समाचारं

जलस्य क्वाथनस्य एषः मार्गः स्वस्थः इव भासते, परन्तु वस्तुतः जठरस्य छिद्रं जनयितुं शक्नोति वैद्याः सूचयन्ति यत् शीघ्रं परिवर्तयन्तु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य पठनात् पूर्वं भवन्तः क्लिक् कर्तुं सादरं आमन्त्रिताः सन्ति"केन्द्रितं कुर्वन्तु" ।, यत् न केवलं भवतः चर्चां साझेदारी च सुलभं करोति, अपितु भवतः स्वास्थ्यस्य रक्षणार्थं भवद्भिः सह अधिकं व्यावसायिकस्वास्थ्यज्ञानं साझां करोति।

भवान् उक्तवान्, क्वाथशाकभोजनेन जठरस्य छिद्रं भवितुम् अर्हति?"झोउमहोदया उदरं आच्छादयन्ती भ्रान्त्या वैद्यं पश्यति स्म।"

सर्वेषां कृते चिकित्साविज्ञानस्य लोकप्रियतां सुलभतया अवगन्तुं, अधिकं रोचकं कर्तुं च चिकित्साप्रकरणस्य उपयोगेन तस्य विषये वदामः ।

वैसे, श्रीमती झोउ समुदायस्य प्रसिद्धा स्वास्थ्यविशेषज्ञः अस्ति। तस्याः परिवारः मित्राणि च तस्याः स्वस्थजीवनशैल्याः चिरकालात् अभ्यस्ताः सन्ति : न तले भोजनं, फलानां विशालः कटोरा, क्वाथशाकानि च तस्याः नित्यं अनिवार्यं भोजनं जातम्

श्रीमती झोउ इत्यस्याः निवृत्तेः अनन्तरं प्रतिदिनं प्रातःकाले धावनस्य, सायंकाले योगस्य च आदतिः विकसिता तैलरहितं लवणं विना च क्वाथं भोजनं कृत्वा सा स्वसमवयस्कानाम् अपेक्षया अधिका ऊर्जावानः इव आसीत्. परन्तु अधुना किमपि भ्रष्टं जातम्।