समाचारं

दीर्घायुः अधिकं चलनं अधिकं विश्रामं च न भवति, अपितु एतेषु ३ लघुषु विषयेषु लप्यते, यत् बहवः जनाः उपेक्षितुं प्रवृत्ताः भवन्ति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना जनाः स्वास्थ्ये अधिकाधिकं ध्यानं ददति, विशेषतः वृद्धावस्थायां वैज्ञानिकस्वास्थ्यं कथं निर्वाहयितव्यम् इति चिन्ता, चर्चा च प्रमुखः विषयः अभवत् । वस्तुतः स्वास्थ्यं स्वयमेव दीर्घकालं यावत् परिपालनस्य आवश्यकता भवति, यथा यन्त्रस्य दीर्घकालीनसञ्चालनस्य अनन्तरं परिपालनस्य आवश्यकता भवति ।

अतः भवन्तः कथं सुनिश्चितं कर्तुं शक्नुवन्ति यत् भवतः दीर्घकालं स्वस्थं च जीवनं जीवितुं क्षमता वर्तते? बहवः जनाः मन्यन्ते यत् आयुः जीनानां उपरि निर्भरं भवति, केवलं अधिकं गमनम् अधिकं विश्रामं च पर्याप्तम् वस्तुतः एतौ पद्धतौ केवलं स्वास्थ्यसेवाविधौ अतीव सामान्यौ स्तः, ते च सर्वशक्तिमान् न सन्ति यदि भवान् स्वस्थं दीर्घायुषः च जीवितुं इच्छति तर्हि एतानि त्रीणि कार्याणि कर्तुं आग्रहः अधिकं प्रभावी भवति ।

1. मध्यम आहारस्य पालनम्

स्वस्थः आहारः दीर्घस्य स्वस्थस्य च जीवनस्य आधारः भवति, परन्तु बहवः जनाः एतत् न अवगच्छन्ति । अस्वस्थ आहारः न केवलं अपचं जनयिष्यति, अपितु केषाञ्चन रोगानाम् अपि जोखिमं वर्धयिष्यति यथा, मिष्टान्नं बहुधा खादित्वा उच्चकार्बोहाइड्रेट्-आनयितस्य सुखस्य आनन्दं प्राप्तुं शक्यते, परन्तु अत्यधिकं मिष्टान्नं खादित्वा सहजतया वृद्धिः भवितुम् अर्हति इति अनिर्वचनीयम् मधुमेहस्य उच्चरक्तचापस्य च भवतः जोखिमः;

तदतिरिक्तं केचन जनाः सन्ति ये प्रायः कार्यकारणात् पूर्णं क्षुधार्तं च भोजनं खादन्ति। उपर्युक्ताः कारकाः वस्तुतः स्वास्थ्याय दीर्घायुषः च कृते अतीव हानिकारकाः सन्ति अतः, आहारस्य दृष्ट्या अस्माभिः स्वस्वास्थ्यस्य प्रबन्धनं कथं कर्तव्यम्? एकं वस्तु सर्वेषां स्मर्तव्यं यत् मितव्ययेन भोजनं करणीयम्। "मध्यभोजनम्" इति तथाकथितस्य अर्थः अस्ति यत् भोजनस्य सेवनं मितव्ययेन भवितुमर्हति, आहारः नियमितः भवितुमर्हति ।