समाचारं

गुइझोउ-नगरे एकः श्वः एकां बालिकां दष्टवान्, तस्याः चोटं च कृतवान् वकीलः - श्वः स्वामिः वा दीर्घकालीनः प्रजनकः वा क्षतिपूर्तिं दातुं उत्तरदायी भवेत्।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव गुइझोउ-प्रान्तस्य किआण्डोन्ग्नान्-प्रान्तस्य लाङ्ग-महोदयेन कैली-नगरस्य एकस्य सुपरमार्केटस्य प्रवेशद्वारे तस्य पुत्री श्वेनेन दष्टा, सा गम्भीररूपेण घातिता इति निवेदितम्।

अन्तर्जालद्वारा प्रकाशितस्य निगरानीय-वीडियो-मध्ये ज्ञातं यत् १८ सितम्बर-दिनाङ्के १३:२९ वादने सुपरमार्केटस्य प्रवेशद्वारे एकः बालिका एकां महिलां प्रति रोदिति स्म । सा एकेन हस्तेन पीतकुक्कुरं पिष्टेन ताडयति स्म, अपरेण हस्तेन बालिकां श्वमुखात् बहिः आकर्षयितुं प्रयत्नं कृतवती, ततः भूमौ वस्तूनि उद्धृत्य पीतश्वं प्रति क्षिपति स्म एतत् दृष्ट्वा समीपस्थाः केचन निवासी साहाय्यार्थं अग्रे आगत्य अन्ते बालिकां उद्धारितवन्तः । सम्पूर्णा प्रक्रिया प्रायः एकं निमेषं यावत् भवति ।

बालिकायाः ​​उद्धारार्थं सा श्वः प्रति तत् वस्तु क्षिप्तवती । चित्र/निगरानी विडियो

बालिकायाः ​​उद्धारार्थं सा श्वः प्रति तत् वस्तु क्षिप्तवती । चित्र/निगरानी विडियो

चीनीयव्यापारदैनिकपत्रिकायाः ​​अनुसारं बालिकायाः ​​पिता लाङ्गमहोदयः एकस्मिन् साक्षात्कारे अवदत् यत् एतस्य घटनायाः अपराह्णे तस्य पत्नी तस्य पुत्रीं ३ वर्षाणाम् न्यूनावस्थायां जियाहुइ सुपरमार्केट् इत्यत्र आटां क्रेतुं नीतवती कैली विकास क्षेत्रात् सुपरमार्केटात् निर्गत्य माता पुत्री च किञ्चित्कालं यावत् स्थित्वा सहसा पीतवर्णीयः श्वः उपरि आगत्य बालस्य उदरं दष्टवान्, विदारितवान् च।

लाङ्गमहोदयः अवदत् यत् तस्य परितः जनानां साहाय्येन बालकं दष्टः पीतः श्वः ताडितः अभवत् । अन्तर्जालद्वारा प्रकाशिते चित्रे पीतवर्णीयः श्वः भूमौ शयितः, तस्य परितः भूमौ रक्तस्य दागः, श्वः कण्ठे शङ्कितः कालरः च दृश्यते लाङ्गमहोदयस्य मतं यत् पीतस्य श्वः कण्ठे कालरात्रिः लम्बितः अस्ति, तस्य स्वामी भवितुमर्हति, परन्तु सः अद्यापि तत् न प्राप्तवान् ।

सः अवदत् यत् तस्य कन्यायाः स्थितिः सम्प्रति दुर्बलः अस्ति, तस्याः व्रणद्वयं तुल्यकालिकं गभीरं भवति, सा रेबिज-रोगस्य टीकाकरणं कृत्वा अग्रे चिकित्सायै चिकित्सालयं प्रेषिता अस्ति। वर्तमानव्ययः अष्टनवसहस्रं युआन् यावत् भवति, तदनन्तरं चिकित्सायाः अतिरिक्तव्ययस्य आवश्यकता भवितुम् अर्हति । तदतिरिक्तं मम कन्या सम्प्रति अतीव भावनात्मकरूपेण अस्थिरा अस्ति, अपरिचितेभ्यः अपि भयभीता अस्ति ।

लाङ्गमहोदयः अवदत् यत् सः प्रकरणं पुलिसं प्रति निवेदितवान्, तेन तस्मै कथितं यत् प्रकरणं उद्घाटितम् अस्ति।

अस्य विषयस्य प्रतिक्रियारूपेण शान्क्सी हेङ्गडा लॉ फर्मस्य वरिष्ठः भागीदारः झाओ लिआङ्गशान् इत्यस्य मतं यत् श्वापदपट्टिकासम्बद्धाः विषयाः पूर्वमेव कानूनीस्तरं यावत् उन्नताः सन्ति। नवसंशोधिते "पशुमहामारीनिवारणकानूने" स्पष्टतया निर्धारितं यत् ये श्वापदान् गृहात् बहिः नयन्ति तेषां श्वापदं धारयितव्यं, नियमानुसारं श्वापदपट्टिकां बद्धुं इत्यादीनि उपायानि कर्तव्यानि च। श्वः पट्टिकातः बहिः आसीत्, यदि श्वः स्वामी आसीत् तर्हि स्वामिनः स्पष्टतया दोषः आसीत् । नागरिकसंहितायां अनुच्छेदः १,२४६ निर्धारयति यत् यदि पशूनां सुरक्षापरिहारं न कृत्वा अन्येषां हानिः भवति तर्हि पशुपालकः अथवा प्रबन्धकः अपराधदायित्वं वहति।

झाओ लिआङ्गशान् इत्यनेन बोधितं यत् अधुना यावत् श्वः आवारा श्वः अस्ति वा इति न निर्धारितम्। यदि श्वः आवारा श्वः अस्ति तर्हि तस्य त्रिधा विभक्तुं शक्यते- एकः श्वः जनानां पोषितः, परन्तु यदा कदा तम् पोषयति सः एव उत्तरदायी न भवति ।

द्वितीयं यत् फीडरः दीर्घकालीनरूपेण नियमितरूपेण च श्वापदं पोषयति एषः दीर्घकालीनः आहारव्यवहारः आवारा श्वः मनोवैज्ञानिकरूपेण व्यवहारे च अस्मिन् विशिष्टे स्थाने सक्रियः भवति, येन धमकीनां जोखिमकारकं वर्धते to the personal safety of others in this place , किञ्चित्पर्यन्तं भोजनव्यवहारः परोक्षरूपेण वास्तविकरूपेण भोजनव्यवहारः अभवत् । अस्मिन् सन्दर्भे फीडरः "कीपर" अथवा "प्रबन्धकः" इति गण्यते ।

तृतीया स्थितिः अस्ति यत् श्वः मनुष्येभ्यः न पोषितः अस्ति तथा च सः शुद्धः आवारा श्वः अस्ति यदि सामुदायिकसम्पत्त्या आक्रमणं वा निष्कासनं वा परिहरितुं आवश्यकाः उपायाः न कृताः तर्हि सामुदायिकसम्पत्त्याः दोषक्षतिपूर्तिः न संशयः अवश्यं यदि आहतः व्यक्तिः स्वयमेव स्वस्य परिचर्या-अवधान-कर्तव्यं न निर्वहति तर्हि सः अद्यापि दोषी अस्ति, तस्मात् सः किञ्चित् दोषदायित्वं वहति, तस्मात् सम्पत्ति-क्षतिपूर्ति-दायित्वं न्यूनीकरोति

झाओ लिआङ्गशान् इत्यनेन दर्शितं यत् श्वः तरुणीं दष्टवान् तथा च अस्मिन् आपत्कालीनस्थितौ राहगीराः श्वापदं ताडयन् मृत्यवे, यत् आपत्कालीनस्थितिः आसीत्। नागरिकसंहितायां अनुच्छेदः १८२ अस्ति यत् यदि आपत्कालीनपरिहारस्य कारणेन क्षतिः भवति तर्हि यः व्यक्तिः संकटं कृतवान् सः नागरिकदायित्वं वहति तदनुसारं श्वापदप्रहारकः अवश्यमेव उत्तरदायी नास्ति।

श्वापदानां पुनरावृत्तिः न भवतु इति कृते झाओ लिआङ्गशान् इत्यनेन सुझावः दत्ताः यत् प्रथमं श्वापदस्य चोटस्य घटनायाः स्वामिनः प्रबन्धकस्य वा नागरिकक्षतिपूर्तिः दातुं अतिरिक्तं स्थानीयपुलिसः स्वामिनः प्रबन्धकस्य वा पालनपोषणं कर्तुं प्रतिबन्धं कुर्वन्तु भविष्ये श्वाः । द्वितीयं, उपजिल्लाकार्यालयानाम्, श्वापदप्रबन्धनविभागानाम्, सम्पत्तिस्वामिनः च पर्यवेक्षणदायित्वं व्यावहारिकरूपेण कार्यान्वितव्याः यदि पर्यवेक्षणस्य अभावः अस्ति तर्हि कानूनप्रवर्तनविभागैः कानूनानुसारं सम्बन्धितदायित्वं सख्तीपूर्वकं उत्तरदायित्वं दातव्यम् . तृतीयं तु नियमविनियमानाम् निरन्तरं सुधारः, नियमस्य उल्लङ्घनस्य व्ययस्य वृद्धिः, ततः श्वानानां जनानां आहतस्य घटनाः न्यूनीकर्तुं वा परिहारं वा अपि करणीयम्

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया