समाचारं

रात्रौ ११वादने स्नानगृहं गन्तुं गम्भीरं अनुशासनात्मकं उल्लङ्घनं दत्तम् विद्यालयप्रबन्धनं सामान्यबुद्धेः विरुद्धं गन्तुं न शक्नोति।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"रात्रौ शौचालयस्य उपयोगेन न केवलं अन्येषां छात्राणां निद्रायां प्रमुखः प्रभावः भवति... अपितु कक्षायां लज्जा अपि भवति "रात्रौ शौचालयस्य उपयोगः स्वार्थी कार्यः अस्ति, अन्येषां निद्रां च प्रभावितं करोति।" शान्क्सीनगरस्य एकः उच्चविद्यालयस्य छात्रः रात्रौ शौचालयं गमनात् दण्डितः अभवत्, अनुशासनस्य उल्लङ्घनं कर्तुं च दृढनिश्चयः, तथा च एतादृशं "आत्मबोधं गारण्टी च" लिखितवान्, समाजे उष्णचर्चाम् उत्पन्नं कृतवान्
अस्मिन् विषये सम्बद्धस्य विद्यालयस्य नैतिकशिक्षाविभागस्य कर्मचारिणः अवदन् यत् १० सितम्बर् दिनाङ्के विद्यालयस्य एकस्य छात्रस्य तस्याः रात्रौ प्रायः ११:१० वादने शौचालयं गन्तुं गम्भीरचेतावनी दत्ता, तस्य वर्गीयनैतिकशिक्षा च एषा मासः "अनुशासनस्य प्रमुखः उल्लङ्घनः" इति कटौतीः कृतः आसीत् सम्प्रति विद्यालयेन छात्रस्य १०० युआन् मुद्रणशुल्कं प्रत्यागतम् अस्ति ।
अस्य कर्मचारिणः मते प्रतिरात्रं १०:२० वादने विद्यालये स्वाध्ययनं भवति, १०:४५ वादने च प्रकाशः निष्क्रान्तः भवति । नियमानुसारं प्रकाशस्य निष्क्रियतायाः ११:४० वादनपर्यन्तं विशेषपरिस्थितिं विहाय छात्राणां शौचालयं गन्तुं वा इच्छानुसारं परिभ्रमणं वा न भवति, "अन्यछात्राणां निद्रां बाधितुं भयात् यदि भवन्तः अस्मिन् काले शारीरिक-असुविधायाः अन्यकारणानां वा कारणेन शौचालयं गन्तुम् अर्हन्ति तर्हि भवन्तः पूर्वमेव प्रबन्धन-शिक्षकं अवश्यं सूचयन्तु, अन्यथा भवन्तः गम्भीरं चेतावनीम् अयच्छन्ति।
विद्यालयस्य समयव्यवस्थायाः आधारेण छात्राणां समयसूचना अतीव कठिना भवति इति द्रष्टुं न कठिनम्। छात्राणां कृते सायंकाले स्वाध्यायस्य समाप्तेः आरभ्य प्रकाशं निष्क्रान्तं यावत् केवलं २५ निमेषाः सन्ति यदि तेषां कृते विशेषपरिस्थितिः भवति यथा शिक्षकः कक्षां कर्षति, प्रश्ने शिक्षकान् सहपाठिभ्यः च सल्लाहं याचते, अथवा शौचालये पङ्क्तिं स्थापयति तर्हि ते न शक्नुवन्ति निर्धारितसमये शौचालयस्य उपयोगं समाप्तुं शक्नुवन्ति। किं च, मनुष्याः यन्त्राणि न सन्ति, शौचालयं कदा गन्तव्यम् इति सम्यक् "योजनां" कर्तुं न शक्नुवन्ति। अत्यन्तं सामान्यमूलभूतशारीरिकआवश्यकतानां कृते अनुशासनात्मकमानकपद्धतिभिः बलात् समयं विनियोक्तुं सम्बद्धस्य विद्यालयस्य कृते अतीव अमानवीयम् अस्ति।
विद्यालयः "अन्यछात्राणां निद्रां प्रभावितं कर्तुं चिन्तितः आसीत्" इति कथनं युक्तियुक्तं ध्वनितुं शक्नोति, परन्तु वस्तुतः गलाघोटस्य कारणेन भोजनं त्यक्तुं दुर्बोधतायां पतति छात्राः यथार्थतया विक्षिप्ताः सन्ति चेदपि छात्रान् सरलतया अशिष्टतया च निषेधं कर्तुं न अपितु छात्रान् शान्ततया परिभ्रमितुं, छात्रावासस्य शौचालयस्य च मध्ये ध्वनिनिरोधकं सुदृढं कर्तुं, छात्रावासस्य मध्ये रात्रौ प्रकाशं स्थापयितुं इत्यादिषु स्मरणं करणीयम् शौचालयं गच्छन्। अस्मिन् विषये सर्वाधिकं आतङ्कजनकं वस्तु परिसरप्रबन्धने "अतिदण्डस्य अनुचितदण्डस्य च" प्रवृत्तिः अस्ति । अस्य नियमः अस्ति यत् दीपं निष्क्रान्तं कृत्वा जनाः शौचालयं गन्तुं न अर्हन्ति इति अस्याः लघुसमस्यायाः लेबलं "प्रमुखं अनुशासनात्मकं उल्लङ्घनम्" इति अस्ति तथा च छात्रैः "स्वयं- ग्रन्थस्य १,००० प्रतिलिपानि मुद्रयितुं वितरितुं च बाध्यता वर्तते। जागरूकता" स्वव्ययेन। एषः अपमानजनकः दण्डः। एतेन बहवः नेटिजनाः अपि पृच्छन्ति स्म: इदं केवलं शौचालययात्रा एव, किमर्थम्?
अस्माकं देशस्य “प्राथमिक-माध्यमिक-विद्यालयानाम् (विचारा) कृते शिक्षा-दण्ड-नियमाः” यत् २०२१ तमस्य वर्षस्य मार्च-मासस्य प्रथमदिनाङ्के कार्यान्वितं भविष्यति, तस्मिन् स्पष्टतया नियमः अस्ति यत् “शैक्षिकदण्डस्य कार्यान्वयनम् शिक्षायाः नियमानाम् अनुपालनेन शैक्षिकप्रभावस्य विषये ध्यानं दातव्यम् of the rule of law and be objective and fair , छात्रस्य दोषस्य डिग्रीयाः अनुरूपं ""गम्भीर चेतावनी अनुमोदनानां कृते", येषां सम्भावना अस्ति यत् छात्राणां व्यक्तिगतसञ्चिकासु अभिलेखिता भवति तथा च तेषां उपरि महत्त्वपूर्णः प्रभावः भवति शैक्षणिकं तथा करियरविकासं कृत्वा विद्यालयः गम्भीरः, विवेकशीलः, सुनिहितः, छात्राणां कृते यथार्थतया कार्यान्वितः च भवेत्।
उच्चविद्यालयः न केवलं छात्राणां कृते ज्ञानप्राप्त्यर्थं महत्त्वपूर्णः चरणः अस्ति, अपितु युवानां नियमानाम् अधिकारानां च जागरूकतायाः संवर्धनार्थं महत्त्वपूर्णः कालः अपि अस्ति। विद्यालयाः सामान्यज्ञानस्य अवहेलनां कुर्वन्ति, लघुअपराधेषु छात्राणां उपरि "भारवन्तः दण्डाः" अथवा "अपराधानां कृते मनमाना दण्डाः" अपि ददति विद्यालयप्रबन्धनम् एतावत् "इच्छया" न भवितुम् अर्हति, विद्यालयस्य नियमाः अनुशासनाः च कानूनविधानस्य सिद्धान्तैः सह विग्रहं न कुर्वन्तु । एतादृशस्य अराजकतायाः विषये सम्बन्धितस्थानीयविभागैः "उल्लङ्घितनियमानां" समये एव स्वच्छतायै शीघ्रं कार्यवाही कर्तुं आवश्यकता वर्तते येन विद्यालयप्रबन्धनं कानूनी अनुरूपं च पटले कार्यं करोति इति सुनिश्चितं भवति।
तत्र सम्बद्धस्य विद्यालयस्य आधिकारिकजालस्थले "छात्राः विद्यालयस्य सर्वं भवन्तु" इति नारा विशेषतया दृष्टिगोचरः अस्ति । "जन-उन्मुखी" शैक्षिक-अवधारणा केवलं नारारूपेण एव न तिष्ठति, अपितु दैनन्दिन-प्रबन्धनस्य विवरणेषु प्रतिबिम्बिता भवेत् । छात्राणां सामान्यतया शौचालयस्य उपयोगस्य अधिकारस्य सम्मानः मानवीयप्रबन्धनस्य मूलभूततमं प्रकटीकरणं भवितुमर्हति।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया