समाचारं

"बीजिंग सांस्कृतिकमञ्चः" "२०२३ तमे वर्षे राष्ट्रियसांस्कृतिककेन्द्रनिर्माणे दश प्रमुखाः कार्यक्रमाः" इति प्रकाशितवान् ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के २०२४ तमे वर्षे बीजिंग-नगरे बीजिंग-नगरे सांस्कृतिकमञ्चस्य उद्घाटनं जातम् । उद्घाटनसमारोहे "२०२३ तमे वर्षे राष्ट्रियसांस्कृतिककेन्द्रनिर्माणे दश प्रमुखाः कार्यक्रमाः" इति प्रकाशिताः ।
उद्घाटन समारोह दृश्य। अस्माकं संवाददाता wei keren इत्यस्य छायाचित्रम्
उद्घाटन समारोह दृश्य। अस्माकं संवाददाता wei keren इत्यस्य छायाचित्रम्
1. राजधानीयां सांस्कृतिकवृत्ताः शी जिनपिङ्गस्य सांस्कृतिकविचारानाम् गहनतया अध्ययनं कुर्वन्ति, अभ्यासं च कुर्वन्ति
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्रचार-विचारधारा-संस्कृतेः विषये राष्ट्रियकार्यसम्मेलने शी जिनपिङ्गस्य सांस्कृतिकविचाराः औपचारिकरूपेण प्रस्ताविताः । राजधानीयाः सांस्कृतिकवृत्ताः शीघ्रमेव कार्यं कृतवन्तः, रङ्गिणः प्रचारप्रतिवेदनानि, नित्यं उच्चगुणवत्तायुक्तानि साहित्यिककलानिर्माणानि, प्रबलसांस्कृतिकक्रियाकलापाः, शिक्षणस्य, प्रचारस्य, कार्यान्वयनस्य च उत्थानेन च विभिन्नमाध्यमेन विषयप्रचारं कर्तुं शी जिनपिङ्गस्य सांस्कृतिकविचाराः जनानां हृदयेषु गभीरं जडतां प्राप्तुं च उत्तमसंसाधनानाम्, सशक्ततमबलस्य च समन्वयः कृतः अस्ति। शी जिनपिङ्गस्य सांस्कृतिकविचारानाम् मार्गदर्शनेन राष्ट्रियसांस्कृतिककेन्द्रनिर्माणे नूतनाः सफलताः प्राप्ताः, एकस्य पश्चात् अन्यस्य अनेकाः नवीनपरियोजनाः प्रवर्तन्ते, तथा च अनेकाः प्रमुखाः परियोजनाः परिणामं प्राप्तवन्तः, येन क जिला यत् शी जिनपिंगस्य सांस्कृतिकविचारं कार्यान्वयति।
2. सप्त नष्टाः शिलास्तम्भाः पुरातनग्रीष्मकालीनप्रासादं प्रति प्रत्यागतवन्तः
कियत् अपि वायुः वर्षा च भवतु, गृहयात्रा अन्ते दीर्घा भविष्यति । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे १६० वर्षाणाम् अधिककालानन्तरं युआन्मिङ्ग्युआन्-नगरस्य पाश्चात्यशैल्याः भवनस्य सप्त श्वेतसंगमरमरस्तम्भाः समुद्रस्य पारं गत्वा अन्ततः गृहं प्रत्यागतवन्तः तस्मिन् एव काले पुरातनग्रीष्मकालीनप्रासादस्य द्वादशपशुशिराणां मध्ये पञ्च पुनः मिलित्वा पुरातनग्रीष्मकालीनप्रासादस्य कांस्यपशुशिराणां विशेषप्रदर्शने गृहनगरस्य विषये नूतनं अध्यायं कथयन्ति स्म एते महत्त्वपूर्णाः राष्ट्रियनिधिस्तरीयाः सांस्कृतिकाः अवशेषाः पुरातनग्रीष्मकालीनभवनस्य ऐतिहासिकविकारस्य साक्षिणः भवन्ति, देशस्य समृद्ध्यर्थं संस्कृतिसमृद्ध्यर्थं च देशे विदेशे च चीनीयजनानाम् सुन्दरदृष्टिं न्यस्यन्ति च।
3. बीजिंग-नगरस्य उपकेन्द्रे त्रीणि प्रमुखाणि सांस्कृतिकसुविधानि उद्घाटितानि सन्ति
सहस्रवर्षपुरातनस्य नहरस्य पार्श्वे सांस्कृतिकदृश्यानि नवीनाः सन्ति । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे बीजिंग-कलाकेन्द्रं, बीजिंग-नगरस्य पुस्तकालयः, बीजिंग-महानहर-सङ्ग्रहालयः च आधिकारिकतया सर्वेषां कृते उद्घाटितः भविष्यति, येन बीजिंग-नगरे नूतनानि सांस्कृतिकानि स्थलानि योजिताः भविष्यन्ति अतीते वर्तमानकाले च नहरसंस्कृतेः तेजः पश्यन्तु, तथा च "भविष्यस्य नगरस्य" जीवनशक्तिं पश्यन्तु "सांस्कृतिकधान्यालयः", "वनपुस्तकोद्यानः" "नहरनौका" च नागरिकानां विविधसांस्कृतिकआवश्यकतानां पूर्तिं कुर्वन्ति तथा च अस्मिन् सहस्रवर्षीयराजधानीयां बीजिंग-नगरस्य व्यापारपत्रे अन्यत् सुन्दरं संस्कृतिखण्डं भवति।
4. "मम च पृथिव्याः मन्दिरम्" इत्यादयः पुस्तकमेलाः "पुस्तकराजधानी" इति प्रकाशन्ते।
मुक्तपुस्तकपठनं लाभप्रदं भवति, पुस्तकानां साहित्यानां च सुगन्धः राजधानीम् समृद्धयति । २०२३ तमे वर्षे "अहं पृथिव्याः मन्दिरं च" बीजिंगपुस्तकविपणनं दशवर्षेभ्यः अनुपस्थितेः अनन्तरं पुनः आरभ्यते, प्रथमवारं "पुराणपुस्तकानि, नवीनज्ञानम्" इति क्रियाकलापस्य आरम्भं करिष्यति २९ तमे बीजिंग-अन्तर्राष्ट्रीय-पुस्तकमेला, २१ तमे बीजिंग-अन्तर्राष्ट्रीय-पुस्तक-महोत्सवः, तथा च १३ तमे पुस्तकीय-चीन·बीजिंग-पठन-ऋतु-समारोहः इत्यादीनां अफलाइन-पुस्तकमेलानां श्रृङ्खला एकैकस्य पश्चात् प्रारब्धः, येन राष्ट्रव्यापी पठन-उन्मादः आरब्धः, बीजिंगस्य the bookish atmosphere च समृद्धः अभवत् राजधानीयाः सांस्कृतिकशक्तिं प्रकाशयति ।
5. चीनस्य पुरातत्त्वसङ्ग्रहालयः आधिकारिकतया सर्वेषां कृते उद्घाटितः अस्ति
सभ्यतायाः उत्पत्तिं अनुसन्धानं कृत्वा महान् देशस्य शैलीं दर्शयन्। २०२३ तमस्य वर्षस्य सितम्बरमासे चीनपुरातत्वसङ्ग्रहालयः, मम देशस्य प्रथमं राष्ट्रियपुरातत्वसङ्ग्रहालयं यत् चीनीयसभ्यतायाः उत्पत्तिस्य सम्पूर्णतमं क्रमं प्रस्तुतं करोति, तत् सर्वेषां कृते उद्घाटितं भविष्यति। संग्रहालयः चीनीयसभ्यतायाः प्रमुखतमं उत्पत्तिं, निर्माणं, विकासं च प्रदर्शयति अस्मिन् ज़िया, शाङ्ग, झोउ राजवंशस्य सर्वाधिकं एकाग्रतां विशिष्टं च प्रदर्शनीः प्रस्तुताः सन्ति, येन चीनीयसभ्यतायाः विविधसमायोजनस्य निर्माणं विकासं च पूर्णतया प्रदर्शितम् अस्ति बीजिंग-नगरस्य केन्द्रीय-अक्षे "ऐतिहासिक-सांस्कृतिक-वास-कक्षः" तथा च चीनीय-सभ्यतायाः प्रदर्शनार्थं स्थानम् ।
6. “प्रदर्शननगरस्य” निर्माणस्य अद्भुतः आरम्भः अस्ति
बीजिंगनगरे महत् नाटकं पश्यन् उत्साहः कदापि न समाप्तः। २०२३ तमस्य वर्षस्य जनवरीमासे बीजिंगनगरपालिकायाः ​​कार्यप्रतिवेदने प्रथमवारं "प्रदर्शनीयनगरस्य" निर्माणस्य प्रस्तावः कृतः । वर्षे पूर्णे कुलम् प्रायः ५०,००० व्यावसायिकप्रदर्शनानि अभवन्, यत्र ११.३८५ मिलियनं प्रेक्षकाः अभवन्, बक्स् आफिस-राजस्वं च २.३०४ अरब युआन् इत्येव अभवत्, यत् उभयम् अपि अभिलेख-उच्चतमं स्तरं प्राप्तवान् शास्त्रीयनाटकानाम् आकर्षणं न न्यूनीकृतम्, नूतनानां कृतीनां कृते प्रशंसनीयसमीक्षाः प्राप्ताः, विदेशेषु नाटकानि च क्रमेण आगच्छन्ति, संगीतसङ्गीतसमारोहेषु, सङ्गीतमहोत्सवेषु गमनम्, नूतनानां प्रदर्शनकलास्थानानां भ्रमणं च राजधानीयां फैशनं जातम् वर्षे पूर्णे प्रदर्शनानि अपूर्वानि सन्ति, सांस्कृतिकपर्यटनस्य उपभोगः प्रफुल्लितः अस्ति, प्रदर्शनकलानगरं प्रथमवर्षे एव फलप्रदं परिणामं प्राप्तवान्
7. बीजिंग-संस्था “बीजिंग-महान-श्रव्य-दृश्य” इति ब्राण्ड्-निर्माणं करोति
श्रव्यदृश्यमनोरञ्जनं राजधानीम् प्लावयति, पर्दायां सहस्राणि गृहाणि प्रतिबिम्बितानि सन्ति । २०२३ तमे वर्षे "बीजिंग् ऑडियोविजुअल्" इत्यनेन उच्चगुणवत्तायुक्तानि उत्पादनानि बहुधा निर्मास्यन्ति, यत्र वर्षे पूर्णे ४१२ संग्रहाः प्रकाशिताः सन्ति । टीवी-श्रृङ्खला "मैले-ग्रामे स्वागतम्", वृत्तचित्रं "यात्रायाः शतवर्षाणि", ऑनलाइन-नाटकं "अण्डर द सिटी", तथा च ऑनलाइन-विविधता-प्रदर्शनं "आगच्छतु! "बीजिंग-मध्य-अक्ष" इत्यादीनां उत्कृष्टानां बीजिंग-नाटकानाम् एकः श्रृङ्खला टीवी-पर्दे, ऑनलाइन-मञ्चेषु च सक्रियः अस्ति चीन·बीजिंग-टीवी-नाटकमहोत्सवः, चीन-वृत्तचित्र-सम्मेलनम्, प्रथमः चीन-(बीजिंग) एनीमेशन-सप्ताहः, बीजिंग-इत्यादीनां कार्यक्रमानां श्रृङ्खला ऑनलाइन श्रव्यदृश्य कला सम्मेलनं सफलतया आयोजितम् आसीत् बीजिंग-निर्मितस्य चलच्चित्रस्य दूरदर्शनस्य च अभिनव आकर्षणं घरेलुचलच्चित्रस्य दूरदर्शनस्य च उद्योगस्य निर्देशनं करोति।
8. "बीजिंग रङ्ग संस्कृति युवा खिलता" कार्ययोजनां अभिनवरूपेण कार्यान्वयनम्
यौवनं भवता सह अधिकं रोमाञ्चकं भवति, "जिंग्" वर्णः भवता सह अधिकं यौवनं करोति। २०२३ तमे वर्षे विश्वविद्यालयेषु प्रतिभाप्रशिक्षणस्य द्विपक्षीयसशक्तिकरणं राष्ट्रियसांस्कृतिककेन्द्रनिर्माणं च प्रवर्धयितुं "बीजिंगवर्णसंस्कृतेः युवानां पुष्पीकरणं" इति कार्ययोजनां बीजिंग-नगरं नवीनतया कार्यान्वितं करिष्यति वर्षे पूर्णे कुलम् एक,००० तः अधिकाः विविधप्रकारस्य कार्यक्रमाः आयोजिताः, येषु १६ विश्वविद्यालयेषु २,००,००० तः अधिकाः जनाः आच्छादिताः, अन्तर्जालसञ्चारस्य संख्या च ४० कोटिगुणा अभवत् सैद्धान्तिक-सांस्कृतिक-गुरुः महाविद्यालयेषु विश्वविद्यालयेषु च प्रवेशं कृतवन्तः, शास्त्रीयसाहित्य-कृतिः छात्राणां समीपं गतवन्तः, महाविद्यालयस्य छात्राः च साहित्यस्य कलानां च हॉल-मध्ये पदाभिमुखीकृत्य लाल-कथाः कथयितुं, सांस्कृतिक-अवशेषेषु शोधं कर्तुं, स्वयंसेवीसेवासु भागं ग्रहीतुं, सांस्कृतिक-विषये विचाराणां योगदानं च कृतवन्तः उद्यानानि, सांस्कृतिकशिक्षायाः नूतनं प्रतिमानं निर्माय।
9. नवीनश्रमिकशरीरस्य अनावरणं भवति
कटोराकारः ग्राण्डस्टैण्डः पुरातनमित्राणां स्वागतं करोति, स्वागतशिल्पं च अतिथिनां स्वागतं करोति । नवीनचीनदेशस्य शीर्षदशभवनेषु अन्यतमः इति नाम्ना बीजिंगश्रमिकक्रीडाङ्गणं "एशियाईनायकानां" उत्तेजकप्रतिध्वनिं मूर्तरूपं ददाति, बीजिंगस्य नगरस्मृतिं च मूर्तरूपं ददाति २०२३ तमस्य वर्षस्य एप्रिलमासे वर्षद्वयाधिकं नवीनीकरणस्य पुनर्निर्माणस्य च अनन्तरं समग्ररूपेण नूतन-उद्योग-क्रीडाङ्गणस्य अनावरणं कृतम्, एतत् देशे अन्तर्राष्ट्रीय-मानक-व्यावसायिक-फुटबॉल-क्रीडाङ्गणानां प्रथमः समूहः अभवत्, बीजिंग-नगरे च प्रथमः अभवत्, येन अन्यत् स्थलचिह्नं स्मार्ट-व्यापारं च योजितम् , पर्यटनं, सांस्कृतिकं क्रीडासङ्कुलं च राजधानीपर्यन्तं फुटबॉलकेन्द्रात् जीवनशक्तिकेन्द्रपर्यन्तं नूतनक्रीडाङ्गणस्य हार्डवेयरं उन्नतीकरणं कृतम् अस्ति, परन्तु भावनाः समानाः एव सन्ति।
10. बडालिंग् नाइट् ग्रेट् वॉल प्रथमवारं वसन्तमहोत्सवस्य समये उद्घाट्यते
सुवर्णस्य अजगरः पर्वतानाम् उपरि उज्ज्वलतया प्रकाशते, समृद्धं चीनीयनववर्षं प्रकाशयति। २०२३ तमे वर्षे वसन्त-महोत्सवस्य समये प्रथमवारं बडालिंग्-रात्रि-महाप्राचीरस्य उद्घाटनं भविष्यति "चाय-अश्वविनिमयः" इति मूर्तिकला, "महाप्राचीरस्य विना नायकः न" इति सांस्कृतिकभित्तिः, "सुखवृक्षः" च अनलॉक् करिष्यति चीनीयविदेशीयपर्यटकानाम् कृते नूतनः रात्रौ भ्रमणस्य अनुभवः। "प्रकाश" तः "सौन्दर्यीकरणं" "संस्कृतिः" यावत्, बडालिंग् नाइट् ग्रेट् वॉल इत्यनेन प्रभावीरूपेण रात्रौ अर्थव्यवस्थायाः जीवनशक्तिः उत्तेजितः अस्ति तथा च सांस्कृतिक अवशेषसंरक्षणं, सांस्कृतिकविरासतां, पर्यटनविकासं च उच्चगुणवत्तायुक्तं एकीकृत्य ग्रेट् वॉल सांस्कृतिकमेखलायाः निर्माणं प्रवर्धितम् अस्ति . (कार्यकर्ता दैनिक ग्राहक संवाददाता cheng lutao wenweikeren)
प्रतिवेदन/प्रतिक्रिया