समाचारं

अन्धकारमयस्य कारणेन पर्वतस्य अधः गच्छन् यात्रिकाः मार्गं त्यक्तवन्तः बीजिंग मेन्टौगौ अग्निशामकाः रात्रौ एव ७ जनान् उद्धारितवन्तः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः पेङ्ग जिंगताओ) बीजिंग न्यूजस्य संवाददाता ज्ञातवान् यत् १५ सितम्बर् दिनाङ्के बीजिंगनगरस्य मेन्टौगौ जिला अग्नि उद्धारदलस्य झाइटाङ्ग अग्नि उद्धारस्थानकं द्वौ पर्वत-उद्धार-मिशनौ प्राप्तवान् तथा च ७ यात्रिकान् उद्धारितवान् ये पर्वतेषु नष्टाः आसन्।
अग्नि-उद्धारकर्मचारिणः पर्वतस्य अधः यात्रिकस्य उद्धारं कृतवन्तः । स्रोत: मेन्टौगौ जिला अग्नि बचाव टुकड़ी
१५ सितम्बर् दिनाङ्के १९:४५ वादने झैटाङ्ग-अग्निशामक-स्थानकं नगरीय-अग्निशामक-उद्धार-दलस्य ११९ कमाण्ड्-केन्द्रात् प्रेषणं प्राप्तम् यत्, झाइटाङ्ग-नगरस्य मालन्-ग्रामस्य मालन-वन-खेतस्य समीपे चत्वारः जनाः नष्टाः, फसन्ति च, ते च अत्र सन्ति इति उद्धारस्य तत्कालीन आवश्यकता . प्रेषणं प्राप्त्वा झाइटाङ्ग-अग्निशामक-स्थानकेन शीघ्रमेव १ वाहनम् ७ जनान् च घटनास्थले प्रेषितम् ।
२०:१२ वादने झाइटाङ्ग-अग्निशामक-स्थानकं पर्वतस्य पादे स्थिते सभास्थानम् आगत्य स्थानीयमार्गदर्शकेन सह मिलितवान् । अस्मिन् समये अन्धकारमयः आसीत्, सामान्यतया गन्तुं शक्यस्य काष्ठफलकमार्गस्य भागः जलप्लावनेन प्रक्षालितः इति ज्ञायते २०:१९ वादने ६ अग्नि-उद्धारकर्मचारिणः, १ पुलिसकर्मचारी, १ मार्गदर्शकः च अन्वेषण-उद्धारार्थं सामानं गृहीत्वा पर्वतस्य उपरि गतवन्तः ।
पर्वतस्य उपरि गच्छन् मार्गे उद्धारकाः ज्ञातवन्तः यत् मार्गः ग्रेवल-पूर्णः अस्ति, काष्ठफलकमार्गस्य भागः तिर्यक् भग्नः च अस्ति, येन उद्धाराय सुरक्षा-जोखिमः भवति २०:४३ वादने उद्धारकर्मचारिणः फसितैः जनानां सह पुनः मिलितवन्तः । चतुर्णां फसितानां जनानां मध्ये कश्चन अपि क्षतिग्रस्तः नासीत् ।
२१:१६ वादने उद्धारकाः चतुर्णां फसितानां जनानां पर्वतात् अधः सफलतया अनुसरणं कृतवन्तः ।
तस्मिन् दिने २०:३० वादने झाइटाङ्ग-अग्निशामक-स्थानकेन द्वितीयं पर्वत-उद्धार-प्रेषणं प्राप्तम् । मेन्टौगौ-मण्डलस्य किङ्ग्शुई-नगरस्य होङ्गशुइको-ग्रामे जलाशयस्य ३ किलोमीटर्-पूर्वदिशि स्थिते पर्वतस्य उपरि त्रयः जनाः फसन्ति स्म । फसन्तः त्रयः जनाः मध्याह्ने जियाङ्गशुइहे ग्रामात् पर्वतस्य उपरि गत्वा शुइशिकोउ ग्रामात् पर्वतस्य अधः गन्तुं योजनां कृतवन्तः परन्तु अधः गच्छन् पर्वतस्य विलम्बेन मौसमस्य, नीहारस्य च कारणेन दिशायाः भेदः कठिनः आसीत् तथा च ते फसन्ति स्म।
२२:०६ वादने ६ अग्नि-उद्धारकर्मचारिणः, नील-आकाश-उद्धार-दलस्य ६ सदस्याः च उद्धार-उपकरणं, शीत-रक्षण-सामग्री, उपग्रह-फोन-, चिकित्सा-सामग्री, आपत्कालीन-भोजनं च गृहीत्वा पर्वतस्य उपरि गतवन्तः पर्वतस्य उपरि गच्छन्तीव दृश्यता न्यूना आसीत्, केचन मार्गाः कण्टकैः, तीक्ष्णसानुभिः च सघनतया आच्छादिताः आसन्, येन उद्धारकाणां अन्वेषणाय महती आव्हानानि अभवन्
परदिने २:१४ वादने उद्धारकाः अन्ततः प्रायः ४ घण्टां यावत् आरोहणं कृत्वा फसितानां त्रीन् जनान् प्राप्तवन्तः । प्रश्नोत्तरं ज्ञातं यत् फसितत्रयस्य स्वास्थ्यं सुष्ठु अस्ति, तेषां चोटः अपि नास्ति । ३:३७ वादने उद्धारकाः फसितानां त्रयः जनाः पर्वतात् अधः सफलतया अनुसृताः ।
मेन्टौगौ अग्निशामकविभागः नागरिकान् स्वक्षमतानुसारं पर्वतारोहणं कर्तुं स्मारयति, वन्यपर्वतानां आरोहणं न अनुशंसितं, तेषां कृते अन्धकारात् पूर्वं समये एव पर्वतस्य अधः गन्तव्यम्
सम्पादकः लियू कियान् तथा प्रूफरीडर जिया निंग
प्रतिवेदन/प्रतिक्रिया