समाचारं

क्वान्होङ्गचान् इत्यस्य गृहनगरं "पर्यटनस्थलं" जातम् इति स्थानीयप्रचारविभागेन प्रतिक्रिया दत्ता

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेख स्रोतः चाओ न्यूज

१२ सितम्बर् दिनाङ्के ओलम्पिकगोताखोरीविजेता क्वान् होङ्गचान् बसयानेन स्वस्य गृहनगरं मैहे ग्रामं, माझाङ्ग-नगरं, माझाङ्ग-मण्डलं, झान्जियाङ्ग-नगरं, गुआङ्गडोङ्ग-प्रान्तं प्रति गतवती एतेन अनेकेषां जनानां ध्यानम् अपि आकर्षितम्, येन रात्रौ यावत् क्वान् होङ्गचान् इत्यस्य गृहस्य पुरतः बहवः जनाः पश्यन्ति स्म, चित्रं च लभन्ते स्म ।

क्वान् होङ्गचान् इत्यस्य गृहस्य पुरतः जनसमूहः।

मध्यशरदमहोत्सवात् आरभ्य मैहे ग्रामः प्रतिदिनं चेक-इनार्थं सहस्राणि जनाः ग्रामे आगच्छन्ति, ग्रामस्य प्रवेशद्वारं वाहनैः परिपूर्णम् अस्ति, क्वान् होङ्गचान् इत्यस्य गृहस्य प्रवेशद्वारं च अस्ति "जलपानमार्गः" भवति । केचन जनाः अपि ड्रोन्-इत्यस्य उपयोगेन क्वान् होङ्गचान्-महोदयस्य गृहे दैनन्दिनजीवनस्य गुप्तरूपेण चलच्चित्रं गृहीतवन्तः, लाइव-प्रसारणस्य प्रयासे च तान् ऑनलाइन-रूपेण स्थापितवन्तः । न केवलं, क्वान् होङ्गचान् इत्यस्य गृहस्य समीपे वीथिषु हंस-पदं स्थापयितुं दलं निर्मितवन्तः पर्यटकाः अपि आसन्, येन नेटिजन-जनानाम् मध्ये उष्णचर्चा उत्पन्ना

१४ सितम्बर् दिनाङ्के क्वान् होङ्गचान् इत्यस्य पिता क्वान् वेन्माओ इत्यनेन मीडियासमूहेभ्यः पुष्टिः कृता यत् विगतदिनद्वये क्वान् होङ्गचान् इत्यस्य कक्षे प्रवेशस्य निर्गमनस्य च ड्रोन् विमानेन छायाचित्रणं कृतम् अस्ति क्वान् वेन्माओ इत्यनेन उक्तं यत् अन्येषां नियन्त्रणस्य अधिकारः नास्ति, अन्येषां दोषं दातुं न साहसं करोति यतोहि "यदि अहं उच्चैः वदामि तर्हि समस्याः (विरोधाः) उत्पद्यन्ते" इति । सः अवदत् यत् तस्य किमपि कर्तुं न शक्यते, सः विरक्तः वा न वा, केवलं स्वयमेव भवितुम् अर्हति।

१८ सितम्बर् दिनाङ्के प्रातःकाले संवाददाता ग्वाङ्गडोङ्गप्रान्तस्य झान्जियाङ्गनगरस्य मझाङ्गजिल्लासमितेः प्रचारविभागेन सह सम्पर्कं कृतवान् तारीकरणकर्मचारिणः अवदन् यत् मध्यशरदमहोत्सवस्य समये क्वान् होङ्गचान् इत्यस्य गृहनगरस्य तुलने पर्यटकाः न्यूनाः आसन् प्रथमं चॅम्पियनशिपं जित्वा । "क्वान् होङ्गचान् ग्रामं प्रत्यागन्तुं पूर्वं पुलिसबलं, स्वास्थ्यं, यातायातमार्गदर्शनं, स्वयंसेवीसेवाः च सर्वाणि स्वस्य कार्यबलं निर्वाहयन्ति स्म इति सः अवदत् यत् मध्यशरदमहोत्सवे व्यवस्थां निर्वाहस्य आधारेण ते स्वकार्यं अपि सुदृढं कृतवन्तः .

"स्थानीयक्षेत्रे कोऽपि अधुना लाइवप्रसारणं न करोति, मुख्यतया बहिः केभ्यः माध्यमेभ्यः।" , सः अवदत् यत् सर्वकारेण उपायाः कृताः ड्रोन-चित्रकला-निषेधार्थं प्रासंगिकाः उपायाः कृताः सन्ति। मध्यशरदमहोत्सवे वयं स्वमाध्यमान् अपि ग्रामे लाइवप्रसारणात् दूरं स्थातुं प्रेरयितुं यथाशक्ति प्रयत्नशीलाः स्मः।

केचन नेटिजनाः अवदन् यत् क्वान्होङ्गचान् इत्यस्य गृहस्य प्रवेशद्वारं जलपानमार्गे परिणतम् अस्ति अनेके नेटिजनाः ग्रामे “क्वान्होङ्गचान् इत्यस्य गृहम्” इति चिह्नितानां चिह्नफलकानां छायाचित्राणि अपि स्थापितवन्तः, “क्वान्होङ्गचान् इत्यस्य गृहं प्रति सीधा गच्छतु” इति । कर्मचारिणः अवदन् यत् इदानीं तत् चिह्नफलकं निष्कासितम् अस्ति "अवगम्यते यत् एतत् वणिक् इत्यनेन स्थापनीयम् आसीत्। भवतु नाम वणिक् सर्वेषां सुविधायै जलपानस्य वीथिं प्राप्नोति।

क्वान् होङ्गचान् ग्रामं प्रत्यागत्य मैहे ग्रामे अधिकाः जनाः प्रवाहिताः, येन ग्रामस्य आर्थिकलाभाः अपि अभवन्, यथा अधिकाः विक्रेतारः स्तम्भं स्थापयन्ति स्म मैहे ग्रामस्य ग्रामजनानां अतिरिक्तं समीपस्थग्रामेभ्यः ग्रामजनाः अपि स्तम्भं स्थापयितुं आगमिष्यन्ति। “स्टॉल-स्थापनं वस्तुतः ग्रामजनानां समूहसमागमेन अनुमोदितम् आसीत् , ते च विलम्बेन स्तम्भान् न स्थापयन्ति स्म” इति ।

"अस्माकं वीथिकायां प्रतिदिनं जनाः कर्तव्यनिष्ठाः सन्ति। अहं अवगच्छामि यत् तत्र कतिपयदिनानि पूर्वं यथा आसन् तावन्तः जनाः न सन्ति, परन्तु बहु न्यूनाः जनाः बोधयन्ति यत् ते क्वान् होङ्गचान् इत्यस्य गोपनीयतायाः स्वतन्त्रतायाः च सम्मानं कर्तुं आशां कुर्वन्ति।