समाचारं

विश्व अल्जाइमर-दिवसः |. कानि नवीन औषधानि उपलभ्यन्ते ? एकं चित्रं अवगन्तुं!

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अल्जाइमररोगस्य (ad) रोगिणः प्रायः "समये फसन्तः जनाः" इति उच्यन्ते । चीनदेशे एव एडी-रोगिणः एककोटिभ्यः अधिकाः सन्ति । अस्य रोगस्य भयङ्करत्वस्य कारणं अस्ति यत् एषः रोगः निरन्तरं प्रगतिशीलः भवति, अधिकांशः रोगिणः प्रायः चिकित्सापरामर्शस्य समये सर्वोत्तमहस्तक्षेपकालं त्यजन्ति । फुडानविश्वविद्यालयेन सह सम्बद्धस्य हुआशान-अस्पतालस्य तंत्रिकाविज्ञानविभागस्य प्रोफेसरः यू जिन्ताई इत्यस्य कार्यं एतेषां रोगिणां रोगानाम् क्रमे "मन्दीकरणबटनम्" दबातुम् अस्ति

21 सितम्बरः विश्वस्य अल्जाइमर-दिवसः अस्ति अस्मिन् समये प्रतिवर्षं प्रोफेसर यू जिन्ताई इत्यस्य दलं सावधानीपूर्वकं “एकस्मिन् चित्रे अल्जाइमर-रोगस्य अवगमनम्” इति दीर्घं चित्रं निर्मास्यति तथा च बहुविध-माध्यमेन प्रकाशयिष्यति येन जनसमूहः अस्य रोगस्य अवगमने सहायतां करिष्यति , तस्मात् बहिः गन्तुं | दुर्बोध इति ।

साक्षात्कारकर्तायाः सौजन्येन चित्रम्

यु जिन्ताई इत्यनेन परिचयः कृतः यत् अल्जाइमर-रोगः तंत्रिकातन्त्रस्य क्षयकारी रोगः अस्ति यः कपटपूर्णतया आरभ्य धीरेण प्रगतिम् करोति सः सर्वाधिकं सामान्यः प्रकारः विक्षिप्तता अस्ति सामान्यलक्षणं भवति स्मृतेः क्षयः, भाषायाः चिन्तनस्य च विकारः, दैनन्दिनजीवनक्षमतायाः क्षयः च, यस्य सह मनोरोगलक्षणाः अपि भवितुम् अर्हन्ति "अल्जाइमररोगः रोगजनकः वृद्धावस्था अस्ति, संज्ञानात्मकः क्षयः च सामान्यवृद्धावस्थायाः अपेक्षया द्रुततरः भवति

यू जिन्ताई इत्यनेन उक्तं यत् अल्जाइमर-रोगस्य प्रारम्भिकः चरणः एव प्रारम्भिकः चरणः यदा नैदानिकलक्षणाः दृश्यन्ते, तथा च रोगस्य प्रारम्भिक-निवारणस्य चिकित्सायाश्च प्रमुखः खिडकी-कालः अपि अस्ति स्पष्टतया वक्तुं, तथा च समयस्य स्थानस्य च घटनाः भ्रमः, विकृतः निर्णयः, वस्तूनि समयसूचने न स्थापयितुं, वस्तूनि दुर्स्थापितानि, मनोदशायां व्यवहारे च परिवर्तनं, दृश्यस्थानिकसूचनाः अवगन्तुं कष्टं, निवृत्ताः च भवन्ति।