समाचारं

अस्मिन् वर्षे जलप्रलयकाले बीजिंग-नगरे ६०% अधिकं वर्षा अभवत्, जलप्रलयस्य अनन्तरं अपि वर्षा भवति ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जलप्लावनस्य ऋतुः समाप्तः अस्ति। नगरपालिकायाः ​​मौसमविभागात् संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे जलप्रलयस्य ऋतुकाले (जून-मासस्य प्रथमतः १५ सितम्बरपर्यन्तं) सामान्यवर्षेषु समानकालस्य अपेक्षया नगरस्य औसतवृष्टिः ६०% अधिका आसीत्, १९६१ तमे वर्षात् इतिहासे एतस्मिन् एव काले तृतीयस्थानं प्राप्तवान् . अद्यतनपूर्वसूचना अद्य रात्रौ श्वः दिवसपर्यन्तं अपरं महत्त्वपूर्णं वर्षा दृश्यते। अस्मिन् वर्षे जलप्लावनकाले बीजिंगनगरे किमर्थम् एतावत् वर्षा भवति ? संवाददाता साक्षात्कारं कृतवान्।
अगस्तमासस्य ९ दिनाङ्के बीजिंगनगरे वर्षा अभवत् । बीजिंग दैनिक ग्राहक संवाददाता फाङ्ग फी इत्यस्य चित्रम्जलप्रलयकाले वर्षा किं स्तरं प्राप्नोति ?
"अस्मिन् वर्षे बीजिंगनगरे एतावत् वर्षा अभवत्!"
मौसमविभागस्य आँकडानुसारम् अस्मिन् वर्षे जलप्रलयकाले नगरस्य औसतवृष्टिः ६६६.७ मिलीमीटर् आसीत्, यत् सामान्यवर्षेषु (१९९१ तः २०२० पर्यन्तं) समानकालस्य ४०८.४ मिलीमीटर् इत्यस्मात् ६०% अधिकं आसीत् १९६१ तः इतिहासे समानकालः आसीत् तथा च २०२१ तमे वर्षस्य अपेक्षया केवलं न्यूनः आसीत् ।वर्षस्य समानः अवधिः १९६९ तमे वर्षे च समानः अवधिः ।
२० राष्ट्रियमौसमस्थानकेषु हुआइरोउ-स्थानके सर्वाधिकं वर्षा भवति, ९२९.७ मिलीमीटर् यावत् वर्षा भवति, यत् सामान्यवर्षेषु समानकालस्य प्रायः दुगुणं भवति तथा च अस्य स्टेशनस्य स्थापनायाः अनन्तरं इतिहासे द्वितीयं सर्वाधिकं वर्षा भवति ३० जुलैतः ३१ पर्यन्तं प्रचण्डवृष्टौ हुआइरो-नगरस्य प्रतिघण्टावृष्टिः देशे प्रथमस्थाने अपि आसीत् ।
अस्मिन् वर्षे किमर्थम् एतावत् वर्षा भवति ?
नगरपालिकजलवायुकेन्द्रात् संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे जलप्रलयकाले बीजिंगनगरस्य वर्षा सामान्यवर्षेषु समानकालस्य अपेक्षया महत्त्वपूर्णतया अधिका आसीत्, विषमस्थानिकवितरणं, उच्चस्थानीयवृष्टितीव्रता च आसीत् २० राष्ट्रियमौसमविज्ञानस्थानकेषु, तङ्गेकोउ-स्थानकं, फोयेडिंग्-स्थानकं च अपवादरूपेण, यस्य २०% अधिकं अति-अनुमानं जातम्, अन्येषु सर्वेषु ४०% अधिकं अति-अनुमानं आसीत्, the observation station, tongzhou station, huairou station च आसीत् प्रायः द्विगुणाः ।
आँकडानुसारम् अस्मिन् वर्षे जलप्रलयस्य ऋतौ बीजिंग-नगरस्य एकस्मिन् स्टेशने १०० मि.मी.-अधिकं सञ्चित-वृष्ट्या सह १२ वर्षा-घटना अभवत् to 10. द्वौ प्रक्रिया।
अस्मिन् वर्षे किमर्थम् एतावत् वर्षा भवति ? नगरीयजलवायुकेन्द्रस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अस्मिन् वर्षे जलप्रलयकाले बीजिंगनगरे आवधिकवायुमण्डलीयसञ्चारविसंगतयः एव मुख्यकारणाः सन्ति विशेषतः मुख्यजलप्रलयऋतौ प्रवेशानन्तरं पश्चिमप्रशान्तसागरीय-उपोष्णकटिबंधीय-उच्चदाबः उत्तरदिशि उत्तरदिशि गच्छति चीनदेशं च दीर्घकालं यावत् तस्य परिपालनं करोति, तथा च ग्रीष्मकालीनमानसूनः अपि उत्तरचीनदेशं प्रति उन्नतिं कुर्वन्, उत्तरदिशि पश्चिमप्रशान्तसागरात्, दक्षिणचीनसागरात्, बङ्गलखातेः अन्येभ्यः स्थानेभ्यः च प्रचुरं उष्णं आर्द्रं च वायुप्रवाहं मार्गदर्शनं करोति, बीजिंगं प्रदाति पर्याप्तं जलवाष्पम् ।
मुख्यजलप्रलयस्य अनन्तरं किमर्थं वर्षा भवति ?
"सप्त अधः अष्टौ च उपरि" (जुलाई २० तः १० अगस्तपर्यन्तं) सः कालः यदा बीजिंग-नगरे तुल्यकालिकरूपेण अत्यधिकवृष्टिः केन्द्रीकृता भवति, यत् मुख्यजलप्रलयस्य ऋतुः इति कथ्यते मुख्यजलप्रलयस्य ऋतुः समाप्तः जातः चेत् प्रायः वर्षा न्यूना भवति । परन्तु अस्मिन् वर्षे स्थितिः किञ्चित् विशेषा अस्ति तथापि अगस्तमासस्य अन्ते यावत् वर्षा अभवत्, अगस्तमासस्य २६ दिनाङ्के च प्रचण्डवृष्टिः अभवत् । वर्षा अपि आरब्धा अस्ति, अद्य रात्रौ श्वदिनपर्यन्तं महती वर्षा भविष्यति । "वास्तवतः सामान्यीकरणं कर्तुं न शक्यते। मुख्यजलप्रलयकाले एव अत्यधिकवृष्टिः न भवति। जलप्रलयस्य ऋतुतः पूर्वं पश्चात् च वर्षा भवितुं शक्नोति, परन्तु तस्य सम्भावना तुल्यकालिकरूपेण न्यूना भवति जलवायु केन्द्र।
सांख्यिकी दर्शयति यत् अस्मिन् वर्षे जलप्रलयकाले बीजिंगवेधशालायां मध्यमवृष्टियुक्तानां वा ततः अधिकवृष्टियुक्तानां दिवसानां संख्या १६ यावत् अभवत् तेषु मुख्यजलप्रलयऋतौ मध्यमवृष्टियुक्तानां वा ततः अधिकवृष्टियुक्तानां दिवसानां संख्या तुल्यकालिकरूपेण अधिका आसीत्, यत्र ७ दिवसाः अभवन् (44%).
नगरीयजलवायुकेन्द्रस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अस्मिन् वर्षे अधिकवृष्टेः "विलम्बस्य" मुख्यकारणं पश्चिमप्रशान्तसागरीय-उपोष्णकटिबंधीय-उच्चभागः उत्तरदिशि एव स्थितः अस्ति, फलतः जलस्य तीव्रता अधिका अस्ति मुख्यजलप्रलयस्य ऋतुस्य अनन्तरं उत्तरचीनदेशं प्रति परिवहनं कृतं वाष्पम् अद्यापि प्रचुरं वर्तते, यत् अपि आनयति सर्वे जलप्रलयस्य ऋतुः "विस्तारितः" इति अनुभवन्ति।
प्रतिवेदन/प्रतिक्रिया