समाचारं

"शङ्घाईनगरे कश्चन आन्ध्रप्रदेशस्य आन्ध्रप्रदेशेन उड्डीयत" इति अफवाः निर्मितवान्, प्रसारितवान् च, ८ जनाः कानूनानुसारं दण्डिताः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा बेबिगाट्-आन्ध्र-तूफानः शाङ्घाई-नगरे प्रभावं कृतवान् तदा अन्तर्जाल-माध्यमेषु अफवाः प्रादुर्भूताः यत् "शङ्घाई-नगरे कश्चन आन्ध्र-तूफानस्य कारणेन विस्फोटितः" इति । पेपर-रिपोर्टरः १७ सितम्बर्-दिनाङ्के सायं शङ्घाई-पुलिसतः ज्ञातवान् यत् पुलिस-अनुसन्धानानन्तरं अफवाः कल्पयित्वा प्रसारयन्तः अष्टौ अवैधजनाः कानूनानुसारं दण्डिताः।

१६ सितम्बर् दिनाङ्के ऑनलाइन-गस्त्यस्य समये पुलिसैः ज्ञातं यत् कश्चन "शङ्घाई-नगरस्य एकस्य समुदायस्य निवासिनः आन्ध्र-तूफानेन विस्फोटितवान्" इति सन्देशः स्थापितः, भवनात् पतितानां जनानां भिडियो-सहितः सत्यापनानन्तरं तस्य भिडियोस्य विषयवस्तु आसीत् यत् अन्यस्मिन् प्रान्ते वा नगरे वा भवनात् कश्चन कूर्दनं कृत्वा आत्महत्याम् अकरोत् । यातायातप्राप्त्यर्थं केचन अवैधव्यक्तिभिः शङ्घाईनगरस्य पुडोङ्ग्, मिन्हाङ्ग्, किङ्ग्पु इत्यादीनि स्थानानि इति संकलितं कृत्वा तानि अन्तर्जालद्वारा स्थापितानि, येन जनसमूहे आतङ्कः उत्पन्नः, नकारात्मकसामाजिकप्रभावः च अभवत्

अग्रे अन्वेषणानन्तरं पुलिसैः मिथ्यासूचनानिर्माणे प्रसारणे च संलग्नं व्यक्तिं गृहीतम्। खातेः अनुसारं हुआ वू, निउ, वाङ्ग, गु, लियू च उपर्युक्तं पतनं विडियो ऑनलाइन दृष्ट्वा घटनायाः स्थानं पतनस्य कारणं च न ज्ञात्वा तत् कल्पयित्वा प्रकाशितवन्तः अस्मिन् नगरे जनाः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य अतिशयोक्तिं कृत्वा अस्मिन् नगरे पुडोङ्ग, मिन्हाङ्ग, किङ्ग्पु इत्यादीनि स्थानानि इति वर्णितम्, तथा च ऑनलाइन-समूहानां माध्यमेन मुक्तम् अभवत् वाङ्ग मौकिंग्, पान मौताओ, क्यू मौ इत्यादयः व्यक्तिपरकधारणानि कृत्वा सूचनायाः प्रामाणिकतायाः सत्यापनं विना सूचनाप्रसारणे भागं गृहीतवन्तः।

वर्तमान समये हुआ वू, निउ, वाङ्ग जियान्, गु, लियू क्यू इत्यादयः पञ्च अवैधव्यक्तिः कानूनानुसारं पुलिसैः प्रशासनिकरूपेण निरुद्धाः सन्ति, वाङ्ग किङ्ग् सहितं त्रयः जनाः प्रशासनिकदण्डाः यथा चेतावनी। तस्मिन् एव काले उपर्युक्तेभ्यः अवैधकर्मचारिभ्यः अन्तर्जालद्वारा सत्यं स्पष्टीकर्तुं आदेशः दत्तः।