समाचारं

युवानां प्रकाशः सेवायाः मार्गं प्रकाशयति - वाङ्ग याङ्गयाङ्गः, चीनस्य यूनिकॉम काङ्गझौ, हेबेई प्रान्तस्य स्मार्ट होम इन्जिनियरः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

काङ्गझू चीन यूनिकॉमस्य कुइर्झुआङ्ग विक्रयविभागे एतादृशः युवा स्मार्ट होम अभियंता अस्ति युवानां नामधेयेन सः सेवायाः दीपं प्रकाशयति तथा च व्यावसायिकतायाः उत्साहेन च स्मार्ट होम अभियंतानां गौरवपूर्णं अध्यायं लिखति। २०२१ तमे वर्षे चीन-यूनिकॉम-परिवारे सम्मिलितः अयं उत्कृष्टः सदस्यः वाङ्ग याङ्गयाङ्गः कार्ये पदानि स्थापयित्वा एव युवानां वर्णं सूर्य्यस्य मनोवृत्त्या प्रकाशितवान्, स्वस्य हृदये उत्तमं सेवां निहितं कृत्वा अन्तः एकः सुन्दरः दृश्यः अभवत् मन्त्रालयः ।
1. चातुर्यं सेवां च प्रथमं
वाङ्ग याङ्गयाङ्गः सम्यक् जानाति यत् सेवा एव चीन-यूनिकॉम-ग्राहकयोः सेतुः अस्ति, चातुर्यं च अस्य सेतुस्य आधारशिला अस्ति । सः "सर्वं पूर्वमेव कृत्वा सर्वं सावधानीपूर्वकं कुर्वन्तु" इति कार्यदर्शनस्य पालनम् करोति तथा च प्रत्येकं नियुक्तिं प्रत्येकं प्रतिक्रियां च ग्राहकैः सह विश्वासं निर्मातुं अवसरं मन्यते द्वारे द्वारे सेवावृष्टिः वा प्रकाशः वा, अथवा विलम्बेन रात्रौ आपत्कालीनप्रतिक्रिया वा, सः ग्राहकानाम् आवश्यकताः समये एव पूर्यन्ते इति सुनिश्चित्य द्रुततमवेगस्य, व्यावसायिककौशलस्य च उपयोगं करोति तस्य सावधानसेवा न केवलं ग्राहकानाम् प्रशंसाम् अवाप्तवती, अपितु विक्रयविभागस्य अन्तः अपि एकं मानदण्डं स्थापितवती ।
2. विपण्यस्य गहनतया संवर्धनं कृत्वा नवीनतायाः सह नेतृत्वं कुर्वन्तु
वाङ्ग याङ्गयाङ्गस्य दृष्ट्या सेवा न केवलं तात्कालिकसमस्यानां समाधानस्य विषयः, अपितु विपण्यप्रवृत्तीनां, अग्रणीग्राहकानाम् आवश्यकतानां च अन्वेषणं प्राप्तुं विषयः अपि अस्ति सः प्रतिदिनं ग्राहकानाम् आगमनस्य आग्रहं करोति, तेषां वास्तविक आवश्यकताः सम्भाव्यसमस्याः च अवगन्तुं तेषां गृहेषु गभीरं गच्छति । पुनः पुनः भ्रमणस्य समये सः रेड डेट प्रोसेसिंग प्लाण्ट् इत्यस्य ग्राहकानाम् लाइव् प्रसारणसाधनानाम् तत्काल आवश्यकतां ज्ञातवान् अविरामप्रयत्नेन व्यावसायिककौशलेन च तान्त्रिककठिनताः सफलतया दूरीकृत्य ग्राहकानाम् कृते काङ्गझौ-नगरे प्रथमं लाइव्-प्रसारण-उपकरणं उद्घाटितवान् एतत् नवीनं कदमः न केवलं ग्राहकानाम् मूर्तलाभान् आनयत्, अपितु लाइवप्रसारणसाधनविपण्ये चाइना यूनिकॉमस्य उत्तमं प्रतिष्ठां अपि प्राप्तवान् ।
3. उत्कृष्टतां स्वातिरिक्ततां च अनुसृत्य
नित्यं परिवर्तमानस्य संचारप्रौद्योगिक्याः, परिवर्तनशीलग्राहकानाम् आवश्यकतानां च सामनां कुर्वन् वाङ्ग याङ्गयाङ्गः कदापि स्वस्य सुधारं कर्तुं न त्यक्तवान्। सः कम्पनीयाः विकासस्य तालमेलं धारयति, विविधप्रशिक्षणेषु शिक्षणेषु च सक्रियरूपेण भागं गृह्णाति, स्वस्य व्यावसायिककौशलस्य सेवास्तरस्य च निरन्तरं सुधारं करोति तस्मिन् एव काले सः यत् ज्ञातवान् तत् विक्रयविभागस्य सेवागुणवत्तायां समग्रसुधारं प्रवर्धयितुं व्यावहारिकक्रियासु अपि परिणमयितवान् सः सम्यक् जानाति यत् निरन्तरं उत्कृष्टतायाः अनुसरणं कृत्वा, आत्मनः अतिक्रमणस्य साहसं च कृत्वा एव वयं ग्राहकानाम् उत्तमं सेवां कर्तुं शक्नुमः।
4. हृदये प्रकाशः भवतु भविष्यं च प्रकाशयतु
वाङ्ग याङ्गयाङ्गस्य हृदये तस्य अग्रे मार्गं मार्गदर्शनं कुर्वन् प्रकाशस्य किरणः सर्वदा भवति । इदं प्रकाशं कार्यप्रेम, ग्राहकानाम् उत्तरदायित्वं, प्रौद्योगिक्याः अनुसरणं, भविष्यस्य दृष्टिः च अस्ति। सः स्वस्य वास्तविकक्रियाणां उपयोगेन व्याख्यायते यत् सच्चा स्मार्ट होम इन्जिनियरः किम् अस्ति-न केवलं तस्य उत्तमं तकनीकी कौशलं कुशलसेवाक्षमता च भवितुमर्हति, अपितु ग्राहकानाम् विषये चिन्तनं समाजे योगदानं च ददाति इति शुद्धं हृदयं भवितुमर्हति। आगामिषु दिनेषु वाङ्ग याङ्गयाङ्गः युवानां नामधेयेन सेवामार्गं प्रकाशयिष्यति, चातुर्यं च स्वस्य आत्मारूपेण, चीन-यूनिकॉमस्य विकासे च स्वस्य सामर्थ्यं योगदानं करिष्यति |. (xianning news network) ९.
प्रतिवेदन/प्रतिक्रिया