समाचारं

"सुन्दरतमं रेलमार्गं अन्वेष्यताम्" अन्वेष्टुम् "इञ्जिनेषु इञ्जिनम्" इति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल, बीजिंग, १९ सितम्बर(रिपोर्टरः झाङ्ग किउहोङ्गः) १८ सितम्बर् दिनाङ्के "आविष्कारसमूहस्य" सदस्याः बृहत्-परिमाणस्य ऑनलाइन-प्रचार-कार्यक्रमस्य "आविष्कार-समूहस्य" सदस्याः चीन-रेलवे-बीजिंग-ब्यूरो-इत्यस्य फेङ्गटाई-इञ्जिन-आगारस्य अन्तः गतवन्तः यत्... "इञ्जिनेषु इञ्जिनं" - "माओत्सेडोङ्ग" "इञ्जिनं" इति अन्वेषणं कुर्वन्तु ।
"माओत्सेडोङ्ग" इञ्जिनस्य वर्तमानचालकस्य वाङ्ग जेन्कियाङ्गस्य मते १९४६ तमे वर्षे मुक्तियुद्धकाले बन्दुकस्य गोलीकाण्डस्य धूमे "माओत्सेडोङ्ग" इञ्जिनस्य जन्म अभवत् विगत ७८ वर्षेषु "माओत्सेडोङ्ग" इञ्जिनं वाष्प, आन्तरिकदहनं, विद्युत्शक्तिः इति त्रयः युगाः व्याप्तवती अस्ति, पञ्च इञ्जिनस्य आदर्शपरिवर्तनानि च अभवन्
प्रारम्भे "माओत्सेडोङ्ग" इञ्जिनस्य उपयोगः मालवाहनानां टो-करणाय कृतः आसीत् । अस्मिन् वर्षे जनवरीमासे मार्गस्य मानचित्रस्य समायोजनस्य अनन्तरं "माओत्सेडोङ्ग" इति इञ्जिनं बीजिंग-हण्डान्-योः मध्ये के७७०९/१० यात्रीरेलयानस्य आकर्षणस्य कार्यं स्वीकृतवती वाङ्ग जेन्कियाङ्गः अवदत् यत् - "अधुना, बहवः यात्रिकाः विशेषतया अत्र आगच्छन्ति यत् एतां रेलयानं गृहीत्वा फोटोग्राफं गृहीत्वा मञ्चे चेक-इनं कुर्वन्तु। अस्माभिः सर्वेषु पक्षेषु सुरक्षां सटीकता च सुनिश्चितं कर्तव्यम्।
"माओत्सेतुङ्ग" इञ्जिनस्य वर्तमानचालकः वाङ्ग जेनकियाङ्गः इञ्जिनस्य चालनविभागस्य संगठनात्मकज्ञानस्य विषये दलस्य सदस्यान् प्रशिक्षितवान् । आयोजकेन प्रदत्तं छायाचित्रम्
अधुना यावत् "माओत्सेतुङ्ग्" इत्यस्य १३ कप्तानाः १८४ चालकदलस्य सदस्याः च अनुभविताः सन्ति । यद्यपि कार्यस्य स्थितिः, वातावरणं, कार्याणि च निरन्तरं परिवर्तन्ते तथापि "माओत्सेतुङ्ग" इत्यस्य सुरक्षास्थितौ दशकैः परिवर्तनं न जातम् । वाहनचालनकाले लोकोमोटिव-दलस्य सदस्याः "ब्रेक-हस्तके हस्तं स्थापयन्ति, अग्रे दृष्टिपातं कुर्वन्ति, आसनेषु पृष्ठं स्थापयन्ति, अनुचितं वदन्ति, भिन्न-भिन्न-समयेषु भोजनं कुर्वन्ति, अत्यन्तं विनयशीलाः भूत्वा चायं निर्मातव्याः" इति कठोरकार्यमानकस्य प्रशिक्षणस्य आवश्यकता भवति तेषां उत्तमं संचालनकौशलं वाहनचालनस्य सुरक्षां सुनिश्चित्य जादूशस्त्रम् अपि अस्ति। अवगम्यते यत् "माओत्सेतुङ्ग" इञ्जिनं १२.४ मिलियन किलोमीटर् यावत् निरन्तरं सुरक्षिततया च गतः, यत् पृथिव्याः विषुववृत्तस्य परितः ३१० गुणानां बराबरम् अस्ति of tasks completed in the national railways इति "इञ्जिनस्य" नेता" "इञ्जिनानां मध्ये लोकोमोटिवः" इति नाम्ना प्रसिद्धम् अस्ति । २०१९ तमे वर्षे "माओत्सेडोङ्ग" इति इञ्जिनदलस्य देशे "सर्वतोऽपि सुन्दराः संघर्षकाः" इति सामूहिकं उपाधिः अपि प्राप्तः ।
"अस्माकं 'माओत्सेतुङ्ग' जनानां पराजयं स्वीकुर्वितुं नकारयितुं प्रेरणा वर्तते। सुधारं कुर्वन् उत्कृष्टतां अनुसरणं च अस्माकं मूलभूतः स्थितिः अस्ति। भविष्ये कार्ये मया अस्माकं पूर्ववर्तीनां गौरवपूर्णपरम्परायाः उत्तराधिकारः, अग्रेसरणी च भवितुमर्हति, येन 'माओत्सेतुङ्गः ' इंजनस्य उपयोगः नूतनयुगे भविष्यति।" समयः नूतनप्रकाशेन प्रफुल्लितः अस्ति" इति वाङ्ग जेन्कियाङ्गः अवदत्।
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया