समाचारं

लेबनान-इजरायलयोः मध्ये द्वन्द्वस्य वर्धनस्य चिन्तायां अमेरिकी-रक्षा-सचिवः इजरायल-भ्रमणं स्थगयति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षासचिवः ऑस्टिन् (दक्षिणे) इजरायलस्य रक्षामन्त्री गलान्टे (वामभागे) च ।

अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यनेन ज्ञापितं यत् स्थितिपरिचितौ इजरायल्-अधिकारिणः एक्सिओस् इत्यस्मै अवदन् यत् लेबनान-इजरायल-सीमा-सङ्घर्षस्य वर्धनात् अमेरिकी-रक्षा-सचिवः ऑस्टिन्-इत्यनेन २२ तमे दिनाङ्के इजरायल्-देशस्य योजनाकृतं भ्रमणं स्थगितम्।

अन्तिमेषु दिनेषु अमेरिका इजरायल्-लेबनान-हिजबुल-सङ्घयोः कृते सार्वजनिक-निजी-सन्देशान् प्रेषयति, यत्र व्याप्तिः स्थगयितुं आवश्यकता वर्तते इति अमेरिकी-अधिकारिणः अवदन्।

अमेरिकीविदेशसचिवः ब्लिङ्केन् १९ दिनाङ्के पेरिस्नगरे फ्रांसदेशस्य विदेशमन्त्रिणा सह स्वस्य समागमस्य अन्ते अवदत् यत् अमेरिकादेशः “सर्वपक्षेभ्यः आह्वानं कृतवान् यत् ते इजरायल-लेबनान-सीमायां स्थितिं वर्धयितुं परिहरन्तु” इति

इजरायल-अधिकारिणः अवदन् यत् मूलतः ऑस्टिनः इजरायल-प्रधानमन्त्री नेतन्याहू-रक्षामन्त्री गलान्टे-इत्यनेन सह मिलितुं, क्षेत्रे अन्येषां कतिपयानां देशानाम् भ्रमणार्थं च २२ तमे दिनाङ्के इजरायल्-देशम् आगन्तुं निश्चितः आसीत्

इजरायल-अधिकारिणः अवदन् यत् ऑस्टिन्-महोदयेन १८ दिनाङ्के गैलेन्टे-सहितं लेबनान-गाजा-देशयोः स्थितिविषये चर्चां कर्तुं दूरभाषः कृतः, ततः यात्रां स्थगयितुं स्वस्य निर्णयस्य विषये सूचितम्।

अमेरिकी रक्षाविभागस्य प्रवक्ता अवदत् यत् ऑस्टिनः गैलेन्टे इत्यस्मै अवदत् यत् हमास-सङ्घस्य बन्धकान् मुक्तुं गाजा-देशे युद्धविरामं प्राप्तुं च सम्झौतां प्राप्तुं, नागरिकान् स्वदेशं प्रत्यागन्तुं च कूटनीतिक-माध्यमेन लेबनान-देशेन सह सीमा-समस्यायाः समाधानं कर्तुं प्राथमिकता दातव्या .

पञ्चदशपक्षेण उक्तं यत् ऑस्टिनः गैलान्टे इत्यस्मै बोधयति यत् इरान्-हिज्बुल-सङ्घयोः धमकीनां सम्मुखे अमेरिका-देशः इजरायल्-देशस्य समर्थनं करोति, तान् निरन्तरं निवारयितुं च प्रतिबद्धः अस्ति।

विषये परिचितः एकः व्यक्तिः अवदत् यत् ऑस्टिनस्य स्थगनस्य कारणानि क्षेत्रे तनावाः, क्षेत्रस्य केभ्यः नेताभिः सह समयनिर्धारणस्य विषयाः च सन्ति।

१९ दिनाङ्के अमेरिकी रक्षाविभागस्य प्रवक्ता रायडरः अवदत् यत् "(अमेरिकादेशस्य रक्षासचिवस्य विषये) सम्प्रति यात्रायोजनाः नास्ति येषां घोषणा कर्तुं शक्यते।