समाचारं

विदेशीयमाध्यमाः : भारतात् गोलाबारूदः युक्रेनदेशे प्रविशति, येन रूसीक्रोधः उत्पन्नः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटरस्य नवीनतमप्रकाशनानाम् अनुसारं भारतीयशस्त्रनिर्मातृभिः विक्रीतगोलाबारूदं यूरोपीयग्राहकैः युक्रेनदेशं प्रति स्थानान्तरितम् अस्ति मास्कोनगरस्य विरोधान् कृत्वा अपि नवीदिल्ली इत्यनेन एतावता तस्य निवारणार्थं कार्यवाही न कृता।

"भारतात् गोलाबारूदः युक्रेनदेशं प्रविशति, येन रूसीक्रोधः उत्पन्नः।" यूरोपीयग्राहकेभ्यः गोलाबारूदं विक्रयन्ति ततः यूरोपदेशात् युक्रेनदेशं प्रति स्थानान्तरयन्ति एतत् एकवर्षात् अधिकं यावत् भवति।

रायटरस्य प्रतिवेदनस्य स्क्रीनशॉट्

एतेषां स्रोतांशानां अनुसारं युक्रेनदेशं प्रति भारतीयगोलाबारूदं स्थानान्तरयन्तः यूरोपीयदेशाः इटली, चेकगणराज्यं च अन्तर्भवन्ति, उत्तरार्द्धाः यूरोपीयसङ्घस्य बहिः कीवदेशाय गोलाबारूदस्य आपूर्तिं कर्तुं अभियानस्य नेतृत्वं कुर्वन्ति

त्रयः भारतीयाः अधिकारिणः अवदन् यत् क्रेमलिनेन न्यूनातिन्यूनं द्वयोः अवसरयोः एषः विषयः उत्थापितः, यत्र जुलैमासे रूसस्य विदेशमन्त्री सर्गेई लाव्रोवस्य भारतीयसमकक्षस्य च समागमः अपि अभवत्।

अस्मिन् वर्षे जनवरीमासे भारतीयविदेशमन्त्रालयस्य प्रवक्त्रेण उक्तं यत् भारतेन युक्रेनदेशाय गोलाबारूदं न प्रेषितम्, न विक्रीतम्। भारतसर्वकारस्य द्वौ भारतीयरक्षाउद्योगस्रोतौ च अवदन् यत् युक्रेनदेशे प्रयुक्तस्य गोलाबारूदस्य अल्पमात्रायां भारते एव उत्पादनं भवति, एकः अधिकारी च अनुमानितवान् यत् द्वन्द्वस्य आरम्भात् युक्रेनदेशे कुलशस्त्रआयातस्य १% तः न्यूनम् अस्ति

एकः भारतीयः अधिकारी अवदत् यत् भारतं विकासेषु निकटतया ध्यानं ददाति। परन्तु सः रक्षाउद्योगस्य एकेन कार्यकारिणा सह उक्तवान् यत् भारतेन यूरोपदेशाय आपूर्तिं प्रतिबन्धयितुं कोऽपि कार्यवाही न कृता।