल्लाहकारः पोडोल्जाक् इत्यनेन योजनायां कदापि रूसदेशाय क्षेत्रस्य समर्पणं न भविष्यति इति बोधितं यत्, संघर्षस्य स्थगितीकरणेन युद्धस्य यथार्थतया समाप्तिः न भविष्यति इति

ज़ेलेन्स्की इत्यनेन पूर्वं उक्तं यत् अस्मिन् मासे अमेरिकादेशस्य भ्रमणसमये सः बाइडेन्, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस्, रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः च सह "विजययोजना" विषये चर्चां करिष्यति। अमेरिकीसरकारस्य अधिकारिणः अद्यैव अवदन् यत् अमेरिकादेशः योजनायाः विषयवस्तुं जानाति, "योजना कार्यं करिष्यति इति विश्वासं करोति" इति । ट्रम्पः १८ दिनाङ्के अवदत् यत् सः अमेरिकादेशस्य भ्रमणकाले ज़ेलेन्स्की इत्यनेन सह "मिलति" इति, परन्तु अधिकविवरणं न दत्तवान् ।

१७ दिनाङ्के अलजजीरा-संस्थायाः प्रतिवेदनानुसारं अमेरिकी-रिपब्लिकन-पक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् इत्यनेन अद्यैव रूस-युक्रेन-सङ्घर्षस्य समाप्त्यर्थं ट्रम्पस्य योजनायाः केचन विवरणाः पोड्कास्ट्-मध्ये प्रकाशिताः वैन्स् इत्यनेन उक्तं यत्, "रूस-युक्रेन-योः मध्ये विद्यमाना विभाजनरेखा निसैन्यक्षेत्रं भविष्यति इति सम्भवति" परन्तु सः अस्य निसैन्यक्षेत्रस्य स्थानस्य व्याप्तेः वा चर्चां न कृतवान्, केवलं अस्मिन् क्षेत्रे "कठोरसावधानताः" क्रियन्ते इति एव बोधितवान् . वैन्स् इत्यनेन अपि उक्तं यत् "युक्रेनदेशः स्वस्य स्वतन्त्रं सार्वभौमत्वं धारयति, रूसदेशः च युक्रेनदेशात् तटस्थतायाः गारण्टीं प्राप्नोति - युक्रेनदेशः नाटो-देशे न सम्मिलितः भविष्यति तथा च एतेषु केषुचित् मित्रराष्ट्रेषु संस्थासु सम्मिलितः न भविष्यति। अन्ततः सम्झौता एतादृशी भविष्यति।

यद्यपि वार्ताविषये चर्चाः वर्धन्ते तथापि रूस-युक्रेन-देशयोः अद्यापि दीर्घकालीनयुद्धस्य सज्जता दृश्यते । १६ तमे दिनाङ्के पुटिन् इत्यनेन द्वन्द्वस्य प्रारम्भात् तृतीयवारं सशस्त्रसेनानां विस्तारस्य आदेशे हस्ताक्षरं कृतम्, यत्र २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य १ दिनाङ्कात् रूसीसशस्त्रसेनायाः १८०,००० सैन्यकर्मचारिणां वृद्धिः १५ लक्षं यावत् करणीयम् इति तस्मिन् एव काले युक्रेनदेशस्य वित्तमन्त्रालयेन १८ दिनाङ्के उक्तं यत् युक्रेनदेशस्य वर्खोव्नाराडा (संसदः) तस्मिन् दिने बजटपुनरीक्षणं पारितवती, यत्र राष्ट्रियसुरक्षायाः रक्षाव्ययस्य च कृते प्रायः ५०० अरब रिव्निया (प्रायः ८५.२५ अरब आरएमबी) वर्धयितुं योजना अस्ति