समाचारं

कैदिनां कृते मध्यशरदमहोत्सवः : मध्यशरदमहोत्सवः यथानिर्धारितं आगच्छति, मम मातापितृणां विषये मम चिन्तायाः अन्यः स्तरः अस्ति।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा कदापि अवकाशः आगच्छति तदा कैदिनः यत् अधिकं प्रतीक्षन्ते तत् उच्चभित्तिद्वारा गच्छति परिचर्या।

मध्यशरदमहोत्सवात् कतिपयदिनानि पूर्वं शङ्घाई किङ्ग्पुकारागारे विशेषतया कैदिनां कृते मध्यशरदमहोत्सवस्य शीतलपार्टिः आयोजिता, वातावरणं च अतीव उत्तमम् आसीत् कैदी चेन् फेई मञ्चे प्रदर्शनं कर्तुं उपक्रमं कृत्वा "द मून इज ए हजार माइल्स् अवे" इति गीतं गायितवान् तथा च एकं महत् उपहारपुटं प्राप्तवान् ।

५२ वर्षीयः चेन् फी कारावासात् पूर्वं कम्पनीयाः मेरुदण्डः आसीत् यतः सः द्यूतस्य दुष्टाभ्यासस्य व्यसनं कृतवान्, तस्मात् सः सर्वाणि सञ्चितानि त्यक्त्वा कम्पनीयाः ऋणेषु पापहस्तं प्रसारितवान्, येन अपराधः अभवत् चेन् फेइ २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य १९ दिनाङ्के कार्य-गबनस्य अपराधं कृत्वा कारागारं गतः, पुनर्वासस्य पञ्चवर्षीयं दण्डं च आरब्धवान् ।

किङ्ग्पु कारागारस्य अन्तः। अस्मिन् लेखे चित्राणि सर्वाणि किङ्ग्पु-कारागारेन प्रदत्तानि सन्ति

"चेन् फेइ इत्यस्य अपराधानां गहनबोधः अस्ति, सः स्वस्य अपराधानां मूलं मनसः गभीरात् खनितुं प्रयतते।" पुलिस-अधिकारिभ्यः अन्येभ्यः कारागारेभ्यः अन्येभ्यः कारागारेभ्यः व्यवहारे विनयेन व्यवहारं कुर्वन्तु। न केवलं, कारागारक्षेत्रस्य सांस्कृतिकनिर्माणे चेन् फेई, साहित्यप्रेमीरूपेण, प्रायः योगदानं ददाति, केचन लेखाः लिखति, अन्यैः कैदिनां सह साझां करोति, संवादं च करोति, पठनरुचिसमूहेषु सक्रियरूपेण भागं गृह्णाति, तथा च अध्ययनसमित्याः सदस्यः भवति कारागारक्षेत्रस्य पठनसमूहः।

मध्यशरदमहोत्सवस्य दिने चेन् फेई स्वपरिवारस्य सदस्यान् स्मरति येषां सः दीर्घकालं यावत् न दृष्टवान् "वर्षस्य चक्रस्य मध्ये परिवारस्य पुनर्मिलनार्थं मध्यशरदमहोत्सवः यथा प्रतिज्ञातं तथा आगच्छति, अहं च चिन्तयामि।" मम मातापितरौ मम हृदये एकं स्तरं अपि अधिकम्।"

चेन् फेइ इत्यस्य स्वप्रतिवेदनं निम्नलिखितम् अस्ति ।

पूर्वं मया यदृच्छया द्यूतस्य दुष्टाभ्यासः प्राप्तः, ततः तस्य व्यसनं यावत्, अस्मिन् अर्धवर्षे एव मया न केवलं सर्वाणि सञ्चितानि व्ययितानि, अपितु व्ययितानि अपि सर्वं धनं मया ऋणं ग्रहीतुं शक्यते स्म। यदा अहं ऋणार्थं कम्पनीं प्रति पापहस्तं प्रसारितवान् न केवलं कारागारं गत्वा मम परिवारस्य लज्जाम् आनयत्, अपितु लक्षशः डॉलरस्य ऋणमपि स्कन्धे स्वीकृतवान्, तस्मात् मम जीवनं नष्टम् अभवत् ततः परम् ।

किङ्ग्पु-कारागारे दण्डं व्यतीतवान् अहं, यः पूर्वमेव सप्ताहदिनेषु आलस्यं कर्तुं अभ्यस्तः आसीत्, सः अत्र व्यवस्थिततायाः, कठोर-अनुशासनस्य, स्वच्छतायाः च आवश्यकतानां अनुकूलतां प्राप्तुं न शक्तवान् अहं प्रतिदिनं व्यथित-जले मत्स्य-पालने समयं यापयामि स्म गतवर्षे यावत् मया तलाकन्यायालयस्य दस्तावेजानां भागः प्राप्तः तावत् एव अहं सम्पूर्णतया पतनस्य कगारं यावत् धृतः अभवम् ।

किङ्ग्पु कारागारे कैदीनां सुधारः अभवत्

आक्रोशः, क्रोधः च मां जीवनस्य निराशां जनयति स्म, अहं च विकारं प्रतिरोधयन् भग्नावस्थायां आसम् । मम जीवनस्य न्यूनतमे बिन्दौ किङ्ग्पु-कारागारः मां न त्यक्तवान्, विशेषतः मम प्रभारी पुलिस-अधिकारी, यः मया सह बहुवारं वार्तालापं कृत्वा लक्षितरूपेण मम समस्यानां सामना कर्तुं मार्गदर्शनं कृतवान् कारागारमण्डलं शीघ्रमेव मम परिवारेण सह सम्पर्कं कृत्वा मया सह सम्पर्कं त्यक्तवती मम पत्नीं मया सह व्यक्तिगतरूपेण संवादं कर्तुं आगत्य अनुनयितवान् ।

मम मनसि यत् अधिकं स्पृष्टं तत् आसीत् यत् प्रभारी पुलिस-अधिकारी अपि मां अवदत् यत् "व्यक्तिः सर्वं नष्टुं शक्नोति, परन्तु तस्य विश्वासः न नष्टः भवेत्; व्यक्तिः सर्वं उपेक्षितुं शक्नोति, परन्तु दयालुतां लप्यते। एषा एव मानवत्वस्य तलरेखा" इति being." this sentence is like मम हृदये प्रकाशस्तम्भः उत्थितः, यत् जीवनमार्गे नीहारं दूरीकर्तुं, लक्ष्यं अन्वेष्टुं, क्रमेण डुबनेन उत्साहं कर्तुं च शक्नोति।

सर्वे अवदन् यत् अहं गतवर्षस्य अपेक्षया इदानीं भिन्नः व्यक्तिः इव दृश्यते। पुलिस-अधिकारिणः दैनन्दिन-शिक्षणस्य साहाय्येन अहं हृदयात् अवगच्छामि यत् मम पूर्व-कानूनस्य अवहेलना समाजस्य, मम परिवारस्य च हानिम् अकुर्वत् । उच्चभित्तिषु अन्तः कथं "भङ्गः" इति भवतः स्वस्य एव व्यवसायः । कारागारे कोकात् बहिः गमनम् एकप्रकारस्य दुःखम् अस्ति दुःखं एव विस्तरेण वक्तुं योग्यं नास्ति, परन्तु दुःखस्य कारणं किमर्थं भवति, दुःखस्य सम्यक् सामना कथं कर्तव्यः इति चिन्तनं सर्वाधिकं महत्त्वपूर्णम् अस्ति।

अधुना, अहं यथार्थतया "अहं परिवर्तनं कर्तुम् इच्छामि" इत्यस्मात् "अहं परिवर्तनं कर्तुम् इच्छामि" इति संक्रमणं कृतवान्, मम मानसिकता च बहु श्रेष्ठा अस्ति। सर्वे अवदन् यत् अहं परिवर्तितः, अहं अधिकं स्मितं सूर्य्यः च अस्मि, अहमपि अधिकं पूर्णतां अनुभवामि इति । मयि एतान् परिवर्तनान् दृष्ट्वा पुलिस-अधिकारी मम अपेक्षया अधिकं प्रसन्नः अभवत् ।

जीवनं प्रतिकूलयात्रा अस्ति अग्रे। मध्यशरदमहोत्सवे अहं मम परिवाराय मध्यशरदमहोत्सवस्य शुभकामनाम् इच्छामि!

(चेन् फेइ इति छद्मनाम) २.