समाचारं

विश्लेषकः - फोक्सवैगन-कम्पनी कारखानानि बन्दं कृत्वा १५,००० तः अधिकानि कार्याणि कटयितुं योजनां करोति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव जेफरीज-विश्लेषकाः अवदन् यत् फोक्सवैगन-कम्पनी अस्मिन् वर्षे कारखानानां बन्दीकरणस्य निर्णयं बाध्यं कर्तुं शक्नोति, येन १५,००० तः अधिकानां परिच्छेदानां मार्गः प्रशस्तः भविष्यति ।

जेफरीजः सोमवासरे फोक्सवैगनस्य कार्यकारीणां टिप्पणीनां उद्धरणं दत्तवान् यत् वाहननिर्माता पर्यवेक्षकमण्डलस्य अनुमोदनं विना उत्पादनसुविधाः बन्दं कर्तुं शक्नोति, येन चतुर्थे त्रैमासिके ४ अरब यूरो (४.४ अरब डॉलर) यावत् प्रावधानं भवितुम् अर्हति।

"सङ्घैः नूतनसौदां प्राप्तुं दबावः अनुभवितव्यः, तथा च vw इत्यस्य अनिवार्यपरिच्छेदं आरोपयितुं क्षमता भविष्यति" इति विश्लेषकाः vw इत्यस्य उत्तर-अमेरिका-देशस्य रोडशो-काले कृतानां टिप्पणीनां उद्धृत्य एकस्मिन् प्रतिवेदने अवदन् "किन्तु संघाः केवलं वेतनविषयेषु प्रहारं कर्तुं शक्नुवन्ति, न तु कारखानानां बन्दीकरणस्य वा परिच्छेदस्य वा कारणात्, यदि उत्तराणि अनुबन्धेन न रक्षन्ति।"

अस्मिन् मासे प्रारम्भे जर्मनीदेशे प्रथमवारं तत्र कारखानानि बन्दं कर्तुं प्रवृत्ताः भवेयुः इति चेतावनी दत्त्वा कम्पनी ३० वर्षाणि पुरातनानि कार्यसंरक्षणं त्यक्तवती। रोजगारगारण्टीसम्झौतेः समाप्तेः निर्णयेन वीडब्ल्यू तथा श्रमप्रतिनिधिनां मध्ये दीर्घकालं यावत् संघर्षः उत्पन्नः । परन्तु वाहननिर्मातृक्षेत्रे छंटनीम् अन्यत्र अपेक्षया कार्यान्वितुं कठिनतरं भवति यतोहि तस्य पर्यवेक्षकमण्डलस्य आसनानां आर्धं श्रमप्रतिनिधिभिः एव भवति तथा च जर्मनीदेशस्य लोअरसैक्सोनीराज्यं यस्य २०% भागाः सन्ति, प्रायः संघसमूहानां पक्षे भवति

जेफरीजः अवदत् यत् वीडब्ल्यू द्वौ त्रीणि संयंत्राणि बन्दं कर्तुं विचारयति, पञ्च जर्मन संयंत्राणि बन्दं कर्तुं विचारयति च। vw प्रबन्धकाः विश्लेषकान् अवदन् यत् यदि प्रतिस्पर्धासुधारार्थं संघैः सह वार्ता असफलतां प्राप्नोति तर्हि तेषां बैकअप योजना नास्ति।