समाचारं

"त्रयः मेषाः" इति अन्वेषणं कृतम्, चन्द्रकेक्साः केवलं शूलः एव आसन्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

guangming.com टिप्पणीकारः : १.अधुना एव सुप्रसिद्धः अन्तर्जालस्य प्रसिद्धः "क्रेजी लिटिल् याङ्ग्" (झाङ्ग किङ्ग्याङ्ग) इत्यनेन लाइव् प्रसारणकक्षे "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" इत्यस्य प्रचारं कृत्वा विक्रयणं कृत्वा बहु विवादः उत्पन्नः यद्यपि विक्रयः ५ कोटि युआन् इत्यस्मात् अधिकः अभवत् तथापि तत् प्रकाशितम् हाङ्गकाङ्ग-नगरे गुआङ्गझौ-फोशान्-नगरयोः उत्पत्तिसूचना नास्ति । १७ सितम्बर् दिनाङ्के अनहुई हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य मार्केट् सुपरविजन एण्ड् एडमिनिस्ट्रेशन ब्यूरो इत्यनेन स्थितिप्रतिवेदनं जारीकृतं यत् सान्याङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य लाइव प्रसारणस्य समये संदिग्धानां "भ्रमकारक उपभोक्तृणां" अन्वेषणं आरब्धम् इति

अस्य दिवसस्य आगमनं सर्वथा आश्चर्यं न भवति । भवन्तः जानन्ति, अस्मात् पूर्वं "मेइचेङ्ग मूनकेक्स्" इति विषये सार्वजनिकविवादः बहुदिनानि यावत् किण्वनं कुर्वन् आसीत् । "क्रेजी लिटिल् ब्रदर याङ्ग" इत्यादीनां शीर्षस्थानां लंगरानाम् कृते ये विवादस्य सम्मुखे स्वाभाविकतया "शीतलतां" प्राप्तुं अन्यपद्धतीनां उपरि अवलम्बन्ते, ते एकवारं सफलतां प्राप्तुं शक्नुवन्ति, परन्तु स्पष्टतया ते प्रतिवारं सफलतां प्राप्तुं न शक्नुवन्ति। प्रासंगिकविभागाः शीघ्रमेव अन्वेषणे हस्तक्षेपं कृत्वा कानूनविनियमानाम् अनुरूपं आधिकारिकं निष्कर्षं दत्तवन्तः, एषः एव सार्वजनिक-निजी-पक्षयोः कृते एकमात्रः सम्यक् मार्गः अस्ति, अपि च विपण्य-अर्थव्यवस्थायाः संचालन-नियमानाम् अनुरूपः अस्ति अवश्यं वर्तमानस्थित्याः न्याय्य "त्रिमेषाः" यत् स्पष्टीकर्तुं आवश्यकं तत् सम्भवतः केवलं चन्द्रकक्षस्य विषयः एव नास्ति । "महिलाएंकरानाम् अन्तर्धानम्" "नकली माओताई" इत्यादीनां विषयाणां श्रृङ्खलायाः गम्भीरः निष्कर्षः भवितुमर्हति ।

वस्तुनिष्ठरूपेण कोऽपि कम्पनी समस्या न भविष्यति इति गारण्टीं दातुं न शक्नोति, परन्तु यदि समस्याः सर्वदा भवन्ति, पुनः पुनः "एकस्मिन् एव नदीयां पदानि स्थापयन्ति" तर्हि एतत् किञ्चित् सूचयति यत् कस्यापि कम्पनीयाः खलु महती समस्या भवितुम् अर्हति मीडिया-अन्वेषणेन ज्ञातं यत् विगतकेषु वर्षेषु तीव्रगत्या वर्धमानः "त्रिमेषः" बहुवारं जनमतस्य मध्ये सम्मिलितः अस्ति: २०२२ तमस्य वर्षस्य सितम्बरमासे "त्रि-नाम्"-केशशुष्ककस्य घटनायाः उजागरीकरणानन्तरं जिओ याङ्गः केवलं तत् अङ्गीकृतवान् केशशुष्ककः २०२२ तमे वर्षे विक्रीतवान् अस्मिन् वर्षे नवम्बरमासे याङ्गभ्राता आनीतस्य जिन्झेङ्ग-भित्ति-भङ्गकस्य मांस-पिष्टकस्य च मिथ्या-शक्ति-मानकाः इति उजागरितम्, अस्मिन् वर्षे "३·१५"-पक्षे याङ्ग-भ्रातुः कोऽपि आधिकारिकः प्रतिक्रिया नासीत् , "त्रयः मेषः" अपि नीच अचारस्य घटनायां सम्बद्धः आसीत् ...

अस्मात् बहुधा वक्तुं शक्यते यत् "त्रयः मेषाः" जनमतस्य भ्रामरीमध्ये धक्कायमानः केवलं चन्द्रकेकः एव नासीत् यत् "तस्य सम्मुखीकरणं विना सहायं कर्तुं न शक्नोति" इति अन्येषु शब्देषु "मेइचेङ्ग मूनकेक" काण्डः केवलं एकः फ्यूजः आसीत् यः "आकस्मिकतया" प्रज्वलितः आसीत्, तस्य विना अन्ये अपि भवन्ति स्म... अन्ततः जनस्य धैर्यं सीमितम् अस्ति। साधारणकम्पनीभ्यः भिन्नाः "त्रयः मेषाः" इत्यादीनि कम्पनयः ये स्वस्य पदार्पणार्थं एंकरस्य व्यक्तिगतप्रशंसकानां संख्यायाः उपरि अवलम्बन्ते "लोकप्रियता" इत्यत्र केन्द्रीभवन्ति । तथ्याङ्कानि दर्शयन्ति यत् सम्बन्धितघटनानां कारणात् "क्रेजी लिटिल् याङ्ग" इति विडियो खातेः विगत ३० दिवसेषु २१८ लक्षं अनुयायिनः नष्टाः अभवन् । प्रशंसकानां संख्यायां परिवर्तनं अस्याः कम्पनीयाः प्रति जनस्य "दृष्टिकोणे" परिवर्तनस्य सर्वोत्तमरूपेण व्याख्यानं कर्तुं शक्नोति । यथा कथ्यते यत् यातायातस्य कियत् विशालः, यातायातस्य प्रतिक्रियायाः कियत् महत्। यदि भवन्तः एतस्य नियमस्य आदरं न कुर्वन्ति तर्हि भवन्तः शीघ्रं वा पश्चात् वा विपत्तौ पतन्ति।

एकः उद्योगस्य अग्रणी कम्पनी पुनः पुनः अशान्तिं कृतवती अस्ति, या तस्य उद्योगस्य स्थितिः प्रभावश्च तीव्रविपरीतः अस्ति, अपि च अस्माकं कृते कस्यचित् उद्योगस्य समग्रविकासस्तरस्य अवलोकनार्थं प्रतिनिधिसन्दर्भं प्रदाति। अन्तिमेषु वर्षेषु लाइव-प्रसारणस्य ई-वाणिज्य-अर्थव्यवस्थायाः तीव्रगत्या विकासः अभवत्, परन्तु यतः बहवः प्रमुखाः एंकराः बहुवारं विवादेषु संलग्नाः सन्ति, अस्य उद्योगस्य परिमाणं पर्याप्तं विशालं भवितुम् अर्हति, परन्तु तस्य विकासस्य स्वास्थ्यस्य च स्तरः कल्पितात् दूरं न्यूनः भवितुम् अर्हति । उच्चैः। अद्यतनः "त्रिमेषः" सर्वेभ्यः पक्षेभ्यः पुनः स्मरणं करोति यत् अस्मिन् उद्योगे विद्यमानानाम् अनिश्चिततायाः, बुदबुदानां च सामना कर्तुं।

अवश्यं केषाञ्चन प्रमुखकम्पनीनां कार्यप्रदर्शनं सम्पूर्णस्य उद्योगस्य नकारात्मकतायाः स्तरं यावत् उन्नतुं न शक्यते । परन्तु यदा प्रमुखकम्पनयः तेषां कृते सकारात्मकां भूमिकां कर्तुं न शक्नुवन्ति तदा किञ्चित् दर्शयति यत् अस्य उद्योगस्य मूल्याङ्कनमानकानां अनुकूलनं अद्यापि आवश्यकम् अस्ति यथा, प्रशंसकानां संख्या लोकप्रियतायाः प्रतिनिधित्वं कर्तुं शक्नोति, परन्तु गुणवत्तायाः समर्थनार्थं लोकप्रियता पर्याप्तं नास्ति, गुणवत्तानिरीक्षणात् मुक्ततायाः सौभाग्यं किमपि न अस्य उद्योगस्य विकासस्य गुणवत्तायां कथं सुधारः करणीयः, विशेषतः पर्यवेक्षणव्यवस्थायाः सिद्धिः कम्पनीयाः वास्तविकप्रभावेन सह मेलनं कर्तुं, तथा च कम्पनीभ्यः उद्योगस्य निम्नस्तरीयस्य "लाभांशस्य" सदैव शोषणं कृत्वा तान् बृहत्तरं कर्तुं न अनुमन्यते इति अद्यापि किमपि यत् सम्पूर्णः उद्योगः परिहर्तुं न शक्नोति।

अस्मिन् अर्थे "त्रिमेषाः" इत्यस्य अन्वेषणं न केवलं कम्पनीयाः समस्या, अपितु उद्योगस्य घटना अपि अस्ति । अन्वेषणस्य परिणामाः बहिः आगमनात् पूर्वं "अपराधस्य अनुमानं" कर्तुं आवश्यकता नास्ति । तथापि, कस्मिन्चित् उद्योगे अग्रणी कम्पनी सर्वदा नकारात्मकैः अफवाभिः परितः भवति एतेन प्रतिबिम्बिता उद्योगस्य पारिस्थितिकी सामान्या इति वक्तुं वास्तवतः कठिनम् अस्ति। सर्वथा उपभोक्तृणां सम्मानः, कानूनविनियमानाम् अनुपालनं च अत्यन्तं मूलभूताः आवश्यकताः सन्ति । उद्योगः कियत् अपि विशालः लोकप्रियः वा भवतु, अपवादाः न सन्ति ।