समाचारं

परमाणुबम्बस्य निर्माणस्य सिद्धान्तः चिरकालात् घोषितः अस्ति यत् अनेके देशाः तस्य निर्माणं कर्तुं किमर्थं न शक्नुवन्ति ? अतिशयेन प्रतिबन्धाः सन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकसमाजस्य अत्यन्तं विनाशकारी परमाणुशस्त्रम् इति वक्तुं शक्यते द्वितीयविश्वयुद्धे जापानदेशः शीघ्रमेव आत्मसमर्पणं कृतवान् इति कारणं किञ्चित्पर्यन्तं परमाणुबम्बेन बमप्रहारः कृतः, येन आकाशः नष्टः अभवत् विनाशशक्तिः जनान् एतावत् प्रभावितं कृतवती यत् अन्तर्राष्ट्रीयसमुदाये परमाणुशस्त्रसंशोधनस्य निर्माणस्य च विरोधस्य तरङ्गः प्रवृत्तः

परमाणुबम्बविस्फोटस्य सिद्धान्तस्य विषये वक्तुं वस्तुतः कठिनं नास्ति एतत् उच्चविस्फोटकानाम् उपयोगेन यूरेनियमस्य विस्फोटनं कृत्वा श्रृङ्खलाविक्रियाम् उत्पन्नं कर्तुं शक्यते परमाणुबम्बस्य प्रासंगिकसंरचना मध्यविद्यालयस्य पाठ्यपुस्तकेषु, बन्दुकप्रकारस्य वा अथवा रिंग प्रकारः भवन्तः उत्पादनपुस्तिकाम् अपि ऑनलाइन-रूपेण ज्ञातुं शक्नुवन्ति । किं कस्यचित् गुप्तरूपेण परमाणुबम्बस्य निर्माणं कृत्वा अन्तर्राष्ट्रीयसमुदायः न बिभेति ?

वस्तुतः अस्य प्रश्नस्य उत्तरं दातुं कठिनं नास्ति अपि च अधिकं शक्तिशाली भवतु।