समाचारं

एकः पुरुषः प्रचण्डवृष्ट्या वीथिकायां मृतः विद्युत् आपूर्तिकम्पनी: तत्र सम्बद्धे मार्गखण्डे लीकेजस्य मरम्मतप्रतिवेदनं प्राप्तवती।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झांग क्यूई

१८ सितम्बर् दिनाङ्के जियांग्सू-प्रान्तस्य जूझौ-नगरस्य क्वान्शान्-मण्डलस्य जिंगिङ्ग-मार्गस्य, कैयुआन्-मार्गस्य च चौराहस्य समीपे स्थगितजलस्य समीपे एकः पुरुषः मृतः आसीत् पुलिस, आपत्कालीन-प्रबन्धनम् अन्ये विभागाः च अन्वेषणं कुर्वन्ति तत्र अफवाः आसन् यत् सः पुरुषः विद्युत्प्रहारं कृतवान् इति।

साक्षात्कारार्थिनः विडियोस्य स्क्रीनशॉट्

१८ सितम्बर् दिनाङ्के ज़ुझौ-नगरस्य एकः नागरिकः जिमु न्यूज-सञ्चारमाध्यमेन अवदत् यत् तस्मिन् दिने प्रातः ८ वादने सा जूझौ-नगरस्य क्वान्शान्-मण्डले जिंगिङ्ग-मार्गस्य, कैयुआन्-मार्गस्य च चौराहस्य समीपे एकं मृतं व्यक्तिं जले शयितं दृष्टवती, तत्र च पुलिसकर्मचारिणः आसन् स्थले एव । सा कस्यचित् वचनं श्रुतवती यत् सः पुरुषः विद्युत्प्रहारेन मृतः।

ज़ुझौ-मौसमविभागेन १८ दिनाङ्के सूचनाः प्रकाशिताः यत् बेबिगा-तूफानस्य प्रभावात् १७ दिनाङ्के प्रातःकाले १८ दिनाङ्के प्रातःपर्यन्तं विषमरूपेण वितरितवज्रवृष्टिः अभवत्, मध्यभागे प्रचण्डवृष्ट्याः आरभ्य अत्यधिकवृष्टिपर्यन्तं वर्षा अभवत् पश्चिमप्रदेशेषु च ।

१८ दिनाङ्के अपराह्णे घटनास्थले सामुदायिककर्मचारिणः जिमु न्यूज इत्यस्मै अवदन् यत् तस्मिन् प्रातःकाले मार्गे निवासिनः एकं शवम् अवश्यं प्राप्नुवन्ति स्म, मृतः एकः पुरुषः आसीत्, जले शयितः आसीत्, तदनन्तरं उल्टावस्थां साझां विद्युत् वाहनम् आसीत् तस्मै चे, यस्य तादात्म्यं मृत्युकारणं च सम्प्रति अज्ञातम् अस्ति। यत्र घटना अभवत् तत्र हुबिन् उपजिल्लाकार्यालयस्य कर्मचारिणः अपि अवदन् यत् मार्गस्य अस्मिन् खण्डे खलु कश्चन मारितः, विस्तरेण पुलिसैः सह परामर्शस्य आवश्यकता अस्ति। न्यायक्षेत्रे हुबिन्पुलिसस्थानकस्य कर्मचारीः अवदन् यत् ते स्थितिविषये अस्पष्टाः सन्ति।

मार्गखण्डे किमपि विद्युत् लीकेजः अस्ति वा ? किं मृतः स्थायिजले विद्युत्प्रहारेन मृतः ? संवाददाता राज्य ग्रिड् जूझौ विद्युत् आपूर्ति कम्पनीयाः निवासीरूपेण परामर्शं कृतवान् कर्मचारिणः अवदन् यत् १८ दिनाङ्के प्रातःकाले तेषां कृते सम्बद्धे मार्गखण्डे लीकेजस्य मरम्मतप्रतिवेदनं प्राप्तम्, तथा च कर्मचारी अद्यापि विशिष्टस्थितेः सत्यापनम् अकरोत्।

क्वानशान् जिला आपत्कालीन प्रबन्धन ब्यूरो इत्यस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् मृतः पुरुषः अस्ति इति पुलिस तथा सम्बन्धित विभागाः अन्वेषणं कुर्वन्ति।