समाचारं

rui ping |

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनस्य साइबरस्पेस् प्रशासनेन "कृत्रिमबुद्ध्या उत्पन्नस्य सिन्थेटिकसामग्रीस्य लेबलिंग् इत्यस्य उपायाः (टिप्पण्याः मसौदा)" इति प्रकाशितम्, यत् एआइ-जनितसामग्रीणां लेबलिंग् इत्यस्य मानकानि प्रदाति सामान्यजनस्य दृष्ट्या भविष्ये एआइ-जनितसामग्री “स्वपरिचयं प्रकाशयितुं” बाध्यं भविष्यति । समाचारानुसारं कृत्रिमबुद्ध्या उत्पन्नस्य कृत्रिमसामग्रीपरिचयस्य विश्वस्य प्रथमः राष्ट्रियमानकः अपि अस्ति ।

पाठतः चित्राभ्यां च पार-मोडल-अन्तर्क्रियापर्यन्तं विकसिता एआइ-जनरेशन-प्रौद्योगिकी सामग्री-उत्पादनं बहुधा सशक्तं करोति । वार्तालेखस्य लेखनम्, उपन्यासस्य पालिशः, रेखाचित्रस्य आज्ञाकरणं वा बुद्धिपूर्वकं गीतलेखनं वा, एआइ इत्यनेन निर्मातृभ्यः कठिनचिन्तनस्य ध्यानस्य च आवश्यकतां निवारयितुं बहु साहाय्यं कृतम्, उत्पादनदक्षता च महत्त्वपूर्णतया सुधारः कृतः परन्तु गुप्तप्रयोजनैः केभ्यः जनाभ्यः अपि प्रौद्योगिकी-लाभांशस्य शोषणं क्रियते । केचन सामूहिकरूपेण नकलीविज्ञानस्य लोकप्रियीकरणं कुर्वन्ति, अस्थिसुदृढां कर्तुं कैल्शियमपूरकं, प्लीहां, उदरं च सुदृढं कर्तुं इत्यादीनि नौटंकीं कुर्वन्ति, केचन प्रत्येकं मोडने नकलीवार्ताः कल्पयन्ति, "ब्रेकिंग" इत्यादिभिः शब्दैः नेटिजनानाम् नेत्राणि चिडयन्ति; , "बृहत् समाचारः" "अवश्यं द्रष्टव्यम्" च तेषु बहवः प्रत्यक्षतया अवैध-अपराधेषु शङ्किताः सन्ति ।

अन्तर्जालस्य सह "सामग्रीकचराणां" जन्म अभवत्, तस्य उपरि बहुवारं आक्रमणं कृतम् अस्ति तथापि एआइ-इत्यस्य आशीर्वादेन कचराणां किण्वनेन "स्थितिः परिवर्तिता" । विशेषतः एआइ द्वारा उत्पन्नः “सामग्रीकचरा” प्रथमे अत्यन्तं भ्रान्तिकः भवति । प्रशिक्षणदत्तांशतः शिक्षित्वा बृहत् एआइ मॉडल् पाठः, चित्राणि, भिडियो इत्यादीनां भिन्नसामग्रीणां मूलभूतविशेषताः रूपाणि च सहजतया ग्रहीतुं शक्नुवन्ति । ए.आइ . द्वितीयं, एआइ-नकली-व्ययः बहु न्यूनीकरोति । यदि पूर्वं नकलीकार्यं कर्तुं अद्यापि बहु व्ययनिवेशस्य आवश्यकता आसीत्, तर्हि नवीनतमेन ai बृहत् मॉडल् अनुप्रयोगेन सह, सम्पूर्णप्रक्रियायां प्रायः कोऽपि हस्तगतभागीदारी आवश्यकी नास्ति बृहत् परिमाणेन, "भवन्तः चयनं कर्तुं शक्नुवन्ति " । यदि एतत् अनियंत्रितं भवति तर्हि परिणामः विनाशकारी भविष्यति, कठोरप्रबन्धनस्य समयः च अस्ति ।

तस्य विपरीतम्, एतत् "measures" ai-जनितसामग्री "तस्य यथार्थपरिचयं दर्शयति" इति आज्ञापयति, यत् एकप्रकारस्य स्रोतप्रबन्धनस्य समकक्षम् अस्ति । एकतः, एषा "पद्धतिः" प्रायः सर्वान् वर्तमान-ai-जनित-सामग्री-प्रकारान् यथा बुद्धिमान् संवादः, संश्लेषित-मानव-स्वरः, मुख-जननम्, विसर्जनशील-आभासी-दृश्यानि च आच्छादयति अपरपक्षे, एतत् "उपायम्" लेबलिंग् दायित्वं, अनुप्रयोगस्य व्याप्तिः, लेबलिंग् प्रकाराः, उपयोगपरिदृश्यानि, परिनियोजनविधयः च इति विषये विस्तृतविनियमाः अग्रे स्थापयति, लेबलिंग् उदाहरणानि अपि प्रदाति वर्तमान समये "उपायाः" अद्यापि जनमतं याचन्ते, तथा च एआइ निर्मातारः, अन्तर्जालमञ्चाः, शैक्षणिकवृत्ताः अन्ये च प्रासंगिकाः संस्थाः एकत्र कार्यं कृत्वा शीर्षस्तरीयस्य डिजाइनस्य संयुक्तरूपेण सुधारं कर्तुं आवश्यकाः सन्ति येन "लघु लोगो" प्रमुखा भूमिकां निर्वहति अन्तर्जालसामग्रीणां पारिस्थितिकशासनम्।

“सर्वं पूर्वमेव क्रियते” इति प्रौद्योगिकीशासनं प्रौद्योगिकीविकासश्च साकं गन्तव्यम् । केवलं लेबलस्य योजनस्य मानकीकरणेन एव प्रौद्योगिकी "व्याघ्रस्य सहायतायाः" स्थाने "सशक्ती" भविष्यति, येन ए.आइ.-उद्योगः निरन्तरं विकासं कर्तुं दीर्घकालीनविकासं च प्राप्तुं शक्नोति

स्रोतः - बीजिंग दैनिक ग्राहक

प्रक्रिया सम्पादकः u072

प्रतिवेदन/प्रतिक्रिया