समाचारं

nt$109,900 मूल्यस्य tiggo 8plus इत्यस्य बाह्यभागः आन्तरिकः च अधिकं परिष्कृतः अस्ति, तथैव व्यापकरूपेण उन्नतप्रौद्योगिकीविन्यासः अपि अस्ति ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के चेरी ऑटोमोबाइलस्य मध्यमाकारस्य एसयूवी टिग्गो ८प्लस् इत्यस्य २०२५ मॉडलरूपेण प्रक्षेपणं कृतम् अस्मिन् समये प्रक्षेपितानि नवीनकाराः द्वयोः संस्करणयोः उपलभ्यन्ते : ईंधनसंस्करणं c-dm प्लग-इन् संकरसंस्करणं च ।

ईंधन-सञ्चालित-माडलस्य ५ संस्करणाः सन्ति, येषां मूल्यं १०९,९०० तः १५९,९०० युआन् पर्यन्तं भवति । c-dm प्लग-इन् हाइब्रिड् मॉडल् इत्यस्य त्रयः संस्करणाः सन्ति, यस्य मूल्यं १२९,९०० युआन् तः १५९,९०० युआन् पर्यन्तं भवति ।

वर्तमान मॉडलस्य तुलने २०२५ तमस्य वर्षस्य tiggo 8plus इत्यनेन न केवलं मॉडलस्य आरम्भमूल्यं न्यूनीकृतम्, अपितु समग्ररूपेण उत्पादबलस्य अपेक्षाकृतं स्पष्टं सुधारः अपि अस्ति, यत् मुख्यतया बुद्धिमान् विन्यासे प्रतिबिम्बितम् अस्ति

प्रथमं रूपं पश्यामः यद्यपि २०२५ तमस्य वर्षस्य tiggo 8plus इत्येतत् अपि वर्तमानस्य मॉडलस्य डिजाइनशैल्याः अनुसरणं करोति तथापि समग्ररूपेण भावः अधिकं गोलः अस्ति, अग्रे ग्रिलस्य आकारः अपि बृहत् अभवत् वायुसेवनजालं बहूनां बिन्दु-मात्रिक-क्रोम-सज्जा-पट्टिकाभिः अलङ्कृतम् अस्ति, येन नूतनं कारं अधिकं भव्यं परिष्कृतं च दृश्यते

कारशरीरस्य पार्श्वे सुडौशः अग्रभागस्य उच्चपृष्ठस्य च मुद्रां प्रस्तुतं करोति, येन क्रीडालुः भावः प्राप्यते । ईंधनसंस्करणं वा प्लग-इन् संकरसंस्करणं वा, सर्वे गुप्तद्वारहस्तकैः सुसज्जिताः सन्ति । पृष्ठभागे कृष्णीकृताः थ्रू-टाइप् हेडलाइट्स् सन्ति, तथा च छतस्य स्पोइलर् इत्यत्र उच्च-माउण्टेड् ब्रेक लाइट् एकीकृतः अस्ति ।

विशालः कृष्णवर्णीयः सजावटी किटः, पुच्छस्य अधः द्वयनिष्कासनविन्यासः च tiggo 8plus इत्यस्य स्पोर्टी स्वभावं अधिकं प्रकाशयति । दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४७१५/१८६०/१७४५ मि.मी., चक्रस्य आधारः २७१० मि.मी. शरीरस्य आकारस्य दृष्ट्या प्लग-इन्-संकर-माडलं द्वौ मिलीमीटर्-उच्चं भवति, तस्य दीर्घता, विस्तारः, चक्र-अङ्कः च इन्धन-वाहनस्य सङ्गतिं च भवति

आन्तरिकविन्यासः वर्तमानमाडलात् सर्वथा भिन्नः अस्ति । सर्वे मॉडल् टिग्गो ८एल इत्यस्य समानेन १५.६ इञ्च् प्लवमानकेन्द्रीयनियन्त्रणपर्दे मानकरूपेण आगच्छन्ति, यत् सरलं प्रौद्योगिक्या पूर्णं च अस्ति । अयं पटलः 2.5k उच्च-परिभाषा-प्रदर्शनम् अपि समर्थयति तथा च lion smart car system इत्यनेन सुसज्जितः अस्ति । १०९,९०० युआन् इत्यस्य आधिकारिकमार्गदर्शिकमूल्येन सह ईंधनसञ्चालितं प्रवेशस्तरीयं मॉडलं विहाय, अन्तर्निर्मितं संस्करणं वर्तमानकाले मुख्यधारायां क्वालकॉम स्नैपड्रैगन ८१५५ कारचिप् अस्ति मुखपरिचयः, स्वरजागरणमुक्तः, निरन्तरं स्वरसंवादपरिचयः, बहु-अङ्गुली-उड्डयन-पर्दे च सर्वाणि tiggo 8plus-इत्यत्र सुसज्जितानि सन्ति । मोबाईलफोन अन्तरसंयोजनकार्यस्य दृष्ट्या tiggo 8plus carplay तथा hicar इत्येतयोः समर्थनं करोति ।

अन्येषु शब्देषु, भवान् एप्पल् मोबाईल-फोनस्य उपयोगं करोति वा huawei-मोबाइल-फोनस्य उपयोगं करोति वा, भवान् tiggo 8plus कार-प्रणाल्या सह परस्परं सम्पर्कं कर्तुं शक्नोति कार-प्रणाली नूतनं wifi-हॉटस्पॉट्-कार्यं अपि योजयति ।

तदतिरिक्तं नूतनकारस्य hud हेड-अप-प्रदर्शनं, 50-वाट्-मोबाईल-फोन-वायरलेस्-चार्जिंग्, मुख्यचालक-सीट्-स्मृतिः, मुख्य-चालक-सीट्-हेडरेस्ट्-श्रव्यः, अग्रे यात्रिकस्य शून्य-गुरुत्वाकर्षण-सीट्, अग्रे-सीट्-तापन-वायुप्रवाह-कार्यं च सन्ति

पारम्परिकं इलेक्ट्रॉनिक-गियार्-लीवरं अपि अधिक-उच्च-स्तरीय-गियार्-डिजाइन-रूपेण उन्नयनं कृतम् अस्ति ।

शक्तिस्य दृष्ट्या ईंधनसंस्करणस्य मॉडल् क्रमशः १.६t तथा २.०t टर्बोचार्जड् इञ्जिनैः सुसज्जिताः सन्ति । १.६टी संस्करणस्य मॉडलस्य सप्तगतियुक्तेन आर्द्रद्वयक्लच् गियरबॉक्सेन सह मेलनं कृतम् अस्ति, यस्य अधिकतमशक्तिः १४५ किलोवाट्, अधिकतमं टोर्क् २९० एनएम च अस्ति

२.०टी संस्करणस्य मॉडल् ८-गतिस्वचालितसंचरणेन सह सङ्गतम् अस्ति, यस्य अधिकतमशक्तिः १८७ किलोवाट्, अधिकतमं टोर्क् ३९० एनएम च अस्ति ।

c-dm प्लग-इन् हाइब्रिड् मॉडल् 1.5t इञ्जिनं प्लग-इन् हाइब्रिड् सिस्टम् च सुसज्जितम् अस्ति, तथा च dht हाइब्रिड् गियरबॉक्स इत्यनेन सह मेलनं कृतम् अस्ति । संयुक्त अधिकतमशक्तिः २६५ किलोवाट्, संयुक्तं अधिकतमं टोर्क् ५३० एनएम, तथा च वाहनस्य गतिः शून्यतः शून्यपर्यन्तं ७ सेकेण्ड् मध्ये कर्तुं शक्नोति

अस्मिन् ९० किलोमीटर् शुद्धविद्युत्परिधियुक्ता लिथियम-लोह-फॉस्फेट्-बैटरी-युक्ता अस्ति, द्रुत-चार्जिंग-कार्यं च समर्थयति । पूर्ण-इन्धनेन पूर्ण-चार्जेन च व्यापकः क्रूजिंग्-परिधिः १३०० किलोमीटर्-पर्यन्तं गन्तुं शक्नोति, तथा च शक्ति-हानिः भवति चेत् प्रति १०० किलोमीटर्-पर्यन्तं ५.१९ लीटर-पर्यन्तं ईंधनस्य उपभोगः भवति

एकमात्रं दोषं यत् tiggo 8plusc-dm प्लग-इन् संकर-प्रतिरूपम् अद्यापि बाह्य-निर्वाह-कार्यस्य समर्थनं न करोति ।

तदपि व्यापकविक्रयमूल्यस्य उत्पादबलस्य च दृष्ट्या समानस्तरस्य मॉडलैः सह तुलने २०२५ तमस्य वर्षस्य tiggo 8 plus इत्यस्य विपण्यप्रतिस्पर्धा प्रबलं भवति, भवेत् तत् ईंधनसंस्करणं वा प्लग-इन् संकरसंस्करणं वा