समाचारं

मध्यशरदमहोत्सवस्य अवकाशस्य समये बीजिंगस्य सम्पत्तिविपण्यस्य वास्तविकं अन्वेषणम् : विपण्यं स्थिरं भवति, गृहक्रेतारः च अधिकानुकूलनीतीनां कृते उत्सुकाः सन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"छूटाः अद्यत्वे सर्वाधिकं प्रबलाः सन्ति।" superimposed, and the total price कुलम् १०% छूटः अस्ति, यदि भवान् नियतमूल्येन सम्पत्तिं चिनोति तर्हि तस्य उपरि अन्यं छूटं प्राप्तुं शक्नोति ”

"सुवर्णनवः रजतदशः च" सम्पत्तिविपण्यस्य पारम्परिकाः शिखरविक्रयऋतुः सन्ति, तथा च मध्यशरदमहोत्सवस्य अवकाशस्य समये सम्पत्तिविपण्यस्य प्रदर्शनेन विपण्यस्य ध्यानं आकर्षितम् अस्ति बीजिंगस्य नवीन-सेकेण्ड-हैण्ड्-आवास-बाजारेषु व्यापक-भ्रमणानन्तरं संवाददाता अवलोकितवान् यत् नूतन-गृहाणां दृष्ट्या, नूतन-सम्पत्त्याः सामान्यतया मध्य-शरद-महोत्सव-अवकाशस्य समये मूल्य-कमीकरणं भवति तदतिरिक्तं, विकासकाः सामान्यतया “उत्तम-गृहाणां” लक्षणं मन्यन्ते यथा उच्चानि आवास-अधिग्रहण-दराः, उत्तम-सज्जा, तथा च सहायक-क्लबाः यथा सम्पत्तिस्य मुख्यविक्रयबिन्दुः गृहक्रेतारः आकर्षयति द्वितीयहस्तगृहस्य दृष्ट्या विपण्यप्रदर्शनं तुल्यकालिकरूपेण समतलं भवति, केचन क्रेतारः अद्यापि प्रतीक्षन्ते, पश्यन्ति च ।

"मया ज्ञाताः सर्वे एजेण्ट्-विक्रेतारः मां अवदन् यत् मध्य-शरद-महोत्सवे महतीं छूटं भवति, अवकाशदिने च बहुकालः भवति, अतः अहं मध्य-पर्वतस्य प्रथमदिने विपण्यं पश्यन् अत्र आगतः। शरदमहोत्सवः (१५ सितम्बर्), फेङ्गताईमण्डलस्य क्षिङ्गोङ्गखण्डे एकस्मिन् निश्चिते भण्डारे, बीजिंगं नूतना सम्पत्तिः विक्रयणार्थं वर्तते इति गृहक्रेता सुश्री ली पत्रकारैः अवदत्।

अत्र बहवः गृहक्रेतारः सन्ति येषां मानसिकता लीमहोदयायाः समाना अस्ति। अवकाशदिनानि इत्यादिभिः कारकैः, विकासकैः प्रबलप्रचारैः च प्रभाविताः, अवकाशदिनात् पूर्वं तुलने संवाददाता अनेकेषु सम्पत्तिषु भ्रमणस्य संख्या वर्धिता उपर्युक्तः अचलसम्पत्विक्रेता पत्रकारैः सह अवदत् यत् केवलं १५ सेप्टेम्बर्-मासस्य प्रातःकाले सः पूर्वमेव एकदर्जनाधिकग्राहकसमूहान् गतवान्

छूटं प्रारभन्ते सति उच्चगुणवत्ता, उच्चस्तरीयता, व्यय-प्रभावशीलता च प्रत्येकस्य सम्पत्तिस्य प्रचारस्य केन्द्रबिन्दुः अभवत् । संवाददाता अवलोकितवान् यत् विभिन्नेषु अचलसम्पत्परियोजनासु आवास-अधिग्रहण-दरस्य प्रायः ९०% भागः, प्रौद्योगिकी-बुद्धिमान् अलङ्कारः, हरित-भवनानि, सहायक-उद्यानानि, क्लबानि च अन्ये च मुख्यविषयाणि सामान्यानि अभवन्

"एकतः विकासकाः सेप्टेम्बरमासे कार्यप्रदर्शनार्थं धक्कायितुं अर्हन्ति, अपरतः च परितः द्वितीयहस्तगृहाणां मूल्यसमायोजनेन नूतनगृहविक्रये किञ्चित् दबावः आगतवान् यः मध्ये मध्यस्थरूपेण कार्यं कुर्वन् अस्ति फेङ्गताई-मण्डले, बीजिंग-नगरस्य बहुवर्षेभ्यः पत्रकारैः उक्तवान् यत्, xinfang.com हस्ताक्षरितं मूल्यं पञ्जीकृतमूल्यात् अधिकं न्यूनं न भवितुम् अर्हति, तस्मिन् एव स्थाने सेकेण्ड-हैण्ड्-गृहेषु तुलने मूल्यस्य उतार-चढावस्य न्यूनं स्थानं भवति। वर्तमान समये सर्वाणि स्थावरजङ्गमपरियोजनानि उच्चावासप्राप्त्यदराः उच्चगुणवत्तायुक्तसमर्थनसुविधाः इत्यादीनां नूतनगृहाणां अद्वितीयलाभानां विक्रयबिन्दुरूपेण उपयोगं कुर्वन्ति, उच्चगुणवत्तायुक्तानि आवासनिर्माणानि च तेषां व्यय-प्रभावशीलतां प्रकाशयन्ति च

५८ अन्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन सिक्योरिटीज डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् मध्यशरदमहोत्सवस्य अवकाशस्य समये गृहक्रेतृणां समग्ररूपेण प्रतीक्षा-दृष्टि-भावः अद्यापि वर्तते, येन नूतनानां संख्यायां महती वृद्धिः अभवत् गृहमूल्येषु न्यूनीकरणं पदोन्नतिश्च तदतिरिक्तं अचलसम्पत्कम्पनीनां विक्रयप्रदर्शने दबावः अद्यापि वर्तते स्वस्य उत्पादानाम् प्रति ध्यानं एतत् तेषां उत्पादानाम् पालिशने प्रतिबिम्बितम् अस्ति, गृहक्रेतृभ्यः उत्तमं प्रभावं जनयितुं आशायां।

नूतनगृहविपण्यस्य तुलने मध्यशरदमहोत्सवस्य अवकाशकाले बीजिंगनगरे सेकेण्डहैण्ड् आवासविपण्यस्य प्रदर्शनं तुल्यकालिकरूपेण सपाटम् आसीत् बीजिंग-नगरस्य हैडियन-मण्डले एकः सेकेण्ड-हैण्ड्-हाउसिंग्-एजेण्टः पत्रकारैः सह उक्तवान् यत् अवकाशदिनेषु दृश्यानां व्यवहारानां च संख्यायां महती वृद्धिः न अभवत्

"विभिन्नस्थानेषु सम्पत्तिविपण्यनीतीनां श्रृङ्खलायाः प्रवर्तनेन केचन जनाः नगरीयक्षेत्रेषु सेकेण्डहैण्ड् गृहाणि क्रेतुं प्रेरिताः। माङ्गस्य विमोचनस्य चक्रस्य अनन्तरं वर्तमानविपण्यव्यवहारः किञ्चित् जडः भविष्यति, परन्तु केचन उत्तमाः गृहाः सन्ति अद्यापि मार्केटेन मान्यतां प्राप्तम्।" शङ्घाई। ई-हाउस रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिन् सिक्योरिटीज डेली इत्यस्य संवाददात्रे अवदत्।

"अधुना वयं नीतयः प्रतीक्षमाणाः गृहाणि पश्यामः, यः द्वितीयहस्तगृहं क्रेतुं योजनां करोति, सः पत्रकारैः अवदत् यत् द्वितीयहस्तगृहं क्रेतुं गृहस्रोतानां तुलना अतीव महत्त्वपूर्णा अस्ति a wide net" इति निर्णयं कर्तुं पूर्वं कतिपयानि अधिकानि गृहाणि पश्यन्तु। तत्सह, भविष्ये गृहस्वामित्वस्य व्ययस्य वास्तविकरूपेण न्यूनीकरणाय अधिकनीतयः प्रवर्तयितुं अपि वयं प्रतीक्षामहे।

जिंग्जियान् कन्सल्टिङ्ग् इत्यस्य संस्थापकः झाङ्ग होङ्ग्वेई इत्यनेन उक्तं यत् नीतीनां कार्यान्वयनेन चतुर्थे त्रैमासिके सम्पत्तिविपण्ये बाजारस्य स्थितिः नूतनः दौरः दृश्यते, यत्र लेनदेनस्य मात्रा वर्धते।

अस्मिन् वर्षे चतुर्थे त्रैमासिके सम्पत्तिविपण्यस्य प्रदर्शनस्य विषये झाङ्ग बो इत्यनेन उक्तं यत् समग्रतया चतुर्थे त्रैमासिके विपण्यप्रदर्शनं तृतीयत्रिमासे अपेक्षया उत्तमं भविष्यति, व्यवहारस्य मात्रा च पूर्वस्मात् किञ्चित् परिमाणेन वर्धते चतुर्थांश। प्रतिवर्षस्य चतुर्थः त्रैमासिकः विपण्यस्य सापेक्षिकः शिखरऋतुः भवति तदतिरिक्तं वर्षस्य अन्ते स्थावरजङ्गमकम्पनीभिः छूटस्य वृद्धिः विपण्यव्यवहारस्य परिमाणस्य वृद्धिं चालयिष्यति तस्मिन् एव काले विभिन्नाः प्रदेशाः वित्तीयनीतिषु प्रयत्नाः निरन्तरं कुर्वन्ति, येषां गृहक्रयणस्य स्पष्टाभिप्राययुक्तेषु समूहेषु महत्त्वपूर्णः "उत्प्रेरक" प्रभावः भवति सुधारसमूहानां विपण्यां प्रवेशार्थं उत्साहः कठोरस्य अपेक्षया अधिकः भविष्यति इति अपेक्षा अस्ति प्रथमगृहाणां मागः।

यान् युएजिनस्य मतं यत् नीतिसमर्थनस्य मूल्यसमायोजनस्य च प्रभावेण चतुर्थे त्रैमासिके सम्पत्तिविपण्यं किञ्चित् क्रियाकलापं निर्वाहयिष्यति। भविष्ये विभिन्नाः क्षेत्राः गृहक्रयणसहायता इत्यादीनां अचलसम्पत्सम्बद्धनीतयः निरन्तरं प्रवर्तयिष्यन्ति, ये विपण्यव्यवहारस्य अधिकं सक्रियीकरणे अपि सकारात्मकभूमिकां निर्वहन्ति।