समाचारं

चन्द्रपृष्ठसंशोधनस्य इतिहासे अन्तरं पूरयन्! चाङ्ग'ए-६ इत्यस्य "खननस्य" सामग्रीः प्रकाशितवती

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यस्थानकस्य एकः संवाददाता चीनी विज्ञान-अकादमीयाः राष्ट्रिय-खगोलीय-वेधशालातः ज्ञातवान् यत् १७ सितम्बर-दिनाङ्के चीनीय-विज्ञान-अकादमीयाः राष्ट्रिय-खगोलीय-वेधशालायाः ली चुन्लै, चीन-चन्द्र-अन्वेषणस्य हू हाओ-इत्यस्य नेतृत्वे संयुक्त-शोध-दलः अभवत् तथा अन्तरिक्ष-इञ्जिनीयरिङ्ग-केन्द्रं, तथा च बीजिंग-नियन्त्रण-इञ्जिनीयरिङ्ग-संस्थायाः याङ्ग-मेङ्गफेइ-इत्यनेन राष्ट्रिय-विज्ञान-समीक्षायां प्रतिवेदनं कृतम् चाङ्ग-६ द्वारा प्रत्यागतानां नमूनानां विषये प्रथमं शोधपत्रं प्रकाशितम्, यस्मिन् प्रत्यागतानां नमूनानां भौतिक-खनिज-भू-रासायनिक-लक्षणानाम् वर्णनं कृतम् .

चन्द्रमृत्तिकायाः, अवशेषाणां च लक्षणम्

पत्रे दर्शयति यत् चाङ्ग'ए-६ द्वारा प्रत्यागतानां नमूनानां घनत्वं न्यूनं भवति, येन सूचितं यत् तेषां संरचना शिथिलतरं भवति, तेषां छिद्रता च अधिका भवति कणविश्लेषणेन ज्ञायते यत् चन्द्रमृदाया: कणपरिमाण: द्विधावितरणं प्रदर्शयति, येन नमूना भिन्नस्रोतानां मिश्रणस्य अनुभव: अभवत् इति सूचयति

तदतिरिक्तं चाङ्ग'ए-६ इत्यनेन संगृहीताः शिलाखण्डाः मुख्यतया बेसाल्ट्, ब्रेचिया, सीमेन्टाइट्, हल्के वर्णयुक्ताः शिलाखण्डाः, काचयुक्ताः पदार्थाः च सन्ति तेषु बेसाल्ट्-खण्डाः कुलस्य ३०% तः ४०% पर्यन्तं भवन्ति । ब्रेचियाः, सीमेण्टयुक्ताः शिलाः च बेसाल्ट्-क्लास्ट्, काच-मणिः, काच-खण्डाः, एनोर्थोसाइट्, नोराइट् इत्यादीनां लघुवर्णीय-शिला-क्लास्टिक-सामग्रीणां अल्पमात्रायां च निर्मिताः सन्ति, येन नमूना-उत्पत्तेः जटिलता अधिकं प्रकाश्यते

△chang’e-6 द्वारा प्रत्यागतानां नमूनानां विशिष्टानि चित्राणि