समाचारं

सम्भाव्यसुरक्षासंकटानां कारणात् केचन मर्सिडीज-बेन्ज्-सी-वर्गस्य वाहनानि पुनः आहूतानि भविष्यन्ति, यत्र संख्या ८,६२२ यूनिट् यावत् भविष्यति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केषुचित् वाहनेषु सम्भाव्यसुरक्षाखतराणां कारणात् मर्सिडीज-बेन्ज् २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्कात् केचन स्वदेशीयरूपेण उत्पादितानां मर्सिडीज-बेन्ज-सी-वर्गस्य वाहनानां पुनः आह्वानं करिष्यति अस्मिन् समये तुल्यकालिकरूपेण बहवः वाहनाः सम्मिलिताः सन्ति, येषां संख्या ८,६२२ यावत् भवति । प्रासंगिकप्रयोक्तृणां स्वस्य कारसुरक्षां सुनिश्चित्य अधिकं ध्यानं दातुं आवश्यकता नास्ति।

मर्सिडीज बेन्ज सी क्लास

यथा स्मरणस्य कारणं, तस्य कारणं यत् वाहनस्य अस्य भागस्य पृष्ठीयक्रॉस् मेम्बर कर्षणवलयसंयोजनबुशिंग् इत्यस्य निर्माणविचलनं भवति, यस्य परिणामेण कर्षणवलयः पृष्ठभागस्य क्रॉसमेम्बरकर्षणवलयसंयोजनछिद्रे पूर्णतया पेचः न भवितुं शक्नोति .

अस्मिन् सति यदि पृष्ठीयकर्षणयन्त्रस्य उपयोगः टोइंग्-सञ्चालनार्थं भवति तर्हि संयोजनसन्धिः शिथिलः भविष्यति इति न निराकृतं भवति, अतः सुरक्षा-संकटः भवति

एतत् दृष्ट्वा बीजिंग-बेन्ज्-संस्थायाः एतानि मॉडल्-आह्वानं पुनः आह्वयितुं निर्णयः अभवत् । स्मरणस्य अनन्तरं एतेषां मॉडल्-सम्बद्धानां कृते पृष्ठीय-क्रॉसमेम्बर-टो-नेत्र-संलग्नतायाः बुशिंग्-आकारस्य निःशुल्कं जाँचः भविष्यति ।

निरीक्षणानन्तरं यदि प्रासंगिकवाहनस्य आकारस्य घटियासमस्याः सन्ति तर्हि मर्सिडीज-बेन्ज्-इत्येतत् उपयोक्तुः कृते पृष्ठभागस्य क्रॉस्-सदस्यं प्रतिस्थापयिष्यति येन सुरक्षा-खतराः समाप्ताः भवन्ति

मर्सिडीज बेन्ज सी क्लास

अस्मिन् स्मरणकार्य्ये सम्मिलिताः मॉडल् मुख्यतया केचन घरेलु-सी-वर्गस्य काराः सन्ति, येषां उत्पादनस्य तिथयः ५ सितम्बर् २०२३ तः ११ नवम्बर् २०२३ पर्यन्तं सन्ति

राज्यप्रशासनस्य विपण्यविनियमनस्य समाचारानुसारं २०२४ तमे वर्षे प्रवेशानन्तरं प्रथमवारात् अधिकं घरेलुकारबाजारे घरेलुमर्सडीज-बेन्ज-सी-वर्गस्य पुनः आह्वानं कृतम् अस्ति

२०२४ तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के मार्केट्-विनियमनार्थं राज्यप्रशासनेन घोषितं यत् मर्सिडीज-बेन्ज्-इत्यनेन स्वदेशीय-उत्पादितानां मर्सिडीज-बेन्ज्-सी-वर्गस्य अन्येषां वाहनानां च घरेलु-वाहन-बाजारे पुनः आह्वानस्य निर्णयः कृतः यतः तत्सम्बद्धाः समस्याः अन्येषां कृते टकरावस्य अथवा चोटस्य जोखिमं वर्धयितुं शक्नुवन्ति मार्गप्रयोक्तारः ।

२०२४ तमस्य वर्षस्य फरवरी-मासस्य २ दिनाङ्के राज्यप्रशासनस्य विपण्यविनियमनस्य आधिकारिकजालस्थले पुनः सूचना प्रकाशिता यत् मर्सिडीज-बेन्ज्-संस्थायाः घरेलु-वाहन-विपण्ये २८३,०६० वाहनानि पुनः आह्वयितुं निर्णयः अभवत् तेषु अस्मिन् घरेलु मर्सिडीज-बेन्ज् सी-क्लास् अपि अन्तर्भवति ।

मर्सिडीज बेन्ज सी क्लास

स्मरणस्य कारणं यथा, तत्र प्रवृत्तानां वाहनानां " चालनकाले स्थगितत्वस्य " समस्या आसीत्, येन सुरक्षासंकटाः अभवन्

२०२४ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के मार्केट् रेगुलेशनस्य राज्यप्रशासनस्य आधिकारिकजालस्थलेन अन्यत् पुनः स्मरणसूचना जारीकृता तथा च बीजिंग बेन्ज ऑटोमोबाइल कम्पनी लिमिटेड् इत्यनेन ३५९,२९९ वाहनानां पुनः आह्वानस्य निर्णयः कृतः घरेलु वाहन बाजार।

तेषु केचन घरेलु मर्सिडीज-बेन्ज्-सी-वर्गस्य वाहनानि अपि अत्र सम्मिलिताः सन्ति । यथा स्वदेशीयरूपेण निर्मितस्य मर्सिडीज-बेन्ज-सी-वर्गस्य पुनः आह्वानस्य कारणं, तत् "अग्नि-जोखिमस्य" अथवा "शक्ति-हानिस्य" कारणात् अस्ति

मर्सिडीज बेन्ज सी क्लास

२०२४ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के मार्केट् रेगुलेशनस्य राज्यप्रशासनस्य आधिकारिकजालस्थलेन मर्सिडीज-बेन्ज् (चीन) ऑटो सेल्स कम्पनी लिमिटेड् इत्यनेन पुनः आह्वानस्य सूचना जारीकृता तथा च बीजिंग बेन्ज् ऑटोमोबाइल कम्पनी लिमिटेड् इत्यनेन ४,१६० वाहनानां पुनः आह्वानस्य निर्णयः कृतः घरेलु वाहन बाजार।

तेषु केचन घरेलु मर्सिडीज-बेन्ज्-सी-वर्गस्य वाहनानि अपि अत्र सम्मिलिताः सन्ति । यथा पुनः आह्वानस्य कारणं, तस्य कारणं यत् केचन वाहनानि अशुद्धसञ्चारमॉड्यूलैः सुसज्जितानि सन्ति, येन संचारमॉड्यूल् वाहनस्य स्थितिं समीचीनतया गणयितुं न शक्नुवन्ति

अस्मिन् सति वाहनस्य दुर्घटनायां उद्धारे विलम्बः भवितुम् अर्हति, तस्मात् उपयोक्तृणां कृते सम्भाव्यसुरक्षासंकटाः सृज्यन्ते ।

मर्सिडीज बेन्ज सी क्लास

स्पष्टतया, यतः भवान् २०२४ तमस्य वर्षस्य अनन्तरं अस्ति, अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं, राष्ट्रिय मर्सिडीज-बेन्ज-सी-वर्गस्य विषये बहवः स्मरणसूचनाः अभवन्

स्मरणस्य आवृत्तितः न्याय्यं यत् स्वदेशीयरूपेण निर्मितस्य मर्सिडीज-बेन्ज-सी-वर्गस्य पुनः आह्वानस्य संख्या अत्यन्तं अधिका अस्ति सम्भवतः, केचन जनाः पृच्छिष्यन्ति यत् एतेन ज्ञायते यत् मर्सिडीज-बेन्ज-सी-वर्गस्य गुणवत्तानियन्त्रणं सुधारयितुम् आवश्यकम् अस्ति वा।

अहं मन्ये एतत् किमपि मर्सिडीज-बेन्ज्-संस्थायाः चिन्तनीयम् अस्ति । तथापि वयं मर्सिडीज-बेन्ज-संस्थायाः राष्ट्रिय-पुनर्आगमन-उपायानां प्रति सम्मानं, उपयोक्तृणां प्रति तस्य उत्तरदायी-दृष्टिकोणं च द्रष्टुं शक्नुमः ।

अन्येषां घरेलुविलासिताकारब्राण्ड्-सम्बद्धानां तुलने अहं मन्ये मर्सिडीज-बेन्ज् इति कम्पनी "सक्रिय-पुनरावृत्तिषु" उत्तमं कार्यं कृतवती अस्ति । एतत् प्रत्यभिज्ञानयोग्यम् अस्ति।

मर्सिडीज बेन्ज सी क्लास

भवन्तः अवश्यं ज्ञातव्यं यत् जर्मनीदेशस्य अन्ययोः विलासिताकारब्राण्ड्-द्वययोः, ये मर्सिडीज-बेन्ज्-इत्यस्य समानवर्गे सन्ति, तेषां घरेलु-वाहन-विपण्ये "निष्क्रिय-पुनरावृत्ति-समस्याः सन्ति, येषु लक्षशः वाहनानि सन्ति, अथवा तेषां "नामकरणं कृतम्" अस्ति तथा cctv 315" प्रश्न द्वारा आलोचना।

"विपण्यविनियमनार्थं राज्यप्रशासनेन प्रारब्धदोषजागृतेः कारणात्" अथवा "सीसीटीवी ३१५ द्वारा नामकरणं आलोचना च" पुनः पुनः समस्यायाः समाधानं न कृत्वा, एतत् न्यूनाधिकं दर्शयति यत् केषाञ्चन ब्राण्ड्-सामाजिकदायित्वजागरूकता सुधारस्य आवश्यकता वर्तते।

एतेषां ब्राण्ड्-समूहानां घरेलुग्राहकानाम् आदरं, विपण्य-सम्मानं च वर्धयितुं आवश्यकता वर्तते । मम मते तुलने ये कारकम्पनयः सक्रियरूपेण समस्याप्रदमाडलं स्मरन्ति ते स्पष्टतया अधिकविश्वसनीयाः भवन्ति ।

मर्सिडीज बेन्ज सी क्लास

अतः मर्सिडीज-बेन्ज्-इत्यस्य स्मरणं किञ्चित् अतिशयेन अस्ति, परन्तु अहं मन्ये, तुलने, अद्यापि विश्वसनीयः ब्राण्ड् अस्ति । किन्तु, बल्क उपभोक्तृवस्तुरूपेण, कारानाम् समस्याः न भविष्यन्ति इति गारण्टीं दातुं कठिनं भवति परन्तु यदि समस्याः सन्ति तर्हि यदि कारकम्पनयः उत्तरदायित्वं त्यक्त्वा समाधानं कर्तुं असफलाः भवन्ति तर्हि किं अधिकं भयंकरं न भविष्यति?

अन्ते अस्मिन् लेखे सम्बद्धाः स्मरणदत्तांशः विपण्यविनियमनार्थं राज्यप्रशासनस्य आधिकारिकजालस्थलात् आगच्छति, आधिकारिकजालस्थले विशिष्टसूचना च प्रबलः भविष्यति