समाचारं

महासागरस्य, नदीयाः, समुद्रस्य च नीलवर्णः : राष्ट्रियलक्षणाः “राष्ट्रीयशास्त्रीयाः” निर्मान्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोल्डन् नाइन तथा सिल्वर टेन्, मध्यशरदमहोत्सवः, राष्ट्रियदिवसस्य उत्सवः च प्रमुखमद्यब्राण्ड्-प्रचारस्य विक्रयस्य च शिखरऋतुः सन्ति, यान्घे इति प्रसिद्धः मद्यः "राष्ट्रीयब्राण्ड्" इति नाम्ना प्रसिद्धः, उपभोक्तृ-उपहारेन सह अपि सहकार्यं करोति अवकाशदिवसस्य पारिवारिकभोजानां विवाहभोजानां च कृते क्रियाकलापाः राष्ट्रिय अवकाशदिनेषु लाभं आशीर्वादं च प्रेषयितुं वृत्तात् बहिः गच्छन्तु।
यान्घे हैझिलान् २००३ तमे वर्षे प्रारम्भात् आरभ्य २२ वर्षाणि यावत् क्रमशः राष्ट्रव्यापिरूपेण उत्तमं विक्रयं कुर्वन् अस्ति । जनानां हृदयात् आरभ्य एव वयं जनानां हृदयं प्राप्तुं शक्नुमः। यान्घेहाइझिलान् इत्यस्य लोकप्रियतायाः पृष्ठतः कारणं तस्य "राष्ट्रीयलक्षणम्" अस्ति ।
फैशनयुक्त राष्ट्रीय सौन्दर्यशास्त्र, उदात्त राष्ट्रीय स्वभाव
कालस्य विकासेन जनानां विचाराः अद्यतनाः अभवन्, तेषां सौन्दर्यशास्त्रे अपि महत् परिवर्तनं जातम्, पारम्परिकरेट्रोशैल्याः आधुनिकप्रवृत्तिपर्यन्तं, यथा शीतलवर्णीयमिश्रित-मेल-वस्त्रं, शीतल-स्वरयुक्तं ताजां छायाचित्रणं च यत् आसीत् तस्मिन् समये लोकप्रियाः, सर्वे विश्वदृष्टियुक्तं एकप्रकारस्य fashion सौन्दर्यशास्त्रं मूर्तरूपं ददति। यान्घे ब्लू क्लासिक इत्यनेन एतत् दृष्टम्, तथा च ओशन ब्लू सहितं उत्पादानाम् श्रृङ्खलायाम्, मुख्यतया पीतं रक्तं च भवति इति मद्यस्य उत्पादानाम् रेट्रो सांस्कृतिकशैलीं भङ्गं कृत्वा उपभोक्तृणां नेत्राणि उज्ज्वलानि कृतवन्तः
पैकेजिंग् इत्यस्य मेलनं यान्घे इत्यस्य उपभोक्तृमनोविज्ञानस्य अन्वेषणम् अस्ति । एकविंशतिशतकस्य आरम्भे वैश्वीकरणस्य तरङ्गः आहतः, विश्वस्य प्रौद्योगिकी-नवीनीकरणस्य प्रतिभा-उद्यमस्य च चीनदेशे गहनः प्रभावः अभवत् सफलकम्पनीनां व्यापार-प्रतिमानाः स्थानीयकरण-परिवर्तनार्थं चीनदेशे प्रवर्तन्ते स्म, येन "सर्वः गच्छति" इति प्रवृत्तिः निर्मितवती विदेशेषु गत्वा जनसमूहस्य कृते व्यापारं आरभते"। यान्घे ब्लू क्लासिकः प्रवृत्तेः लाभं गृहीत्वा क्लासिकं प्रारभत यत् "विश्वस्य विस्तृततमः समुद्रः, समुद्रात् उच्चतरः आकाशः, आकाशात् अपि महत्तरः मनुष्याणां भावनाः" इति, यत् वर्धमानस्य अनुरूपम् अस्ति उदात्त राष्ट्रस्वभावः।
उत्पादानाम् अवधारणानां च संयोजनेन याङ्गे इत्यस्य "नीलवर्णः" फैशनस्य क्लासिकः, एकः प्रतिमानः, एकः शैलीः, एकः भावुकः स्वप्नः च अभवत् यथा दलस्य समितिस्य सचिवः, जियांग्सु यान्घे वाइनरी कम्पनी लिमिटेड् इत्यस्य अध्यक्षः च झाङ्ग लिआण्डोङ्गः अवदत् । from " "नीलतूफान" "नीलफैशन" प्रति गतः "नीलसंस्कृतेः" "नीलशक्तिः" यावत् उन्नतः अस्ति ।
मृदु राष्ट्रियस्वादः, आरामदायकः राष्ट्रियशरीरस्य भावः
पैकेजिंगसंस्कृतेः अनुरूपं याङ्गे इत्यनेन गुणवत्तासंस्कृतौ अपि नवीनताः कृताः, मद्यस्य सुगन्धानां वर्गीकरणस्य परम्परां भङ्ग्य, स्वादस्य मानकरूपेण उपयोगेन "मृदुमद्यस्य" विकासः कृतः यत् न्यूनं किन्तु हल्कं न, उच्चं किन्तु प्रबलं न भवति उपभोक्तारः मद्यविशेषज्ञाः इव स्वादप्रकारस्य भेदं न कुर्वन्ति, शिल्पस्य अध्ययनं च न कुर्वन्ति, परन्तु यावत् मद्यस्य स्वादः मृदुः, न चिडयति, मुखं प्रति स्निग्धः च भवति, तावत्पर्यन्तं हाइ झिलान् इत्यस्य “मृदुशरीरं” पङ्क्तौ भवति एतेन राष्ट्रियप्रवृत्त्या सह।
उपभोक्तृणां विषये च यान्घे इत्यस्य अन्वेषणं तत्रैव न स्थगयति। २० वर्षाणां विकासस्य अनन्तरं यान्घे हैझिलान् इत्यनेन मद्यशरीरे अन्यः प्रमुखः गुणवत्ताबिन्दुः अपि निर्मितः, अर्थात् "आरामः" इति । पिबनस्य अनन्तरं आरामः अपि जनानां कृते उत्तमं मद्यं अवगन्तुं महत्त्वपूर्णः बिन्दुः अस्ति ।
षष्ठपीढीयाः ओशन ब्लू इत्यस्य ताजगीकरणात् पूर्वं याङ्गे इत्यनेन उपभोक्तृभ्यः तस्य स्वादनार्थं आमन्त्रयितुं १० अधिकानि शोधसमूहानि प्रेषितानि । अस्मिन् ४,००० तः अधिकानि व्यक्ति-वारं "लक्ष्य उपभोक्तृस्वादपरीक्षणम्" तथा च २००० तः अधिकाः जनाः "पानस्य अनन्तरं उपभोक्तृ आरामस्य" सर्वेक्षणं कृतम्, तथैव २०० तः अधिकैः सोमलीयरैः व्यावसायिकमूल्यांकनं, तथा च दशसहस्राणां कर्मचारिणां पश्चात् पेयस्य आरामपरीक्षाः . तस्मिन् एव काले सर्वाणि आधारमद्यपदार्थानि मृदुवृद्धमद्यैः निर्मिताः भवन्ति ये वर्षत्रयाधिकपुराणाः भवन्ति । एतेन यान्घे हैझिलान् "पानसमये मृदुः, पिबनस्य अनन्तरं आरामदायकः च" इति राष्ट्रिय-सोमाटोसेंसरी-धारणा निर्मातुं शक्नोति ।
क्लासिक राष्ट्रीय छवि, ट्रेंडी राष्ट्रीय अन्तरक्रिया
ओशन ब्लू षड्वारं उन्नयनं कृत्वा ताजगीं कृतवान् अस्ति, एतत् सावधानीपूर्वकं निर्मितम् अस्ति, प्रत्येकं उन्नयनं विस्तरेण आश्चर्यं आनेतुं शक्नोति, परन्तु समग्रतया उत्तराधिकारस्य पर्याप्तं प्रमाणं निर्वाहयति, भवेत् तत् पैकेजिंग् इत्यस्य आकारः वा चित्रस्य डिजाइनम्। एषः उपायः वस्तुतः “नित्यं परिवर्तनशीलपरिस्थितीनां सम्मुखे समानं स्थापयितुं” सामरिकः आग्रहः अस्ति । उद्यमविकासस्य स्वभावः अस्ति यत् प्रत्येकं विपण्यवातावरणे परिवर्तनस्य सामनां कुर्मः तदा वयं स्वस्य मूलआकांक्षान् निर्वाहयितुं दीर्घकालीनवादस्य पालनम् अपि कर्तुं शक्नुमः। कोका-कोला इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयकम्पनीनां उत्पादानाम् सफलता सर्वं तेषां सामरिककेन्द्रीकरणस्य कारणेन एव अस्ति, तथा च याङ्गे इत्यस्य शास्त्रीयप्रतिबिम्बं जनानां हृदयेषु गभीरं जडं भवति इति कारणमपि अस्मात् लाभं प्राप्नोति
यद्यपि हैझिलान् सदैव शास्त्रीयप्रतिबिम्बं निर्वाहितवान्, तथापि युवानां अधिकफैशनयुक्तानां च संचारप्रवृत्तीनां सम्मुखे हैझिलान् सक्रियरूपेण परिवर्तनं आलिंगयति तथा च उपभोक्तृभिः सह पूर्णतया संवादं कर्तुं भिन्नविविधरूपेण उत्पादव्याख्यां कर्तुं सदैव प्रयतते। उदाहरणार्थं, ओशन ब्लू इत्यनेन "ब्लू ओशन ट्रेजर हन्ट्" ओशन ब्लू सांस्कृतिकं रचनात्मकं च ब्लाण्ड् बॉक्स आइसक्रीम विकसितम्, पिण्डुओडुओ इत्यनेन सह सहकार्यं कृत्वा अफलाइन् पॉप-अप-भण्डारः निर्मितः, तथा च "ब्लू ओशन ड्रिङ्क् ट्रेण्डी" इत्यस्य आयोजनार्थं jd.com इत्यनेन सह मिलित्वा उत्पादसङ्ग्रहः", इत्यादीनि, तथा च एआर-प्रौद्योगिकी, टीवी+ अन्वेषणं कृतवती अन्तर्जालः तथा होलोग्राफिक-अनुकरणम् इत्यादीनां उन्नत-प्रदर्शन-प्रौद्योगिकीनां कृते कालस्य नूतन-विचारैः सह क्लासिक-प्रतिमानां एकीकरणं कृतम् अस्ति तथा च उपभोक्तृणां नूतन-पीढीयाः सह मूल्य-अनुनादः संचितः अस्ति
अपरिवर्तित राष्ट्रीय मूल्य, सार्वभौमिक राष्ट्रीय मूल्य
विंशतिवर्षं गतं यद्यपि उपभोगः उन्नयनं भवति, पैकेजिंग् अद्यतनं भवति, मूल्यं च वर्धते तथापि ओशन ब्लू इत्यस्य मूल्यं सर्वदा १०० युआन् मूल्यपरिधिषु एव अस्ति अस्मात् दृष्ट्या ओशन ब्लू इत्यस्य उत्पादाः, भवेत् तत् पैकेजिंग्, ब्राण्डिंग् वा वाइन बॉडी वा, मूल्यस्य पूर्णं भावः भवति, यत् ओशन ब्लू इत्यस्य उच्चव्ययप्रदर्शनं प्रतिबिम्बयति उपभोक्तृणां कृते व्यय-प्रभावी ओशन ब्लू व्यक्तिगत-पानं, विवाह-स्वागतं, उपहार-दानं, पारिवारिक-समागमम् इत्यादिषु अनेकेषु परिदृश्येषु उपयुक्तम् अस्ति ।
उपभोक्तृप्रतिध्वनिः, फैशननेतृत्वं, संवेदीसन्तुष्टिः, उपभोक्तृपरस्परक्रिया, किफायतीमूल्यं च इति दृष्ट्या यान्घेहाइझिलान् इत्यस्य राष्ट्रियमूल्ये सटीकरूपेण आधारितम् अस्ति यत् अन्ततः एतत् उत्पादं "राष्ट्रीयशास्त्रीयं" अभवत् यत् निरन्तरं सुविक्रयणं कुर्वन् अस्ति उत्तममद्यस्य चयनस्य मानदण्डः जनाः सन्ति ओशन ब्लू इत्यस्य २२ वर्षीयः ब्राण्ड् सञ्चयः, ३० कोटिजनानाम् अनुकूलः स्वादः च सिद्धयति यत् एतत् उत्पादं सदा स्थास्यति इति क्लासिकं भविष्यति। (लि जी) ९.
स्रोतः : guangming.com
प्रतिवेदन/प्रतिक्रिया