समाचारं

कृत्रिमबुद्धेः "भोजः" तथा च नवीनतायाः सहकार्यस्य च मञ्चः - तृतीयस्य वैश्विकस्य डिजिटलव्यापारस्य एक्स्पो इत्यस्य पूर्वावलोकनम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर १८ शीर्षकम् : कृत्रिमबुद्धेः "भोजः", नवीनतायाः सहकार्यस्य च मञ्चः - तृतीयस्य वैश्विकस्य डिजिटलव्यापारस्य एक्स्पो इत्यस्य पूर्वावलोकनम्
सिन्हुआ न्यूज एजेन्सी रिपोर्टर ज़ी ज़ियाओ
सितम्बर् २५ तः २९ पर्यन्तं तृतीयः वैश्विकः डिजिटलव्यापारप्रदर्शनः झेजियांग-नगरस्य हाङ्गझौ-नगरे भविष्यति । राज्यपरिषद् सूचनाकार्यालयेन १८ सितम्बर् दिनाङ्के पत्रकारसम्मेलनं कृत्वा प्रासंगिकस्थितेः परिचयः कृतः।
१८ सितम्बर दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन बीजिंगनगरे पत्रकारसम्मेलनं कृतम् वाणिज्यमन्त्रालयेन झू योङ्गः त्रयाणां वैश्विक-डिजिटल-व्यापार-एक्सपो-विषये सूचनां परिचयितवान्, संवाददातृणां प्रश्नानाम् उत्तरं च दत्तवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग युवेई
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे स्पष्टं कृतम् यत् डिजिटलव्यापारस्य अभिनवरूपेण विकासः करणीयः, सीमापारस्य व्यापकस्य ई-वाणिज्यस्य पायलट्-क्षेत्रस्य निर्माणं च प्रवर्तनीयम् इति। "तृतीयस्य डिजिटलव्यापारमेलायाः सज्जतायै सर्वं कृत्वा वैश्विकलोकसेवाउत्पादानाम् निर्माणार्थं प्रयतध्वम् ये डिजिटलव्यापारस्य सुधारस्य, नवीनतायाः, विकासस्य च समर्थनं कुर्वन्ति।"
उद्घाटने केन्द्रीकृत्य प्रदर्शकानां अन्तर्राष्ट्रीयव्यापारिणां च संख्या पूर्वसत्रात् दूरम् अतिक्रान्तवती ।
समाचारानुसारं प्रदर्शनीप्रदर्शनस्य दृष्ट्या ३२ देशानाम् क्षेत्राणां च प्रमुखकम्पनयः प्रदर्शन्यां भागं गृहीतवन्तः, प्रदर्शन्यां भागं गृह्णन्तः अन्तर्राष्ट्रीयकम्पनीनां संख्या क्षेत्रफलं च २०% अतिक्रान्तम् अतिथिदेशानां कजाकिस्तानस्य थाईलैण्डस्य च राष्ट्रियमण्डपानां अतिरिक्तं प्रथमवारं अन्तर्राष्ट्रीयभगिनीनगरमण्डपः, विदेशेषु उद्योगमण्डपः च स्थापिताः भविष्यन्ति अमेरिकादेशस्य बोस्टन् इत्यादीनि नगराणि प्रदर्शन्यां भागं ग्रहीतुं कम्पनीनां आयोजनं करिष्यन्ति।
वर्तमान समये १५०० तः अधिकाः कम्पनयः प्रदर्शन्यां स्वस्य सहभागितायाः पुष्टिं कृतवन्तः, यत्र ३०० तः अधिकाः अन्तर्राष्ट्रीयकम्पनयः प्रदर्शन्यां भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः, येषु ६,००० तः अधिकाः अन्तर्राष्ट्रीयव्यापारिणः सन्ति, यत् प्रायः त्रिगुणं भवति पूर्वप्रदर्शनम् ।
नवीनतायां ध्यानं दत्त्वा अत्याधुनिक-डिजिटल-व्यापार-प्रौद्योगिकीनां अनुप्रयोग-परिदृश्यानि प्रदर्शयन्तु।
झेजियांग-प्रान्तस्य उपराज्यपालः लु शान् इत्यनेन परिचयः कृतः यत् अस्मिन् डिजिटलव्यापारमेले व्यापकं प्रदर्शनक्षेत्रं तथा च रेशममार्गस्य ई-वाणिज्यम्, कृत्रिमबुद्धिः इत्यादीनि ८ विशेषप्रदर्शनक्षेत्राणि च स्थापितानि भविष्यन्ति। व्यापकप्रदर्शनक्षेत्रे "ब्लैक् मिथ्: वुकोङ्ग" इति पौराणिककथायाः व्याख्यां कर्तुं विश्वप्रसिद्धैः हार्डवेयरनिर्मातृभिः सह सम्पर्कं कर्तुं आमन्त्रितः भविष्यति। कृत्रिमबुद्धिप्रदर्शनक्षेत्रे ६० तः अधिकाः बुद्धिमान् रोबोट् एकस्मिन् मञ्चे स्पर्धां कर्तुं आमन्त्रिताः भविष्यन्ति तथा च कृत्रिमबुद्धिप्रदर्शनस्य आश्चर्यजनकं "भोजम्" प्रस्तुतुं प्रयतन्ते।
उड्डयनकाराः, मानवरूपाः रोबोट् ये नग्नहस्तेन बोतलानि उद्घाटयितुं शक्नुवन्ति, वास्तविकसमयानुवादयुक्ताः एमआर-चक्षुषः... प्रदर्शनसामग्रीणां दृष्ट्या प्रथमप्रदर्शनानां प्रथमप्रदर्शनानां च संख्या गतवर्षस्य चतुर्गुणा आसीत्। प्रथमवारं बुद्धिमान् रोबोट्, न्यून-उच्चता-अर्थव्यवस्था इत्यादिषु क्षेत्रेषु अत्याधुनिकप्रौद्योगिकीनां प्रदर्शनं कर्तुं केन्द्रीकृत्य भविष्यस्य उद्योगक्षेत्रस्य स्थापना कृता अस्ति प्रस्तुतिपद्धतीनां दृष्ट्या, स्थले अन्तरक्रियां वर्धयितुं डिजिटलमानवस्य नग्ननेत्रस्य च 3d इत्यादीनां प्रौद्योगिकीनां उपयोगः भविष्यति, तथा च सजीवरूपेण व्याख्यां कर्तुं प्रथमवारं डिजिटलमानवबौद्धिकविवादप्रतियोगिता एआइ इलेक्ट्रॉनिकसङ्गीतरचनाप्रतियोगिता च आयोजिता भविष्यति अत्याधुनिक-डिजिटल-व्यापार-प्रौद्योगिकीनां अनुप्रयोग-परिदृश्यानि।
सहकार्यं केन्द्रीकृत्य अनेकाः परियोजनाः हस्ताक्षरिताः भविष्यन्ति, परिणामानां श्रृङ्खला च प्रकाशिता भविष्यति।
ताङ्ग वेनहोङ्ग इत्यनेन उक्तं यत् एषः डिजिटलव्यापारमेला चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य मञ्चस्य परिणामान् कार्यान्वितुं, "डिजिटल-व्यापार-आफ्रिका-दिवसस्य" आयोजनस्य योजनां कृत्वा, डिजिटल-व्यापार-सहकार्यस्य नूतनं प्रतिरूपं निर्मातुं च अग्रणीः भविष्यति |. "चीन-डिजिटल-व्यापार-विकास-रिपोर्ट्" तथा "सिल्क-रोड् ई-कॉमर्स"-सहकार-विकास-रिपोर्ट्-प्रकाशनं निरन्तरं कर्तुं अतिरिक्तं "चीन-डिजिटल-वाणिज्य-विकास-रिपोर्ट्" अपि प्रथमवारं विमोचितः भविष्यति
लु शान् इत्यनेन उक्तं यत् प्रारम्भिक डॉकिंगस्थितेः आधारेण अनेकाः प्रमुखाः परियोजनाः हस्ताक्षरिताः भविष्यन्ति, महत्त्वपूर्णसंस्थागतपरिणामानां श्रृङ्खला च प्रकाशिता भविष्यति। उदाहरणार्थं चीन-कजाकिस्तान-देशयोः राष्ट्रप्रमुखयोः मध्ये समागमस्य भावनां कार्यान्वितुं झेजियांग-नगरस्य प्रासंगिकाः उद्यमाः कजाकिस्ताने च समकक्षसहकार-उद्यमाः संयुक्तरूपेण कोलिझाट्-बन्दरस्य डिजिटल-सुधारार्थं सहायतार्थं स्मार्ट-बन्दरगाहस्य संयुक्तरूपेण निर्माणार्थं सम्झौते हस्ताक्षरं करिष्यन्ति | सीमाशुल्कनिष्कासनक्षमताम् अपि च अन्तर्राष्ट्रीयव्यापारस्य कृते "एकं खिडकी" विकसितुं।
सम्प्रति मम देशस्य अङ्कीयव्यापारः तीव्रगत्या विकसितः अस्ति । अस्मिन् वर्षे प्रथमार्धे चीनदेशस्य डिजिटलरूपेण वितरणीयसेवानां आयातनिर्यासः १.४२ खरब युआन् यावत् अभवत्, यत् ३.७% वृद्धिः अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति अस्मिन् एव काले सीमापारं ई-वाणिज्यस्य आयातनिर्यातस्य मात्रा १.२२ खरब युआन् यावत् अभवत्, यत् १०.५% वृद्धिः अभवत्, अपि च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्
ताङ्ग वेनहोङ्ग् इत्यनेन उक्तं यत् वाणिज्यमन्त्रालयः नीतिसमर्थनं वर्धयिष्यति, अङ्कीयव्यापारसम्बद्धेषु कानूनेषु नियमेषु च सुधारं करिष्यति, अङ्कीयव्यापारक्षेत्रे मानकानां निर्माणं च त्वरितं करिष्यति। सशक्तनवाचारक्षमताभिः अन्तर्राष्ट्रीयप्रतिस्पर्धात्मकताभिः च सह प्रमुखानां डिजिटलव्यापारकम्पनीनां संवर्धनं, खण्डितक्षेत्रेषु उच्चबहिर्मुखीकरणं अद्वितीयप्रतिस्पर्धात्मकलाभानां च लघुमध्यमआकारस्य डिजिटलव्यापारकम्पनीनां सक्रियरूपेण संवर्धनं, विश्वव्यापारसंस्थायाः ई-वाणिज्यवार्तालापेषु सक्रियरूपेण भागं ग्रहणं, "डिजिटल" इत्यत्र प्रवेशं प्रवर्धयितुं च अर्थव्यवस्था" साझेदारी सम्झौता (depa) तथा पार-प्रशांतसाझेदारी (cptpp) कृते व्यापकः प्रगतिशीलः च सम्झौता, बहुपक्षीयः, द्विपक्षीयः क्षेत्रीयः च डिजिटलव्यापारसंवादः सहकार्यं च गभीरं करोति।
प्रतिवेदन/प्रतिक्रिया