समाचारं

अवैधरूपेण स्टॉकव्यापारस्य कारणेन दलालीसंस्थाः महतीं प्रहारं प्राप्नुवन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिभूतिकम्पनीभिः अवैधरूपेण स्टॉकव्यापारस्य निरीक्षणं सुधारणं च कर्तुं प्रयत्नाः अविरामाः एव सन्ति । १४ सितम्बर् दिनाङ्के बीजिंग-प्रतिभूति-नियामक-ब्यूरो-संस्थायाः घोषणा अभवत् यत् सः कौ युए-सहितानाम् २० जनानां कृते चेतावनीपत्राणि निर्गमिष्यति, एकस्य व्यक्तिस्य विरुद्धं पर्यवेक्षण-वार्ता इत्यादीनि प्रशासनिक-पर्यवेक्षण-उपायान् च करिष्यति इति विशिष्टं कारणं यत् उपर्युक्ताः व्यक्तिः प्रतिभूति-अभ्यासकारत्वेन स्टॉक-क्रयण-विक्रययोः नियमानाम् उल्लङ्घनं कृतवन्तः । ज्ञातव्यं यत् अद्यतनकाले अवैध-स्टॉक-व्यापारस्य कारणेन प्रतिभूति-कम्पनीनां बहवः पूर्वकर्मचारिणः दण्डं प्राप्नुवन्ति, तथा च प्रतिभूति-कम्पन्योः निवेश-बैङ्कस्य प्रभारी पूर्वव्यक्तिः ४६ लक्षं युआन्-पर्यन्तं दण्डं प्राप्नोत् वर्ष। उद्योगस्य अन्तःस्थजनाः अवदन् यत् नियामकप्रधिकारिभिः सम्भाव्य अवैध-स्टॉक-व्यापारिणः निवारयितुं कठोर-परिवेक्षणस्य उपयोगः कृतः अस्ति तथा च यत् उल्लङ्घनं जातम् अस्ति तस्य घोरं निवारणं कृतम् अस्ति। भविष्ये प्रतिभूतिसंस्थाभिः अनुपालनजागरूकतां जोखिमजागरूकतां च वर्धयितुं अपि ध्यानं दातव्यं, उल्लङ्घनानां शीघ्रमेव आविष्कारः, सम्यक्करणं च करणीयम्

पर्यवेक्षणं कार्यं करोति

एकस्मिन् दिने नियामकैः अनेके दलाली-अभ्यासकारिणः नामाङ्किताः । १४ सितम्बर् दिनाङ्के बीजिंग प्रतिभूति नियामक ब्यूरो इत्यनेन घोषणा जारीकृता यत् कौ युए, लियू हाओरान्, डेङ्ग होङ्गलिन्, डेङ्ग किआङ्ग, ली वान, याङ्ग यानरोङ्ग, वांग टोंगझौ, क्यू जियाकियन, चेन् केझौ, वाङ्ग यिझोउ, जू सिरुई, गाओ तिआन्जु, २०१९. वी शियु, तियान ताओ, जी ज़ियान्मिंग, यांग जिओली , फू मेंगजी, फेंग हुआरोङ्ग, झाङ्ग शिवेन्, जियांग् हाओजुन् च प्रतिभूतिव्यावसायिकाः इति रूपेण स्टॉकक्रयणविक्रयस्य व्यवहारे संलग्नाः आसन् उपर्युक्तव्यवहारेन नियमानाम् उल्लङ्घनं कृतम्, ततः बीजिंगप्रतिभूतिनियामकब्यूरो इत्यनेन उपर्युक्तकर्मचारिभ्यः चेतावनीपत्राणि निर्गत्य प्रशासनिकपर्यवेक्षणपरिहारं कर्तुं निर्णयः कृतः