समाचारं

भवन १५ तथा १७ इत्यस्य निवासिनः स्वशासनदलः यान्जिङ्ग्ली मध्यमार्गः चार्जिंग्-शेड्-सद्भावेन सम्यक् परिचर्याम् करोति ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने भवन 15, yanjingli middle street, balizhuang street, chaoyang district इत्यत्र निवसन्तः निवासिनः अस्मिन् वृत्तपत्रे निवेदितवन्तः यत् समुदाये निवासिनः स्वशासनदलस्य स्थापना कृता अस्ति स्वशासनस्य स्वप्रबन्धनस्य च माध्यमेन, एकदा अव्यवस्थिताः कारपोर्टाः च गलियाराः स्वच्छाः व्यवस्थिताः च अभवन् ।
निवासिनः पत्रकारैः सह अवदन् यत् प्राङ्गणे केवलं द्वौ भवनौ स्तः, क्रमाङ्कः १५, क्रमाङ्कः १७ च।एतौ द्वौ अपि १९७८ तमे वर्षे निर्मितौ पुरातनौ भवनौ स्तः, सर्वदा मुक्तयोजनासमुदायौ च आस्ताम्। वर्षायां स्ववाहनानां नष्टं वा आर्द्रतां वा न भवेत् इति कृत्वा बहवः निवासिनः स्वसाइकिलं गलियारेषु धक्कायन्ति, येन न केवलं गलियारस्य वातावरणं प्रभावितं भवति, अपितु अग्निपलायनस्थानानि अपि अवरुद्धानि भवन्ति, सुरक्षाजोखिमाः च भवन्ति २०२० तमे वर्षे निवासिनः माङ्गल्याः अवगत्य अस्मिन् प्रदेशे भवन १५ इत्यस्य पश्चिमदिशि प्रायः ९० वर्गमीटर् व्यासस्य वेष्टप्रकारस्य पार्किङ्गशाला निर्मितवती परन्तु यथा यथा विद्युत्वाहनानां संख्या वर्धते तथा तथा नूतनाः समस्याः उत्पद्यन्ते । "समुदाये द्विचक्रिकाः न्यूनाः सन्ति, परन्तु विद्युत्वाहनानि अधिकानि सन्ति। तान् चार्जं कर्तुं स्थानं नास्ति, अतः ते केवलं उपरि गन्तुं शक्नुवन्ति। सर्वे सुरक्षाजोखिमस्य विषये अपि चिन्तिताः सन्ति।
यान्जिन्ली समुदायस्य पार्टीसमितेः सचिवः टेङ्ग् जिओयुः अवदत् यत् समुदाये १०० गृहाणि ३०० तः अधिकाः जनाः सन्ति, परीक्षणानन्तरं कुलम् ४० तः अधिकाः विद्युत्वाहनानि सन्ति। अतः जनमतपरामर्शं कृत्वा गली चार्जिंग-पाइल-कम्पनीयाः समन्वयं कृत्वा कारपोर्ट्-मध्ये ४० चार्जिंग-पाइल्-स्थापनं कृतवती, तेषु अग्निशामक-उपकरणैः सुसज्जिता, यत् मूलतः निवासिनः चार्जिंग्-आवश्यकताम् पूरयति स्म "किन्तु कारपोर्ट्-मध्ये प्रबन्धनस्य अभावः अस्ति, तथा च कारपोर्ट्-स्थानानां उपयोगः प्रायः गोदामरूपेण भवति । 'ज़ॉम्बी-काराः', स्तम्भित-सामग्री च चार्जिंग-ढेरस्य उपयोगं प्रभावितं कुर्वन्ति अतः चार्जिंग-कारपोर्ट्-प्रबन्धनार्थं समुदाये निवासिनः स्वायत्तदलस्य स्थापना अभवत्
शिमहोदयः निवासी स्वायत्ततादलस्य सदस्यः नेता च अस्ति । सः अवदत् यत् सम्प्रति निवासिनः स्वायत्ततादलस्य ६ सदस्याः सन्ति, ये सप्ताहे द्विवारं कारशालायां गत्वा कारशालायाः निरीक्षणं स्वच्छतां च कुर्वन्ति यदि "ज़ॉम्बीकाराः" अथवा सामग्रीराशिः लभ्यते तर्हि तेषां स्वच्छता भविष्यति समयः यत् चार्जिंगसुविधाः न व्याप्ताः इति सुनिश्चितं कुर्वन्ति। एवं सर्वेषां कृते पार्कं कृत्वा चार्जं कर्तुं अधिकं सुविधा भवति, अपि च चार्जं कर्तुं उपरि गमनस्य गुप्तं संकटं अपि निवारयति । "निवासिनां स्वायत्ततायाः आत्मप्रबन्धनस्य च प्रभावः अतीव विलक्षणः अस्ति। अधुना सर्वेषां क्रमेण पार्किङ्गकाले स्ववाहनानां सुव्यवस्थितरूपेण व्यवस्थापनस्य आदतिः निर्मितवती अस्ति। मलिनमवशेषस्य सञ्चयस्य, दीर्घकालं यावत् स्थानं ग्रहणस्य च घटना पूर्वापेक्षया बहु न्यूना अस्ति। टेङ्ग क्षियाओयुः अवदत्।
प्रतिवेदन/प्रतिक्रिया