समाचारं

विद्युत्व्यवस्थायाः कृते एतादृशं वाहनम् क्रीत्वा भवन्तः भ्रष्टाः भवितुम् न शक्नुवन्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयेन नूतनानां कार-घोषणानां सूचीपत्राणां नवीनतमं समूहं अद्यतनं कृतम् अस्ति, यत् प्रायः प्रत्येकस्मिन् अंके समाविष्टं भवति, तस्य अतिरिक्तं केचन ब्लॉकबस्टर-माडलाः अपि सन्ति, ये ध्यानस्य योग्याः सन्ति अस्मिन् अंके वयं तेषु द्वौ चयनं करिष्यामः यस्मिन् विषये ध्यानं दातव्यम् ।

saic फोक्सवैगन touron pro

मुख्यविषयाणि : १.

पञ्चमपीढी ea888 इञ्जिन, 200kw शक्ति

दीर्घतरः आकारः

द्वौ रूपविन्यासशैल्याः

iq.light through-type प्रकाश सेट्

टूरोन् परिवारस्य सदैव उत्तमः स्थिरः च विक्रयः अभवत्, विशेषतः यदा टर्मिनल्-छूटः २२०,००० युआन्-अधिकं यावत् पतति, तदा शुद्ध-इन्धन-सञ्चालितस्य मध्य-बृहत्-एसयूवी-इत्यस्य कृते वास्तवमेव आदर्शः विकल्पः अस्ति

इदानीं अयं बृहत् वयस्कः अन्ततः नूतनपीढीं प्रारब्धवान्, "pro" इति नामप्रत्ययः च योजितः अस्ति । tiguan l pro तथा passat pro इत्येतयोः उन्नयनस्य आधारेण वयं वास्तवतः एकं मोटा अनुमानं कर्तुं शक्नुमः। पूर्वद्वयस्य इव विद्यमानस्य टूरोन् इत्यस्य विक्रयणं निरन्तरं भवितुं शक्नोति, मूल्यस्य सीमा च न्यूनीभवति इति अपेक्षा अस्ति ।

यद्यपि वाहनस्य समग्रः आकारः अद्यापि मांसपेशीखण्डस्य एव अस्ति तथापि विवरणेषु महत्त्वपूर्णः परिवर्तनः अभवत् । नूतनं कारं बम्पर-डिजाइनद्वयं प्रदाति ए-शैली अधिकं बन्दं भवति तथा च उभयतः फङ्ग-सदृशानि तत्त्वानि उपयुज्यन्ते तथा च उभयतः विशालाः उद्घाटनक्षेत्राणि सन्ति अहं न जानामि यत् तेषां नामकरणं pioneer edition, starry sky edition इत्येतयोः नामधेयेन भविष्यति वा।

द्विस्तरीयाः हेडलाइट्स् सर्वदा टूरोन् इत्यस्य मुख्यतत्त्वं भवन्ति नूतनं कारं एतत् डिजाइनं निरन्तरं करोति, परन्तु थ्रू-लाइट् समूहं योजयति । उच्चस्तरीय-निम्न-अन्त-माडलयोः मध्ये हेडलाइट्-कार्य्येषु केचन भेदाः भविष्यन्ति उदाहरणार्थं उच्च-स्तरीय-माडलयोः iq.light matrix-हेडलाइट्-इत्यनेन सुसज्जिताः भविष्यन्ति, येषां प्रकाश-प्रभावाः उत्तमाः सन्ति

पक्षे बहवः परिवर्तनाः सन्ति। प्रथमवारं गुप्तविद्युत्द्वारहन्डलस्य उपयोगः भवति, येन एतत् कार्यं उपयुज्य फोक्सवैगन-श्रृङ्खलायां प्रथमं ईंधनवाहनं भवति (इदं प्रतीयते यत् फोक्सवैगन-id. अद्यापि पारम्परिकः द्वारहन्डलः अस्ति) तृतीयपङ्क्तित्रिकोणजालकाः ऋजुतराः भवन्ति, येन शरीरस्य कटिरेखा अधिका सुकुमारः भवति । १८ तः २१ इञ्च् पर्यन्तं चक्राणां भिन्नाः शैल्याः उपलभ्यन्ते । तदतिरिक्तं क्रीडासङ्कुलरूपं युक्तं पृष्ठदर्पणं कृष्णवर्णीयं भवति, क्रीडासंकुलं विना शरीरस्य समानवर्णः भवति

पुच्छप्रकाशसमूहः वर्तमानप्रतिरूपवत् प्रफुल्लितः नास्ति, आन्तरिकमॉड्यूलरता च अधिकं स्पष्टा भवति, दृश्यप्रभावः कनिष्ठः भवति, पुच्छप्रकाशः च विविधगतिशीलप्रकाशप्रभावानाम् समर्थनं करोति पुच्छचिह्नं नूतनं नाम उपयुज्यते, तथा च अधः दक्षिणकोणे 450tsi इति प्रमुखा उन्नयनपरियोजना अस्ति ।

पञ्चम-पीढीयाः ea888 इञ्जिनम् अन्ततः अत्र अस्ति saic-volkswagen इति चीनदेशे प्रथमः फोक्सवैगन-माडलः अपि अस्ति यः पञ्चम-पीढीयाः ea888 इञ्जिनस्य उपयोगं करोति । अद्यापि अस्य २.०t विस्थापनं वर्तते, परन्तु अधिकतमशक्तिः २००kw (प्रायः २७२ अश्वशक्तिः) यावत् वर्धिता अस्ति, यत् वर्तमानस्य ea888 इत्यस्य १६२kw इत्यस्य तुलने पर्याप्तं वृद्धिः अस्ति तदतिरिक्तं 500bar उच्च-दाब-प्रत्यक्ष-इञ्जेक्शन् तथा vtg चर-खण्ड-टरबाइन-प्रौद्योगिक्याः ईंधनदक्षतायां सुधारः भवति तथा च ऊर्जा-उपभोगः न्यूनीकरोति

"राष्ट्रीय ६" इत्यस्मात् आरभ्य लघु-विस्थापन-टर्बोचार्जड्-इञ्जिनानां शक्तिः किञ्चित्पर्यन्तं सीमितम् अस्ति ।

अन्येषु उन्नयनेषु 2980mm इत्यत्र व्हीलबेसः अपरिवर्तितः अस्ति तथा च वाहनस्य लंबाई 5188mm यावत् वर्धिता अस्ति; काकपिट् बुद्धिः अपि युगपत् विकसिता भविष्यति, यत्र सह-पायलट् मनोरञ्जनपट्टिकाः, एआइ बुद्धिमान् भाषाप्रतिमानाः च सन्ति ।

गीली गैलेक्सी स्टारशिप 7

मुख्यविषयाणि : १.

गैलेक्सी एल ७ इत्यस्मात् दीर्घतरम्

28.94kwh बैटरी, wltc रेन्ज 150km

१.५l प्लग-इन् संकरः, फीड् ईंधनस्य उपभोगः ४.८८l

केचन जनाः पृच्छन्ति स्यात्, geely galaxy इत्यत्र पूर्वमेव l7 अस्ति, ते किमर्थं समानाकारस्य प्लग-इन् हाइब्रिड् suv निर्मातुम् इच्छन्ति? मम मते स्टारशिप् ७ इत्यस्य मूल्यसीमा न्यूना भवितुम् अर्हति, l7 इत्यस्य पूरकं च भवितुम् अर्हति ।

स्टाइलिंग् इत्यस्य दृष्ट्या स्टारशिप् ७ इत्येतत् गैलेक्सी ई ५ इत्यस्य सदृशं भवति, अग्रे मुखस्य विभक्तं प्रकाशसमूहविन्यासं च विहाय शेषशैल्याः प्रायः समानाः एव सन्ति

स्टारशिप् ७ गुप्तद्वारहन्डलस्य उपयोगं न करोति अन्ततः प्लग-इन्-संकर-माडल-रूपेण बैटरी-जीवनं वायु-प्रतिरोधः च विद्युत्-कार-इत्यस्य इव आग्रही न भवति ।

आकारस्य दृष्ट्या starship 7 इत्यस्य लम्बता 4740mm, wheelbase 2755mm च अस्ति galaxy l7 इत्यस्य लम्बता 4700mm, wheelbase 2785mm च इति सन्दर्भेण भवन्तः लाभं हानिञ्च द्रष्टुं शक्नुवन्ति ।

शक्तिभागः प्लग-इन् संकरप्रणाली अस्ति यत् 1.5l प्राकृतिकरूपेण आस्पिरेट इञ्जिन + एकेन मोटरेण निर्मितम् अस्ति अधिकतमं इञ्जिनशक्तिः 112 अश्वशक्तिः अस्ति, यत् मोटरशक्तिः अद्यापि न घोषिता। स्टारशिप् ७ इत्यस्य बैटरीक्षमता २८.९४किलोवाट्घण्टापर्यन्तं भवति, यत् गैलेक्सी एल७ इत्यस्य बैटरीक्षमतायाः अपेक्षया बृहत् अस्ति, wltc इत्यस्य बैटरीजीवनं १५०कि.मी.

【आकाशगङ्गा e5】

यद्यपि काकपिटस्य अन्तःभागः अद्यापि घोषणापदे न प्राप्तः तथापि मूलतः पूर्वानुमानं कर्तुं शक्यते यत् एतत् e5 इत्यस्मात् बहु भिन्नं न भविष्यति, flyme auto system अनुपस्थिता न भविष्यति, यत् उपयोगाय सुलभं कार्यैः समृद्धं च इति विषये केन्द्रितः भविष्यति फ्लाइम् इत्यस्य उच्चस्तरीयमाडलयोः अपि दृश्यता अपेक्षिता अस्ति ।

ये अद्यतने प्लग-इन् हाइब्रिड् suv क्रीतवन्तः तेषां कृते geely galaxy starship 7 इत्यस्य प्रासंगिकविन्यासस्य मूल्यस्य च विषये ध्यानं दातुं शक्नुवन्ति सर्वथा geely इत्यस्य मॉडल् उत्पादस्य गुणवत्तायां दुष्टाः न सन्ति यदि मूल्यं भवन्तं आश्चर्यचकितं कर्तुं शक्नोति (उदाहरणार्थम् , एकलक्षतः आरभ्य), खलु अत्यन्तं उत्तमम् अस्ति।