समाचारं

विद्युत्चुम्बकीयनिर्गमनं कियत् कठिनम् अस्ति ? uss ford विमानवाहकं ४५ सेकेण्ड् मध्ये वाहक-आधारितं विमानं उड्डीयत किं कठिनता ?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकविमानवाहकानां विकासे विद्युत्चुम्बकीयगुलेलप्रौद्योगिकी महत्त्वपूर्णा सफलता अस्ति । परन्तु अस्य प्रौद्योगिक्याः विकासः सुचारुरूपेण न अभवत् । अतः विद्युत्चुम्बकीयनिर्गमनं कियत् कठिनम् अस्ति ? किं त्वं जानासि ? भवन्तः च जानन्ति यत् अस्य विषये किं कठिनम् अस्ति ? अस्याः प्रौद्योगिक्याः विषये यूएसएस फोर्ड-विमानवाहकः ४५ सेकेण्ड्-मात्रेषु वाहक-आधारितं विमानं उड्डीयत इति वक्तुं अतिशयोक्तिः नास्ति ।

विद्युत्चुम्बकीयगुलेलप्रौद्योगिक्याः मूलं पारम्परिकवाष्पदाबस्य स्थाने विद्युत्चुम्बकीयबलस्य उपयोगः भवति यत् वाहक-आधारितं विमानं शीघ्रं उड्डयनार्थं आवश्यकवेगेन त्वरितुं शक्यते एषा प्रक्रिया सरलं प्रतीयते, परन्तु अस्याः कृते अत्यन्तं जटिलस्य विद्युत्चुम्बकीयप्रणाल्याः समर्थनस्य आवश्यकता भवति ।

विद्युत्चुम्बकीयगुलेलस्य अत्यल्पसमये एव विशालं विद्युत्चुम्बकीयबलं जनयितुं आवश्यकता भवति, तथा च वाहक-आधारितविमानानाम् विभिन्नप्रकारस्य, भारस्य, स्थितिना च सटीकरूपेण समायोजनं करणीयम्, येन विमानं सुचारुतया उड्डीयतुं शक्नोति इति सुनिश्चितं भवति

सर्वप्रथमं विद्युत्चुम्बकीयनिर्गमनप्रणाल्याः अत्यन्तं उच्चशक्तिनिर्गमस्य आवश्यकता भवति । अनुमानं भवति यत् वाहक-आधारित-विमानस्य एकस्य निष्कासनस्य ऊर्जायाः आवश्यकता प्रायः १०० मेगावाट् यावत् भवति, यत् लघु-विद्युत्-स्थानकस्य उत्पादनस्य बराबरम् अस्ति अल्पकाले एव एतावता विशालमात्रायां ऊर्जायाः स्थिररूपेण उत्पादनं कृत्वा वाहक-आधारित-विमानं प्रति सटीकरूपेण स्थानान्तरणं कथं करणीयम् इति विद्युत्-चुम्बकीय-गुलेल-प्रौद्योगिक्याः प्राथमिक-कठिनतासु अन्यतमम् अस्ति