समाचारं

चीन-यूरोप-देशयोः विद्युत्वाहनशुल्कविषये वार्ता भविष्यति, विदेशमन्त्रालयः : वयम् आशास्महे यत् यूरोपीयसङ्घः निष्कपटतां दर्शयिष्यति, ठोसकार्याणि च करिष्यति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । ब्लूमबर्ग्-नगरस्य एकः संवाददाता पृष्टवान् यत् चीनीय-विद्युत्-वाहनानां विषये यूरोपीय-सङ्घस्य शुल्कस्य विषये चीन-देशस्य अधिकारिणः यूरोपीय-सङ्घस्य अधिकारिणः च ब्रुसेल्स्-नगरे वार्ताम् करिष्यन्ति इति। तदतिरिक्तं चीन-अमेरिका-देशयोः आर्थिकविभागयोः औद्योगिक-उत्पादन-क्षमतायाः निर्यातशुल्कस्य च विषये बीजिंग-नगरे वार्ता भविष्यति ।
लिन् जियान् इत्यनेन उत्तरं दत्तं यत् विशिष्टप्रश्नानां कृते कृपया सम्बन्धितचीनाधिकारिणः पश्यन्तु। परन्तु सिद्धान्ततः अहं एतत् बोधयितुम् इच्छामि यत् एषा अन्वेषणं विशिष्टं संरक्षणवादी राजनैतिकनेतृत्वेन च कृतं कार्यम् अस्ति यत् वस्तुनिष्ठतथ्यानां विश्वव्यापारसंस्थायाः नियमानाञ्च अवहेलनां करोति, इतिहासस्य प्रवृत्तेः विरुद्धं गच्छति, यूरोपीयसङ्घस्य हरितरूपान्तरणप्रक्रियायाः वैश्विकप्रतिक्रियायाः च हानिं करोति जलवायुपरिवर्तनस्य प्रयासं प्रति।
लिन् जियान् इत्यनेन उक्तं यत् चीनदेशः सर्वदा सर्वाधिकं निष्कपटतां धारयति, संवादपरामर्शद्वारा समस्यानां समाधानार्थं प्रतिबद्धः अस्ति, लचीलसमाधानस्य सुझावः च प्रदत्तः। परन्तु यूरोपीयपक्षः संवादद्वारा मतभेदानाम् समाधानं कर्तुं इच्छुकः इति दावान् करोति तथापि चीनस्य प्रस्तावान् अङ्गीकुर्वति, कदापि विशिष्टं प्रतिकारं च न ददाति इति आशास्ति यत् यूरोपीयपक्षः निष्कपटतां कार्यं च दर्शयिष्यति, चीनीयानाम् उचितचिन्तानां विषये गम्भीरतापूर्वकं विचारं करिष्यति उद्योगः तथा सुझावः। यदि यूरोपीय-आयोगः स्वकीयः मार्गः भवतु इति आग्रहं करोति तर्हि चीनदेशः चीनीय-कम्पनीनां उद्योगानां च वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं आवश्यक-उपायान् करिष्यति |.
चीन-अमेरिका-देशयोः मध्ये सम्बन्धित-आर्थिक-विभागयोः मध्ये भवता यत् संवादं उक्तं तस्य विषये चीन-सक्षम-अधिकारिभ्यः शिक्षणं अनुशंसितम् इति लिन् जियान् अवदत् |.
द पेपर रिपोर्टर चेन् किन्हान् तथा झू झेङ्गयोङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया