समाचारं

नूतनाः ब्राण्ड्-संस्थाः भण्डारं उद्घाटयन्ति, पुरातन-ब्राण्ड्-संस्थाः परिवर्तनं याचन्ते च चीनदेशे द्रुत-फैशन-इत्येतत् अतीव लोकप्रियम् अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विपण्यां अधिकाधिकाः उदयमानाः फैशनब्राण्ड्-आदयः सन्ति, परन्तु एतस्य प्रवृत्तेः अग्रणीः परिचिताः यूनिक्लो, एच् एण्ड एम इत्यादयः न सन्ति । अधुना एव इटालियन-देशस्य फास्ट्-फैशन-ब्राण्ड्-सब्ड्यूड्-इत्यनेन एशिया-देशे प्रथमः भण्डारः शङ्घाई-नगरस्य वूकाङ्ग-मार्गे उद्घाटितः, आधिकारिकतया चीनीय-विपण्ये प्रवेशः कृतः ।
चीनदेशस्य विपण्यां नूतनाः अन्तर्राष्ट्रीयाः द्रुतफैशनब्राण्ड्-प्रवेशाः यदा beerbro, unruly इत्यादयः घरेलु-नवीन-ब्राण्ड्-संस्थाः प्रबलतया वर्धन्ते, तदा स्थापितानां द्रुत-फैशन-ब्राण्ड्-विकासः अधिकाधिकं कठिनः भवति, तेषां प्रदर्शनं च सन्तोषजनकं नास्ति नूतनविपण्यप्रतिस्पर्धायाः सम्मुखीभूय स्थापिताः द्रुतफैशनब्राण्ड्-संस्थाः कथं प्रतिक्रियां दास्यन्ति?
उपभोक्तारः zara-भण्डारेषु वस्त्राणि चिन्वन्ति ।
असन्तोषजनकं प्रदर्शनम्
अन्तर्राष्ट्रीय-फास्ट्-फैशन-ब्राण्ड्-कृते जीवनं सम्यक् न गच्छति । अधुना एव मुजी इत्यस्य शेयरमूल्यं ९ अगस्ततः ६.१% न्यूनीकृत्य नूतननिम्नस्थानं प्राप्तवान् ।चीनदेशे विद्यमानप्रत्यक्षसञ्चालितभण्डारेषु ई-वाणिज्यमञ्चेषु च तस्य विक्रयः वर्षे वर्षे १२% न्यूनः अभवत्, यत् क्रमशः त्रीणि यावत् द्विगुणाङ्केषु पतितः months. , पूर्व एशिया ६.२% पतितः ।
मुजी भण्डार।
अत्यन्तं प्रतिस्पर्धात्मके विपण्ये यूनिक्लो इत्यस्य सामना अपि आव्हानानां सामना भवति । यूनिक्लो इत्यस्य मूलकम्पनी फास्ट् रिटेलिंग् ग्रुप् इत्यनेन विमोचिते वित्तवर्षस्य २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकस्य वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ वित्तवर्षस्य प्रथमत्रित्रिमासे ग्रेटरचीनदेशे राजस्वं ५२२.४६९ अरब येन आसीत्, यत् कुलस्य २२.१% भागं भवति राजस्वं, यत् पूर्ववर्षेभ्यः न्यूनम् आसीत् . यूनिक्लो ग्रेटर चाइना मार्केट् इत्यस्य मुख्यकार्यकारी पान निङ्ग इत्यनेन उक्तं यत् मे मासस्य अन्ते तृतीयत्रिमासे यूनिक्लो इत्यस्य मुख्यभूमिचीन मार्केट् राजस्वं न्यूनीकृतम्, लाभः तीव्ररूपेण न्यूनः अभवत्, समानभण्डारस्य विक्रयः च मन्दः अभवत्।
उपभोक्तारः muji भण्डारेषु उत्पादाः क्रियन्ते।
एच् एण्ड एम इत्यस्य प्रदर्शने अपि अन्तिमेषु वर्षेषु "शीतशीतकालः" अभवत् । यद्यपि वित्तवर्षे २०२३ तमे वर्षे तस्य विक्रयः वर्षे वर्षे ६% वर्धितः २३६ अब्ज सेकरे यावत् अभवत् तथापि एतत् २०१९ तमस्य वर्षस्य स्तरं प्रति अधुना एव प्रत्यागतम् ।
केचन उपभोक्तारः अवदन् यत् द्रुत-फैशन-ब्राण्ड्-उत्पादाः अधिकाधिकं महत् भवन्ति, परन्तु गुणवत्तायां सुधारः न अभवत्, मूल्य/प्रदर्शन-अनुपातः अपि अधिकः नास्ति
फैशनक्षेत्रस्य विशेषज्ञः झाङ्ग पेयिङ्ग् इत्यनेन उक्तं यत् केचन द्रुतफैशनब्राण्ड्-विक्रयणं कठिनं भवति समस्या एषा न यत् उपभोक्तारः धनं व्ययितुं न इच्छन्ति, अपितु ते "अयोग्यं" धनं व्ययितुं न इच्छन्ति इति। "गुणवत्ता-मूल्य-अनुपातः" उपभोग-अवधारणायाः उदयेन सह घरेलु-उपभोक्तारः ब्राण्ड्-कृते अन्ध-उपभोगस्य अनुसरणं न कुर्वन्ति । ब्राण्डस्य तुलने ते उत्पादस्य गुणवत्तायां अधिकं ध्यानं दास्यन्ति, तथा च व्यय-प्रभावशीलता ब्राण्डस्य "मूलकारणम्" अस्ति ।
वशीकृतः चीनीयविपण्ये प्रविशति
चीनदेशे केचन अन्तर्राष्ट्रीयाः द्रुतफैशनब्राण्ड्-संस्थाः न्यूनाः भवन्ति, परन्तु तस्य अर्थः न भवति यत् चीनदेशे द्रुत-फैशन-ब्राण्ड्-समूहानां विपण्यं नास्ति ।
अधुना एव इटालियन-देशस्य फास्ट्-फैशन-ब्राण्ड्-सब्ड्यूड्-इत्यनेन एशिया-देशे प्रथमः भण्डारः शङ्घाई-नगरस्य वूकाङ्ग-मार्गे उद्घाटितः, आधिकारिकतया चीनीय-विपण्ये प्रवेशः कृतः । भण्डारक्षेत्रं प्रायः ३०० वर्गमीटर् अस्ति, वस्त्रपदार्थानाम् मूल्यं च प्रायः २०० तः ६०० युआन् यावत् भवति, यत्र स्वेटशर्ट्, स्वेटर, जीन्स, जैकेट् इत्यादीनि वर्गाणि सन्ति ब्राण्ड् इत्यस्य वैश्विकविस्तारयोजना चीनीयविपण्यस्य रणनीत्या सह सङ्गता अस्ति अस्मिन् वर्षे मार्चमासे निवेशकम्पनीयां एनयूओ-इत्यस्मिन् ३०% भागः प्राप्तः, यस्य निवेशमूल्यं प्रायः ७ कोटि यूरो भवति
इदं कथ्यते यत् सबड्यूड् तथा ब्राण्डी मेलविल् (अतः परं बीएम इति उच्यते) इत्येतयोः ब्राण्ड्-स्थापनस्य, भण्डारशैल्याः च समानता अस्ति उदाहरणार्थं, सब्ड्यूड्-इत्येतत् तंग-टी-शर्ट्, स्वेट्शर्ट्, जीन्स-इत्यादिषु युवाषु आकस्मिकवस्तूनि अपि केन्द्रीक्रियते परन्तु subdued इत्यस्य उत्पादाः आकारेण भिन्नाः सन्ति, तेषां मूल्यं bm इत्यस्मात् किञ्चित् अधिकं भवति ।
वशीकृतः युवानः लक्ष्यं करोति। ब्राण्डस्य संस्थापकस्य मते ब्राण्ड् १४ तः २० वर्षाणि यावत् आयुषः युवानः लक्ष्यं करोति ये अधुना एव स्वकीया फैशनशैलीं विकसितुं आरब्धाः सन्ति ।
संवाददाता ज्ञातवान् यत् शङ्घाई वूकाङ्ग रोड् भण्डारस्य अनन्तरं चेङ्गडु-नगरस्य पूर्वीय-उपनगरे बीजिंग-नगरस्य सैन्लिटन्-व्यापारमण्डले च ब्राण्डस्य भण्डाराः अक्टोबर्-नवम्बर-मासेषु उद्घाटिताः भविष्यन्ति, अस्य tmall-प्रमुख-भण्डारस्य अपि अस्मिन् वर्षे ऑनलाइन-गमनस्य योजना अस्ति
मॉल-मध्ये नूतनाः ब्राण्ड्-आदयः निरन्तरं दृश्यन्ते ।
महाविद्यालयस्य छात्रः ली हुआ इत्यनेन उक्तं यत् विगतवर्षद्वये स्थानीयाः नूतनाः ट्रेण्डी ब्राण्ड् वर्षाणां अनन्तरं मशरूम इव उद्भूताः, प्रत्येकस्य डिजाइनस्य स्वकीयानि सामर्थ्यानि सन्ति। यदा वस्त्रक्रयणस्य विषयः आगच्छति तदा अहं विशेषतया कस्यचित् ब्राण्ड् कृते न दास्यामि, अपितु उत्पादस्य डिजाइनशैल्यां अधिकं ध्यानं ददामि । अहं चीनीयविपण्ये subdued इत्यस्य उद्घाटने ध्यानं दास्यामि, यदि मम अनुकूलं भवति तर्हि वस्त्रं क्रेतुं चयनं करिष्यामि।
परिवर्तनं अन्वेष्यताम्
द्रुतफैशनब्राण्ड्-संस्थाः वृद्धेः विनिमयरूपेण स्केल-विस्तारस्य उपरि अवलम्बन्ते स्म, परन्तु अधुना ते ब्राण्ड्-स्वरस्य, शॉपिंग-अनुभवस्य च अधिकं समयं यापयन्ति ।
द्रुतफैशनब्राण्ड्-सम्बद्धानां तत्सम्बद्धानां उपायानां मध्ये एकः अधिकानि प्रमुख-भण्डाराणि, इमेज-भण्डाराणि च उद्घाटयितुं शक्यते । उदाहरणार्थं, ए एण्ड एफ गेटवे अवधारणा भण्डारः दक्षिणपश्चिमक्षेत्रे ताइको ली, चेङ्गडु इत्यत्र प्रथमं भण्डारं उद्घाटितवान् नूतनः इमेज अवधारणा भण्डारः "फैशनयुक्त अवकाशदिनानि" इत्यस्मात् प्रेरितः अस्ति तथा च अद्वितीयभण्डारविन्यासस्य अलङ्कारस्य च माध्यमेन उपभोक्तृणां कृते अवकाशसदृशं शॉपिङ्ग् वातावरणं निर्माति .
शङ्घाईनगरस्य नानजिङ्ग् ईस्ट् रोड् इत्यत्र एच् एण्ड एम इत्यस्य प्रमुखभण्डारस्य नवीनीकरणानन्तरं न केवलं मृदुप्रकाशः, अतिसाइजः तलतः छतपर्यन्तं दर्पणैः च सुसज्जितः यत् जनानां चित्रं ग्रहीतुं चेक-इनं च कर्तुं सुलभं भवति, अपितु विश्रामक्षेत्रं बालक्रीडां च योजयति स्थानं।
एच् एण्ड एम सीईओ डैनियल एर्वेर् इत्यनेन उक्तं यत् अस्मिन् वर्षे कम्पनी २५० भण्डाराणां पुनर्निर्माणे अग्रणीः भविष्यति।
उपभोक्तारः uniqlo भण्डारेषु उत्पादाः क्रियन्ते।
यूनिक्लो इत्यनेन निम्नस्तरीयविपण्येषु असन्तोषजनकप्रदर्शनयुक्ताः केचन लघुभण्डाराः, पुरातनभण्डाराः, भण्डाराः च बन्दाः कृताः, चीनदेशस्य प्रथमद्वितीयस्तरीयनगरेषु बृहत्भण्डाराः अपि च प्रमुखभण्डाराः अपि उद्घाटयितुं अधिकं ध्यानं ददाति
उद्योगस्य अन्तःस्थानां मतं यत् यदि द्रुतफैशनब्राण्ड् चीनीयविपण्ये विशिष्टतां प्राप्तुम् इच्छन्ति तर्हि ब्राण्ड् मार्केटिंग् इत्यत्र उत्तमं कार्यं कर्तुं उपभोक्तृभ्यः उत्तमं सेवानुभवं आनयितुं च अतिरिक्तं तेषां उत्पादेषु एव अधिका ऊर्जा अपि स्थापयितव्या।
uniqlo इत्यस्य खिडकीप्रदर्शनस्य डिजाइनं उपभोक्तृणां ध्यानं आकर्षयति ।
उत्पादनवीनीकरणस्य दृष्ट्या द्रुतफैशनब्राण्ड् अपि अनेकपक्षेषु सफलतां अन्विषन्ति । उदाहरणार्थं, uniqlo इत्यनेन शङ्घाई संग्रहालयेन सह मिलित्वा "संग्रहालयस्य नवीनविचाराः सन्ति: कांस्यस्य भावना अस्ति" utme! अनुकूलितसेवाश्रृङ्खलामुद्रणप्रतिमानाः चीनीयसांस्कृतिकनिधिनां धरोहरं आकर्षणं च प्रसारयितुं वाहकरूपेण वस्त्रस्य उपयोगं कुर्वन्ति । zara इत्यनेन अद्यैव घोषितं यत् सः फैशन डिजाइनर stefano pilati इत्यनेन सह सहकार्यश्रृङ्खलां प्रारभ्यते, यस्मिन् पुरुषाणां वस्त्रस्य ५० शैल्याः, महिलानां वस्त्रस्य ३० शैल्याः च, तथैव दर्जनशः बैग्स्, सहायकसामग्री च अक्टोबर्-मासस्य आरम्भे अनावरणं भविष्यति इति अपेक्षा अस्ति
उद्योगस्य अन्तःस्थजनाः वदन्ति यत् अद्यतनयुवकाः वस्त्रसेवने रूपस्य व्यक्तित्वस्य च अभिव्यक्तिं प्रति ध्यानं ददति यदि ते युवानां आवश्यकतां पूरयितुं न शक्नुवन्ति तर्हि ब्राण्ड्-समूहानां निराकरणस्य संकटः भविष्यति, अपि च नूतनाः अत्याधुनिकाः च ब्राण्ड्-पदार्थाः अपि भविष्यन्ति ये | गृह्णीयात्।
(संवाददाता चेन किङ्ग्वेन्/फोटो)
प्रतिवेदन/प्रतिक्रिया