समाचारं

“रजतकेशपर्यटनम्” इत्यत्र निवृत्तेः किं गहनः प्रभावः भविष्यति ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के नूतननिवृत्तियोजनायाः आधिकारिकरूपेण घोषणा अभवत् यत् पुरुषकर्मचारिणां कानूनीनिवृत्तिवयोः क्रमेण मूल६० वर्षाणां यावत् ६३ वर्षाणां यावत्, तथा च महिलाकर्मचारिणां कानूनीनिवृत्तिवयोः मूल५० वर्षाणि यावत् वर्षाणि तथा ५५ वर्षाणि यावत् क्रमशः ५८ वर्षाणि यावत्।

विशिष्ट आयुः तुलनासारणीनुसारं अधिकांशः युवानः मध्यमवयस्काः च ये अधुना पर्यटन-उद्योगे मुख्यः पर्यटनसमूहः सन्ति, ते अधिकतमवर्षसङ्ख्यानुसारं निवृत्ताः भविष्यन्ति, यत् पुरुषाणां कृते ६३, महिलानां कृते ५५, ५८ च, क्रमशः त्रयः पञ्च वा वर्षाणि विस्तारेण सह।

©फोटो डॉट कॉम

किं अन्तिमेषु वर्षेषु प्रफुल्लितस्य “रजतकेशस्य पर्यटनस्य” विपण्यस्य कृते एतत् उत्तमं वा दुष्टं वा?

सर्वप्रथमं स्पष्टं भवितुमर्हति यत् यात्राव्यवहारे वयसः प्रभावः वास्तविकः अस्ति, विशेषतः वृद्धसमूहस्य कृते अन्तरं ३ तः ५ वर्षाणि यावत् भवति, तथा च सर्वेषु पक्षेषु भेदः युवानां अपेक्षया अधिकं स्पष्टः भवति गतवर्षे ctrip द्वारा प्रकाशितस्य "2023 travel behavior insights of silver-haired people" इति ग्रन्थे ज्ञायते यत् 55 ​​तः 60 वर्षाणि यावत् आयुषः जनाः रजतकेशानां यात्रायाः मुख्यः उपभोक्तृसमूहः अस्ति, येषु यात्रिकाणां संख्या 60% भवति, यदा तु 61 तः 60 वर्षाणि यावत् आयुषः जनाः... ६५ खातेः अधिकानि २ भवन्ति । एषः भेदः शारीरिकसुष्ठुता, यात्राइच्छा इत्यादिभिः बहुभिः दृष्टिकोणैः व्याख्यातुं शक्यते, मूलतः वैज्ञानिकनियमैः सह सङ्गतः च अस्ति । वृद्धसमूहस्य अपि वयसा स्तरीकरणस्य आवश्यकता वर्तते, सामान्यीकरणं कर्तुं न शक्यते इति वक्तुं शक्यते ।सामान्यतया वृद्धसमूहः यथा यथा वृद्धः भवति तथा तथा तेषां यात्रायाः इच्छा न्यूना भवति "प्रायः आयुषः समूहः" अग्रे विकासस्य केन्द्रबिन्दुः भवति ।

यदि अस्य आयुवर्गस्य अनुसारं विभक्तं भवति तर्हि योजनायाः तुलने मूलतः ५५ तः ६० वर्षाणां मध्ये निवृत्ताः जनाः ६० वर्षाणां अनन्तरं निवृत्ताः भविष्यन्ति, ६० वर्षाणां यावत् दूरतः निवृत्ताः भविष्यन्ति ६० वर्षाणां समीपे । अस्य जनानां समूहस्य कृते अज्ञातं यत् यात्रायाः इच्छा सेवानिवृत्तिवयोः सह "विलम्बेन किन्तु विलम्बेन" आगमिष्यति वा इति। यदि वयं नियमेन गच्छामः यत् वयं यथा यथा वृद्धाः भवेम तथा तथा अस्माकं यात्रायाः सम्भावना न्यूना भवति तर्हि वृद्धानां यात्राविपण्यस्य महती प्रभावः भवितुम् अर्हति ।

परन्तु अधिकं यत् सूचयितव्यं तत् अस्ति यत् ये जनाः सर्वाधिकं निवृत्ताः अथवा प्रायः सर्वाधिकं निवृत्ताः सन्ति तेषां समूहः १९७०, १९८०, ततः परं जन्म प्राप्यमाणाः सन्ति। पारम्परिकवृद्धजनानाम् भिन्नाः ते एव पीढयः सन्ति येषां "यात्रा-अभ्यासाः" विकसिताः सन्ति, अधुना पर्यटन-विपण्ये मुख्यः उपभोक्तृसमूहः अस्ति नवयुगस्य संस्कृतिपर्यटनसंशोधनसंस्थायाः "२०२४ चीनस्वचालनयात्राप्रतिवेदनात्" न्याय्यः,स्वयमेव वाहनचालनस्य यात्रायाः मेरुदण्डरूपेण "८०९०" पीढी मध्यमवयस्कानाम् वृद्धानां च जीवने एतां आदतं निरन्तरं करिष्यति ।

तस्मिन् एव काले अगस्टिन् मदीना इत्यस्य प्रसिद्धेन ग्रन्थेन "सिल्वर इकोनॉमी - सेइजिंग् द गोल्डन् ओपर्चुनिटी आफ् ब्राण्ड्स्" इत्यनेन दर्शितं यत् रजतयात्रायाः विपण्यं खण्डितं भवति, परन्तु समग्ररूपेण अस्य समूहस्य एकं प्रमुखं विशेषता अस्ति यत् ते कस्मिन् अपि यात्रां कर्तुं शक्नुवन्ति वर्षस्य समयः यात्रा-उद्योगस्य कृते अस्य अर्थः अस्ति यत् अन्येषां समूहानां तुलने अद्यापि कार्यं कुर्वतां समूहानां तुलने ।वरिष्ठाः अ-शिखरपर्यटनऋतुषु उद्योगस्य अधिकतया लाभं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति, यतः अन्येषां समूहानां अवकाशदिनानि प्रायः यात्रायाः शिखरसमये केन्द्रीकृतानि भवन्ति ।

अतः यदा एते जनाः निवृत्ताः भवन्ति तदा ते यात्रा-उपभोग-व्यवहारं अधिकं उत्तेजितुं शक्नुवन्ति, रजत-यात्रा-विपण्यस्य अपि अधिकं विस्तारं कर्तुं शक्नुवन्ति इति अनुमानस्य सर्वकारणानि सन्ति

नवीनसौदानां प्रभावः व्यापकः दूरगामी च भविष्यति, पर्यटन-उद्योगे प्रभावस्य विषये इतः परं ध्यानं दत्तव्यं, अध्ययनं च करणीयम् |.

सर्वकारीयाधिकारिणां कृते अस्य अर्थः अस्ति यत् तेषां कृते वृद्धत्वस्य पर्यटन-उद्योगस्य च सम्बन्धं नूतनदृष्ट्या ग्रहीतुं आवश्यकम्, तथा च स्मार्ट-पर्यटनम्, वृद्धावस्था-अनुकूलं परिवर्तनम्, तथा विपण्यपरिवेक्षणम्। युन्नान इत्यादिषु स्थानेषु विपण्यं स्पष्टतया अनुभूतवान् यत् अन्तिमेषु वर्षेषु अस्याः दिशि गच्छति ।

उद्यमानाम् कृते तेषां लघुचक्रस्य दृष्ट्या सम्भाव्यविपण्यप्रवृत्तिः अपि योजनां कर्तुं ग्रहीतव्यं च वर्तमानस्य भविष्यस्य च तुलनायाः दृष्ट्या उत्पादानाम् योजनां कर्तुं विपणनरणनीतयः संप्रेषितुं च अधिकं चुनौतीपूर्णं भवति, परन्तु ये अवसरं गृह्णन्ति ते लाभं अपि करिष्यन्ति भविष्ये विपण्यां उपक्रमः।

शोधकर्तृणां कृते रजतपर्यटनं अधिकं महत्त्वपूर्णं शोधविषयं भविष्यति। अस्मान् भविष्यस्य दृष्ट्या एतत् अमरप्रश्नं पृच्छति यत् पर्यटन-उद्योगः उपभोग-क्षमतायाः उपयोगं कृत्वा सुखद-जीवनस्य निर्माणे स्वस्य द्वय-लाभान् कथं सिद्धं कर्तुं शक्नोति, यत् एतेषु वृद्धेषु सर्वोत्तमरूपेण प्रतिबिम्बितं भविष्यति |.