समाचारं

अस्मिन् वर्षे कति प्रकाराः फ्लू-टीकाः उपलभ्यन्ते ? टीकाकरणस्य योग्यः समयः कदा भवति ? कृपया एतत् मार्गदर्शकं स्थापयन्तु →

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा मौसमः शीतलः भवति तथा तथा श्वसनसंक्रमणं प्रचलितुं प्रवृत्तम् अस्ति ।

बहुकालपूर्वं राष्ट्रियसास्थ्यआयोगेन फ्लू-ऋतुः आगमनात् पूर्वं इन्फ्लूएन्जा-रोगस्य टीकाकरणस्य अनुशंसा कर्तुं पत्रकारसम्मेलनं कृतम् । विविधटीकाप्रकारस्य सम्मुखे बहवः जनाः “चक्करः” भवन्ति । अस्मिन् वर्षे काः टीकाः उपलभ्यन्ते ? टीकाकरणं कथं करणीयम् ? निपुणाः किं वदन्ति इति शृणुत↓

चिकित्साकर्मचारिणः स्मारयन्ति यत् इन्फ्लूएन्जा सामान्यः शीतः नास्ति, अपितु इन्फ्लूएन्जा-विषाणुजन्यः तीव्रः श्वसनसंक्रामकः रोगः अस्ति । इन्फ्लूएन्जा-रोगस्य निवारणस्य वार्षिकं इन्फ्लूएन्जा-टीकाकरणं सर्वाधिकं प्रभावी उपायः अस्ति तथा च इन्फ्लूएंजा-रोगस्य, गम्भीरजटिलतानां च जोखिमं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति अस्मिन् वर्षे मम देशे इन्फ्लूएन्जा-वायरसस्य टीकाः त्रीणि सन्ति- १.

त्रिसंयोजक/चतुष्संयोजक इन्फ्लूएंजा वायरस निष्क्रिय (विभाजित) टीका

त्रिसंयोजक/चतुष्संयोजक इन्फ्लूएंजा वायरस निष्क्रिय (उप-इकाई) टीका

त्रिसंयोजक जीवित क्षीण इन्फ्लूएन्जा वायरस टीका

दाहोङ्गमेन् सामुदायिकस्वास्थ्यसेवाकेन्द्रस्य निवारकस्वास्थ्यवैद्यः मा कैयुन् : वयं अनुशंसयामः यत् ६ मासतः ३ वर्षाणि यावत् आयुषः बालकाः केवलं विभक्त इन्फ्लूएन्जा टीकस्य उपयोगं कुर्वन्तु, तथा च ३ तः १७ वर्षाणि यावत् आयुषः जनानां कृते त्रयः अपि टीकाः उपयोक्तुं शक्यन्ते। १८ वर्षाधिकानां जनानां कृते वयं विभक्त इन्फ्लूएन्जा टीकस्य, इन्फ्लूएन्जा उप-एकक-टीकस्य च उपयोगं अनुशंसयामः ।