समाचारं

प्रारम्भिकमूल्यं १ युआन् अस्ति, परन्तु कोऽपि “तत्” न पश्यति! अस्मिन् मासे ४४० तः अधिकाः बैंक-इक्विटी-निलामाः प्रचलन्ति अथवा आरभ्यन्ते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर वांग टोंगक्सु)कदाचित् पूंजीद्वारा अत्यन्तं प्रार्थितानां लघुमध्यमबङ्कानां इक्विटी-शेयराः अधुना बहुधा विपत्तौ भवन्ति ।
अस्मिन् वर्षे आरभ्य प्रमुखनिलाममञ्चेषु बैंक इक्विटी बहुधा सूचीबद्धा अस्ति । १८ सितम्बर् दिनाङ्के चाइना बिजनेस डेली इत्यस्य एकः संवाददाता "बैङ्क इक्विटी" इति कीवर्डरूपेण उपयुज्य अलीबाबा नीलामी मञ्चे अन्वेषणं कृतवान् तथा च ज्ञातवान् यत् केवलं सितम्बर् १ तः अक्टोबर् १ पर्यन्तं ४४० तः अधिकाः बैंक इक्विटी नीलामाः प्रचलन्ति अथवा आरभ्यन्ते विशेषतः नीलामस्य लक्ष्याणि अधिकतया नगरवाणिज्यिकबैङ्काः, ग्रामीणव्यापारिकबैङ्काः, निजीबैङ्काः च इत्यादिषु लघुमध्यमाकारबैङ्केषु इक्विटीहिताः सन्ति ज्ञातव्यं यत् अनेके लघु-मध्यम-आकारस्य बङ्कानां सूचीकृतेः अनन्तरं स्वस्य इक्विटी-मध्ये रुचिः नासीत्, अन्ते च ते विक्रयं कर्तुं असफलाः अभवन् ।
न्यू इंटेलेक्चुअल् प्रॉपर्टी न्यू क्वालिटी प्रोडक्टिविटी हॉल इत्यस्य संस्थापकः प्रवर्तकः च युआन् शुआइ चाइना बिजनेस डेली इत्यस्य संवाददात्रे अवदत् यत् स्थूल अर्थशास्त्रस्य दृष्ट्या बैंकिंग उद्योगस्य वर्तमानं शुद्धव्याजमार्जिनं न्यूनस्तरस्य अस्ति, लाभमार्जिनं च लघु अस्ति तथा मध्यम-आकारस्य बङ्काः दबावे सन्ति, येन निवेशकानां विश्वासः प्रभावितः भवति । बैंक-वातावरणस्य दृष्ट्या लघु-मध्यम-आकारस्य बङ्काः लघु-परिमाणेन, जोखिम-प्रतिरोधेन तुल्यकालिकरूपेण दुर्बलाः, क्षेत्रीय-आर्थिक-विकासे अत्यन्तं निर्भराः, अधिक-सञ्चालन-दबावस्य अधीनाः च भवन्ति तदतिरिक्तं केषाञ्चन नीलामवस्तूनाम् मूल्यं निवेशकानां मनोवैज्ञानिक-अपेक्षां अतिक्रान्तम् आसीत् ।
जनाः बैंकस्य विज्ञापनफलकानां समीपं गच्छन्ति। (चित्रं cnsphoto द्वारा प्रदत्तम्)
लघु-मध्यम-आकारस्य बङ्कानां इक्विटी-निलामस्य शीत-कालस्य सामना भवति
१७ सितम्बर् दिनाङ्के झेजियांग-नगरस्य ग्रामीणव्यापारिकबैङ्केन ३८,४७३ भागानां इक्विटी-हस्तांतरणं कृतम् यद्यपि एकः व्यक्तिः हस्ताक्षरं कृतवान् तथापि विगतमासे कश्चन अपि बोलीं न दत्तवान् इति कारणेन नीलामः असफलः अभवत् असफल।
न कतिचन लघुमध्यमाकाराः तटाः सन्ति येषां चिन्ता अल्पाः जनाः एव कुर्वन्ति । विशेषतः बृहत् परिमाणयुक्तानां लक्ष्याणां कृते हस्तपरिवर्तनं तु अत्यन्तं कठिनम् अस्ति ।
यथा, १८ सेप्टेम्बर् दिनाङ्के हुबेईनगरस्य ग्रामीणव्यापारिकबैङ्कस्य प्रायः ४४ मिलियनं भागाः नीलाम्यां न अभवन् यतोहि अस्मिन् वर्षे द्वितीयवारं एतत् इक्विटी "निलाममञ्चे" आसीत्, क्रमशः नीलामीकरणं च न अभवत् . तस्मिन् एव काले इक्विटीधारका कम्पनी दिवालिया अभवत् ।
तस्य विपरीतम् अल्पमात्रायां स्थिरलाभांशयुक्तानि लक्ष्याणि हस्तपरिवर्तनं तुल्यकालिकरूपेण सुलभानि भवन्ति ।
१६ सितम्बर् दिनाङ्के हुनान्-नगरस्य एकस्य नगरस्य वाणिज्यिकबैङ्कस्य ५,००० भागेषु २८ बोलीः प्राप्ताः, यत्र प्रारम्भिकमूल्यं १ युआन्, अन्तिमव्यवहारमूल्यं २८,००१ युआन् च आसीत् इदं इक्विटी-हस्तांतरणम् अतीव लोकप्रियम् आसीत्, यत्र कुलम् ११ जनाः पञ्जीकरणं कृतवन्तः, १७५ जनाः स्मरणपत्राणि स्थापितवन्तः, १८०० वारात् अधिकं वारं च अवलोकिताः ज्ञातव्यं यत् घोषणया ज्ञायते यत् विगतपञ्चवर्षेषु बैंकेन स्थिरं लाभांशं दत्तम्।
तदतिरिक्तं, संवाददाता दृष्टवान् यत् इक्विटी सफलतया स्थानान्तरयितुं, बहवः लघु-मध्यम-आकारस्य बङ्काः ये इक्विटी-निलामं प्रारभन्ते, ते विशेष-मूल्येन स्टॉक् "प्रस्तावन्ति" प्रारम्भिकमूल्यं १ युआन् अस्ति, परन्तु कोऽपि पञ्जीकरणं न कृतवान् इति।
ज्ञातं यत् अनेके इक्विटी-हस्तांतरण-घोषणाभिः बैंकस्य मौलिकविषयाणां परिचयः भविष्यति, यत्र सम्पत्ति-आकारः, लाभप्रदता, प्रति-शेयर-शुद्ध-मूल्यं, हाल-वर्षेषु लाभांशः इत्यादयः सन्ति
उद्योगस्य अन्तःस्थजनाः अवदन् यत् बङ्कानां स्वकीयानां परिचालनस्थितीनां विकासस्य च सम्भावनाः क्रेतृभिः अधिकं चिन्तिताः सन्ति, लाभांशः च बैंकसञ्चालनस्थितेः सूचकः भवति। व्याजदराणां पतनस्य सन्दर्भे केषाञ्चन लघुमध्यम-आकारस्य बङ्कानां व्यापक-लाभांश-दराः अधिकांश-वित्तीय-प्रबन्धन-निक्षेप-उत्पादानाम् अपेक्षया अधिका प्रतिस्पर्धां कुर्वन्ति परन्तु अधिकांशः लघुमध्यम-आकारस्य बङ्काः स्वस्य लाभांशस्य स्थिरतायां न्यूनतां पश्यन्ति, बोनस-शेयरस्य संख्या अपि न्यूनीभूता अस्ति
"लघुमध्यम-आकारस्य बङ्कानां इक्विटी-हितस्य नीलामीकरणं बहुधा असफलं भवति, अन्तिमविश्लेषणे, समग्ररूपेण बैंक-उद्योगस्य दुर्बल-सञ्चालन-प्रदर्शनस्य कारणात्। यथा यथा आर्थिक-वृद्धिः मन्दं भवति तथा तथा बैंक-उद्योगस्य व्याज-मार्जिनं संकीर्णं भवति तथा च अ-प्रदर्शन-अनुपातः वर्धते, लाभप्रदता तथा सम्पत्ति-गुणवत्ता च द्वयोः अपि महती प्रभावः अभवत्, तथा च तुल्यकालिकरूपेण दुर्बल-प्रतिस्पर्धायुक्ताः लघु-मध्यम-आकारस्य बङ्काः अधिकं गम्भीररूपेण आहताः भविष्यन्ति," इति ज़िंगटु-वित्तीय-संस्थायाः शोधकर्तारः वू ज़ेवेइ-इत्येतत् शोधसंस्थायाः, पत्रकारैः उक्तम्।
युआन् शुआइ इत्यनेन उक्तं यत् यदि इक्विटी न्यायिकरूपेण नीलामीकृता भवति तथा च नीलामः विफलः भवति तर्हि तस्य बैंके निश्चितः प्रतिष्ठाप्रभावः भविष्यति तथा च मूल्याङ्कनस्य न्यूनतायाः जोखिमः अपि सृजति। असफलनिलामानि विद्यमानानाम् भागधारकाणां स्थिरतां प्रभावितं कर्तुं शक्नुवन्ति तथा च बैंकस्य दीर्घकालीनविकासाय हानिकारकं भवितुम् अर्हन्ति। भविष्ये लघुमध्यम-आकारस्य बङ्कानां इक्विटी-निलाम-विपण्यं भेदस्य प्रवृत्तिं निरन्तरं दर्शयिष्यति, उच्चगुणवत्तायुक्ता लघु-मध्यम-आकारस्य बङ्क-इक्विटी-इत्येतत् अद्यापि विपण्यां लोकप्रियं भविष्यति, यदा तु दुर्बल-युक्तानां केषाञ्चन बङ्कानां इक्विटी-इत्येतत् लोकप्रियं भविष्यति संचालनस्य स्थितिः शीते एव भवितुं शक्नोति।
दुर्बलकोरप्रतिस्पर्धा एव मुख्यकारणम्
विशेषज्ञानाम् मतं यत् बैंक-उद्योगस्य समग्र-सञ्चालन-प्रदर्शनस्य दुर्बल-प्रदर्शनेन प्रभावितानां कारकानाम् अतिरिक्तं लघु-मध्यम-आकारस्य बङ्कानां स्वयमेव अपि बहु किमपि सुधारः कर्तव्यः अस्ति
"यत् उपेक्षितुं न शक्यते तत् अस्ति यत् केषाञ्चन लघुमध्यम-आकारस्य बङ्कानां आन्तरिक-शासनं परिपूर्णं नास्ति तथा च प्रबन्धनं विस्तृतं भवति, येन निवेशकाः स्वस्य भविष्यस्य विकासस्य सम्भावनायाः विषये सावधानाः भवन्ति। केषाञ्चन लघु-लघु-बङ्कानां लाभवृद्धौ सम्पत्तिगुणवत्तायां च अनिश्चितताः सन्ति तथा मध्यम-आकारस्य बङ्काः, यत् निवेशकानां निर्णय-निर्माणं प्रभावितं करोति न केवलं, अन्तिमेषु वर्षेषु, केचन लघु-मध्यम-आकारस्य बङ्काः नित्यं जोखिम-घटनानां अनुभवं कृतवन्तः, निवेशकाः च इक्विटी-धारणस्य प्रति प्रतीक्षा-दृष्टि-वृत्तिम् अस्थापयत् लघु-मध्यम-आकारस्य बङ्काः" इति युआन् शुआइ अवदत् ।
मिन्शेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्री वेन बिन् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते नगर-वाणिज्यिकबैङ्कानां ग्रामीणव्यापारिकबैङ्कानां च सम्पत्तिलाभमार्जिनं क्रमशः ०.६३%, ०.६५% च आसीत्, यत् उद्योगस्य औसतात् ०.७५ इत्यस्मात् महत्त्वपूर्णतया न्यूनम् अस्ति % । तस्मिन् एव काले लघुमध्यम-आकारस्य तटस्य अन्तः "मैथ्यू प्रभावः" स्पष्टः अस्ति । मम देशे बैंक् आफ् बीजिंग, बैंक् आफ् निङ्गबो इत्यादयः प्रणालीगतरूपेण महत्त्वपूर्णाः बङ्काः अभवन्, यदा तु ग्रामीणव्यापारिकबैङ्काः ग्रामीणबैङ्काः च केषुचित् स्थानेषु निरन्तरं जोखिमघटनानि अभवन्, उच्चजोखिमवित्तीयसंस्थाः च क्षेत्रीयरूपेण तुल्यकालिकरूपेण केन्द्रीकृताः सन्ति
“लघु-मध्यम-आकारस्य बङ्कानां कृते जोखिम-प्रबन्धनस्य अनुकूलनं, सम्पत्ति-गुणवत्ता-सुधारः, लाभप्रदता च स्वस्य अनन्य-लाभान् निर्माय ते बृहत्-बैङ्कैः सह भिन्न-भिन्न-स्पर्धां कर्तुं शक्नुवन्ति, एकरूप-प्रवेशं च परिहरितुं शक्नुवन्ति भविष्ये स्पर्धां कुर्वन्ति इति वु ज़ेवेई अवदत्।
"तदतिरिक्तं, नियामकप्राधिकारिभिः लघुमध्यम-आकारस्य बङ्कानां निगम-शासन-मानकीकरणस्य, परिचालन-सुष्ठुतायाः च पर्यवेक्षणं निरन्तरं वर्धयितुं, लघु-मध्यम-आकारस्य च बङ्कानां परिचालन-प्रबन्धन-स्तरस्य, जोखिम-निवारण-नियन्त्रण-क्षमतायाः च सुधारार्थं प्रवर्धनं कर्तव्यम्। युआन् शुआइ उक्तवान्।
जोखिमप्रबन्धनकार्यस्य प्रचारं निरन्तरं कुर्वन्तु
वस्तुतः, अन्तिमेषु वर्षेषु लघु-मध्यम-आकारस्य वित्तीयसंस्थानां जोखिमनिराकरणं नियामकचिन्तानां प्रमुखविषयेषु अन्यतमम् अस्ति ।
गतवर्षस्य अक्टोबर् मासे आयोजिते केन्द्रीयवित्तीयकार्यसम्मेलने लघुमध्यमवित्तीयसंस्थानां जोखिमानां समये समये निवारणं करणीयम् इति अपेक्षा आसीत्। अस्मिन् वर्षे "सरकारीकार्यप्रतिवेदने" पुनः एकवारं बोधितं यत् केषुचित् स्थानेषु लघुमध्यमवित्तीयसंस्थानां जोखिमप्रबन्धनस्य निरन्तरं प्रचारः करणीयः। अस्मिन् वर्षे आरम्भे वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनेन घोषितं यत् २०२४ तमे वर्षे लघुमध्यमवित्तीयसंस्थानां सुधारं जोखिमनिवृत्तिं च प्रवर्धयितुं सर्वप्रयत्नाः करिष्यति।
सम्प्रति लघु-मध्यम-आकारस्य बङ्कानां बीमारूपान्तरणस्य सकारात्मकं परिणामं प्राप्तम् अस्ति ।
५ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य उपराज्यपालः लु लेइ इत्यनेन राज्यपरिषद् सूचनाकार्यालयेन आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खलायां उक्तं यत् केन्द्रीयबैङ्कः स्वस्य जोखिमस्य सुधारं निरन्तरं कुर्वन् अस्ति प्रणालीगतवित्तीयजोखिमनिवारणस्य तलरेखां निर्वाहयितुम् निवारणं निष्कासनं च तन्त्रम् . सम्प्रति उच्चजोखिमयुक्तानां लघुमध्यमप्रमाणस्य बङ्कानां संख्या शिखरस्य तुलने प्रायः आर्धेन न्यूनीकृता अस्ति ।
पूर्वं २१ अगस्तदिनाङ्के राज्यस्य वित्तीयपरिवेक्षणप्रशासनब्यूरो इत्यस्य उपनिदेशकः जिओ युआन्की इत्यनेन पत्रकारसम्मेलने उक्तं यत् राष्ट्रव्यापीदृष्ट्या लघुमध्यमआकारस्य वित्तीयसंस्थाः सामान्यतया निरन्तरं कार्यं कुर्वन्ति, परिचालनसूचकाः नियामकसूचकाः च अपि सन्ति स्वस्थस्य उचितस्य च परिधिषु . यथा, लघु-मध्यम-आकारस्य बङ्कानां पूंजी-पर्याप्तता-अनुपातः १३%, प्रावधान-कवरेज-अनुपातः च १५५% भवति ।
ज्ञातव्यं यत् अस्मिन् वर्षे आरभ्य लघु-मध्यम-आकारस्य बङ्कानां विलयस्य पुनर्गठनस्य च गतिः त्वरिता अभवत् । विशेषज्ञाः अवदन् यत् उष्णतायै एतादृशः समूहीकरणं एकतः वित्तीयप्रदायस्य गुणवत्तां सुधारयितुम्, अपरतः "खड्गनिर्देशेन" वित्तीयजोखिमान् निवारयितुं समाधानं च कर्तुं साहाय्यं करिष्यति।
वेन बिन् इत्यस्य मतं यत् "रूपेण समानता परन्तु भावनायां विषमता" इति समस्यां गृहीत्वा यत् सहजतया उष्णतायै समूहीकरणेन उत्पद्यते, तथैव अदृश्यरूपेण वर्धितं बहु एजेन्सीव्ययम्, "एकलकानूनीव्यक्तिबैङ्कप्रतिरूपं" इष्टतमं भविष्यति भविष्ये कानूनी व्यक्तिशासनसंरचना, या लघुमध्यम-उद्यमानां कृते अधिकं अनुकूलं भवति बैंकजोखिमनिवारणम्।
विलयस्य पुनर्गठनस्य च अतिरिक्तं वेन बिन् इत्यनेन एतदपि उक्तं यत् भविष्ये उच्चगुणवत्तायुक्तं विकासं प्राप्तुं लघुमध्यम-आकारस्य बङ्काः "प्रथमं स्केल" इत्यस्मात् "प्रथमगुणवत्ता" इत्यत्र स्थानान्तरं कृत्वा क्रमेण पूंजी-गहनं परिचालनं निर्मातव्याः तथा प्रबन्धनतन्त्रं विपण्यस्थानस्य पहिचानं विभाजनं च क्षेत्रे प्रतिस्पर्धात्मकं लाभं निर्माति, निगमशासनस्य सुधारं कर्तुं, व्यवहारपरिवेक्षणं सुदृढं कर्तुं, उच्चगुणवत्तायुक्तविकासस्य रक्षणं च
प्रतिवेदन/प्रतिक्रिया