समाचारं

बाजारविनियमनार्थं राज्यप्रशासनं पञ्चानां ब्राण्ड्-वाहन-आपूर्तिकानां कृते कानूनानुसारं एकाधिकार-जोखिमानां स्मरणं करोति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमे वर्षात् अनेके विक्रेतारः विपण्यविनियमनार्थं राज्यप्रशासनं प्रतिवेदितवन्तः यत् नूतन ऊर्जाविपणनस्य प्रभावात्, क्रयकरसमायोजनस्य, वाहनमूल्ययुद्धानां इत्यादीनां कारणानां कारणात् ईंधनवाहनब्राण्डस्य वाहनसप्लायरानाम्, विक्रेतृणां च परिचालनदबावः वर्धितः, and many brand automobile suppliers have अधःप्रवाहवितरकेषु अनुचितप्रतिबन्धान् आरोपयितुं चीनगणराज्यस्य एकाधिकारविरोधी कानूनस्य उल्लङ्घनस्य शङ्का वर्तते।

सत्यापनस्य अनन्तरं अस्माकं देशः दीर्घकालं यावत् एक-ब्राण्ड्-अधिकारस्य आधारेण कार-विक्रय-प्रतिरूपं निर्मितवान् अस्ति, तथा च विक्रेतारः ब्राण्ड्-कार-आपूर्तिकर्तानां उपरि अत्यन्तं निर्भराः सन्ति । उत्पादनं लाभं च निर्वाहयितुम् ब्राण्ड्-वाहन-आपूर्तिकर्ताः प्रायः परिचालन-दबावं अधःप्रवाह-व्यापारिभ्यः स्थानान्तरयन्ति, उपभोक्तृभ्यः च प्रसारयन्ति, येन विपण्य-एकाधिकार-जोखिमाः उत्पद्यन्ते २०२४ तमस्य वर्षस्य जनवरी-मासस्य १८ दिनाङ्के, ब्राण्ड्-कार-आपूर्तिकर्ताभिः अधःप्रवाह-व्यापारिणां उपरि अयुक्तप्रतिबन्धानां इत्यादीनां प्रतिस्पर्धा-विषयाणां समाधानं प्रवर्तयितुं, चीन-गणराज्यस्य एकाधिकार-विरोधी-कानूनस्य अनुसारं, विपण्य-विनियमनार्थं राज्य-प्रशासनं च राज्यपरिषदः एकाधिकारविरोधी तथा अनुचितप्रतिस्पर्धाविरोधी आयोगस्य कार्यालयं एकाधिकारविरोधी “त्रिपत्राणि एकं पत्रं च” प्रणालीं स्थापयितुं राज्यप्रशासनस्य पर्यवेक्षणस्य बाजारसूचना”, जगुआर लैण्डरोवर (चीन) निवेशाय जारीकृता कं, लिमिटेड, ऑडी (चीन) उद्यम प्रबंधन कं, लिमिटेड, फोक्सवैगन (चीन) निवेश कं, लिमिटेड, बीएमडब्ल्यू (चीन) ऑटोमोबाइल व्यापार कं, लिमिटेड और मर्सिडीज-बेंज (चीन) ऑटोमोबाइल बिक्री कं ., ltd. पञ्च ब्राण्ड् कार आपूर्तिकर्ताः व्यक्तिगतरूपेण "स्मरणपत्राणि आग्रहपत्राणि च" प्रेषितवन्तः, तेषां व्यावसायिकसञ्चालनेषु विद्यमानं एकाधिकारजोखिमं सूचयन्, तेषां अनुपालनप्रबन्धनं सुदृढं कर्तुं, विवेकपूर्वकं स्वप्रबन्धनं च कर्तुं आवश्यकम्। पञ्च ब्राण्ड्-वाहन-आपूर्तिकर्तारः अस्मिन् विषये महत् महत्त्वं दत्तवन्तः, सुधार-प्रतिवेदनानि प्रदत्तवन्तः, लक्षित-सुधार-उपायान् च प्रस्तावितवन्तः । २३ जुलै दिनाङ्के विपण्यविनियमनार्थं राज्यप्रशासनेन पञ्चानां ब्राण्ड्-वाहन-आपूर्तिकानां तेषां सुधारणानां विषये व्याख्याः श्रुताः, तेषां सुधारणानि प्रभावीरूपेण कार्यान्वितुं अपेक्षितानि च, तेषां कृते वाहन-विक्रेता-बाजारे निष्पक्ष-प्रतिस्पर्धायाः क्रमं प्रभावीरूपेण निर्वाहयितुम् अपेक्षितम्

वाहन-उद्योगः राष्ट्रिय-अर्थव्यवस्थायाः महत्त्वपूर्णः स्तम्भ-उद्योगः अस्ति, राष्ट्रिय-अर्थव्यवस्थायाः समाजस्य च विकासे महत्त्वपूर्णां भूमिकां निर्वहति । दलस्य केन्द्रीयसमित्या राज्यपरिषद् च बहुषु अवसरेषु वाहनस्य उपभोगं वर्धयितुं, शक्तिशालिनः वाहनदेशस्य निर्माणार्थं च महत्त्वपूर्णानि व्यवस्थानि कृतवन्तः। एषा स्मरणं आग्रहं च शीघ्रमेव वाहनविक्रेताविपण्ये एकाधिकारजोखिमान् निवारयति स्म, वाहनविक्रेताविपण्ये निष्पक्षप्रतिस्पर्धायाः उपभोक्तृणां हितस्य च प्रभावीरूपेण रक्षणं कृतवान्, तथा च घरेलुमागधाविस्तारे अर्थव्यवस्थायाः स्थिरीकरणे च वाहनउपभोगस्य प्रमुखभूमिकायाः ​​अनुकूलः आसीत्