समाचारं

जापानदेशे क्रमशः मासद्वयं यावत् व्यापारघातः अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, टोक्यो, सितम्बर् १८ (रिपोर्टरः ओउयांग् दीना झोङ्ग्या) जापानस्य वित्तमन्त्रालयेन १८ दिनाङ्के प्रकाशितस्य प्रारम्भिकसांख्यिकीयपरिणामेषु ज्ञातं यत् अगस्तमासे जापानस्य व्यापारघातः ६९५.३ अरब येन (१ अमेरिकीडॉलरः १५०.८९ येन इत्यस्य बराबरः) आसीत्, the second consecutive year मासे व्यापारघातः अभवत् ।

तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे आयातानां दृष्ट्या औषधसामग्रीणां, पेट्रोलियमपदार्थानाम्, सङ्गणकानां (परिधीयसाधनसहिताः) आयातेषु वर्षे वर्षे क्रमशः ४३.५%, ४२.१%, २७.५% च वृद्धिः अभवत्, येन तस्मिन् मासे कुलआयातस्य वृद्धिः अभवत् वर्षे वर्षे २.३% इत्येव ९.१४ खरब येन् यावत् ।

निर्यातस्य दृष्ट्या अगस्तमासे जापानस्य निर्यातस्य परिमाणं ८.४४ खरब येन् आसीत्, यत् वर्षे वर्षे ५.६% वृद्धिः अभवत् । तेषु अर्धचालकानाम्, अर्धचालकानाम् इत्यादीनां इलेक्ट्रॉनिकघटकानाम्, वैज्ञानिकप्रकाशयन्त्राणां च निर्यातः क्रमशः ५५.२%, १५.०%, १७.०% च वर्धितः, यदा तु वाहननिर्यातस्य ९.९% न्यूनता अभवत्, येन कुलनिर्यातस्य वृद्धिः न्यूनीभूता यत् माह।

देशानाम् क्षेत्राणां च दृष्ट्या अगस्तमासे एशिया-चीनदेशयोः जापानदेशस्य निर्यातः नवमासान् यावत् क्रमशः वृद्धिं प्राप्तवान्, यूरोपीयसङ्घस्य निर्यातः पञ्चमासान् यावत् क्रमशः न्यूनः अभवत्, अमेरिकादेशं प्रति निर्यातः प्रथमवारं न्यूनतां प्राप्तवान् ३५ मासेषु समयः ।

अस्मिन् वर्षे आरम्भात् जापानदेशे बहुमासेषु व्यापारघाताः अभवन्, केवलं मार्च-जून-मासेषु व्यापार-अधिशेषं प्राप्तम् । (उपरि)