समाचारं

रूस-युक्रेन, भारत-पाकिस्तान, प्यालेस्टाइन-इजरायल... युद्धं वा शान्तिः? अनेकपक्षेभ्यः बीजिंगस्य नवीनतमाः वक्तव्याः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासस्य सुवर्णशरदऋतौ बीजिंगनगरे आकाशः उच्चः, मेघाः च स्पष्टाः, वायुः च स्फूर्तिदायकः भवति । सितम्बर् १२ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं चीनीयसैन्यविज्ञानसङ्घस्य, अन्तर्राष्ट्रीयरणनीतिकअध्ययनस्य च चीनसङ्घस्य प्रायोजितस्य ११ तमे बीजिंग-जियाङ्गशान्-मञ्चस्य आयोजनं बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे शतशः देशानाम् आधिकारिक-प्रतिनिधिमण्डलानां १८००-तमेभ्यः अधिकेभ्यः अतिथिभ्यः अभवत् तथा अन्तर्राष्ट्रीयसंस्थाः मञ्चे उपस्थिताः आसन्।
01
शिरसा विग्रहस्य सम्मुखीभवनं "विधानम्" इति।
अस्य मञ्चस्य विषयः "एकत्र शान्तिनिर्माणं भविष्यस्य साझेदारी च" इति, यदा भवन्तः दृश्ये सन्ति तदा भवन्तः पश्यन्ति यत् न केवलं शान्तिपूर्णाः आदानप्रदानाः, अपितु दृष्टिकोणानां टकरावः अपि भवन्ति
समानतायाः, मुक्ततायाः, सहिष्णुतायाः, परस्परशिक्षणस्य च अस्मिन् संवादमञ्चे सर्वे पक्षाः दुर्लभाः एव विग्रहान् समस्यान् च परिहरन्ति, परन्तु मुक्ताः इमान्दाराः च भवन्ति, मतभेदानाम् आरक्षणं कुर्वन्तः सामान्यभूमिं अन्वेष्टुं प्रक्रियायां प्रज्ञां सङ्गृह्य सहमतिम् अन्विष्यन्ते
११ तमे बीजिंग क्षियाङ्गशान् मञ्चस्य विषयपुष्पशय्या। चित्र/चीन समाचार सेवा
यथा, उच्चस्तरीयसाक्षात्कारात् आरभ्य समूहसमागमपर्यन्तं विभिन्नदेशेभ्यः अतिथयः रूस-युक्रेन-भारत-पाकिस्तान-प्यालेस्टाइन-इजरायल-इत्यादीनां उष्णसङ्घर्षानाम् उल्लेखं बहुवारं कृतवन्तः
रूसस्य उपरक्षामन्त्री जनरल् फोमिन् इत्यनेन उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षः अन्तर्राष्ट्रीय-तनावानां प्रमुखः स्रोतः अस्ति, अमेरिका-देशेन च द्वन्द्वस्य शान्तिपूर्ण-निराकरणं बाधितं जातम्। सिङ्गापुरस्य विद्वांसः अपि अवदन् यत् अमेरिकादेशेन यत् कृतं तत् "बहवः देशाः दुःखिताः अभवन्" ।
पाकिस्तानस्य संयुक्तप्रमुखस्य अध्यक्षः जनरल् साहिरः भारत-पाकिस्तानयोः मध्ये कश्मीर-विवादस्य तत्कालं समाधानं करणीयम् इति दर्शितवान्, परमाणुशक्तयोः मध्ये दुर्गणनायाः खतरा अपि परिहर्तव्यः इति।
युक्रेनदेशस्य पूर्वः प्रथमः उपविदेशमन्त्री चार्ली इत्यस्य मतं यत् रूस-युक्रेन-योः मध्ये द्वन्द्वस्य समाप्त्यर्थं एकमात्रः सम्भवः उपायः अस्ति यत् शत्रुतां निवर्तयितुं, युद्धविराम-तन्त्रं स्थापयितुं, कूटनीतिकवार्तायां भूमिकां निर्वहन्तु इति च
चीनस्य विदेशकार्याणां उपमन्त्री चेन् क्षियाओडोङ्ग् इत्यनेन दर्शितं यत् चीनदेशः सक्रियरूपेण हॉट-स्पॉट्-विषयाणां समुचित-निराकरणं प्रवर्धयति, सर्वेषां देशानाम् वैध-सुरक्षा-चिन्तानां विषये ध्यानं दातुं महत्त्वस्य वकालतम् करोति, तथा च संवाद-माध्यमेन विवादानाम् शान्तिपूर्ण-निराकरणस्य वकालतम् करोति तथा च परामर्शः ।
अन्तर्राष्ट्रीयसङ्घर्षाणां सामना कर्तुं बीजिंग-झियाङ्गशान-मञ्चस्य कार्यसूचीनिर्धारणस्य विषये अजरबैजान-सैन्यप्रतिनिधिः जाब्रालोवः तस्य वर्णनं कृतवान् यत् “यदि वयं शान्तिपूर्णं अन्तर्राष्ट्रीयसुरक्षाव्यवस्थां स्थापयितुम् इच्छामः तर्हि सर्वेभ्यः शान्तिविषये चर्चां कर्तुं अवसरं दातव्यम्” इति
युद्धस्य अनुभवं कृतवान् अयं दिग्गजः अवदत् यत् युद्धेन बहवः युवानः प्राणाः क्षीणाः भविष्यन्ति, सर्वोत्तमः उपायः च यथाशीघ्रं द्वन्द्वस्य समाधानं करणीयम् इति पाश्चात्त्यदेशाः युद्धे "रुचिं" धारयन्ति इति अपि सः दर्शितवान् यतः ते शस्त्रविक्रयेण लाभं प्राप्तुं शक्नुवन्ति ।
02
चीनदेशस्य शान्तिपूर्णविकासः विश्वस्य कृते आशीर्वादः अस्ति
"अनिष्कपटता" इत्यस्य अतिरिक्तं, अन्यत् गहनं धारणा यत् अयं बीजिंग-जियाङ्गशान्-मञ्चः संवाददातृभ्यः आनयत्, तत् अस्ति यत् अनेकेषां विदेशीय-अतिथिनां वचनात्, न्यायस्य निर्वाहार्थं वैश्विक-सुशासनस्य च प्रचारार्थं चीनस्य उत्तरदायित्वं यथार्थतया अनुभूयते, तथैव अपेक्षाः अपि यत् चीनस्य विषये विभिन्नाः देशाः उत्सुकाः अपेक्षाः स्थापयन्ति।
फिजी-सशस्त्रसेनायाः सेनापतिः मेजर जनरल् कालोनिवे स्वभाषणे स्पष्टतया अवदत् यत् चीन-अमेरिका-देशयोः उत्तमसम्बन्धेन दक्षिणप्रशान्तक्षेत्रस्य विकासस्य सम्भावनाः उज्ज्वलाः भविष्यन्ति |.
एशिया-प्रशान्त-देशे नूतन-सुरक्षा-तन्त्रस्य निर्माणस्य विषये वदन् इन्डोनेशिया-देशस्य विद्वांसः आसियान-देशस्य प्रमुखशक्तयोः मध्ये सुकुमार-स्थितिं, चीन-देशस्य अधिका भूमिकां निर्वहतु इति इच्छां च व्यङ्ग्यरूपेण अभिव्यक्तवन्तः यत्, "अमेरिकादेशः दूरम् अस्ति, परन्तु अमेरिका-देशः अस्ति" इति सर्वदा अत्र आसीत्” इति ।
सिङ्गापुरस्य विद्वांसः स्पष्टं कृतवन्तः यत् चीन-अमेरिका-देशयोः कृते द्वन्द्वं परिहरितुं सर्वेषां हिताय वर्तते, चीन-अमेरिका-देशयोः सहकार्यं, कृत्रिम-बुद्धि-प्रौद्योगिक्याः इत्यादिषु लघुपक्षेषु अपि, विश्वे सकारात्मकं प्रभावं जनयिष्यति | .
अस्मिन् विषये चीनीयसैन्यविद्वान् नी शुआङ्ग्लै चीनस्य स्थितिं त्रिषु वाक्येषु व्याख्यातवान् प्रथमं चीनदेशः शान्तिपूर्णविकासस्य पालनम् करोति एशिया-प्रशान्तसागरे सुरक्षायाः दृढः रक्षकः च अस्ति। द्वितीयं, चीनदेशः संयुक्तसहकार्यस्य आग्रहं करोति, सर्वेषां देशानाम् सुरक्षाचिन्तानां सम्मानं च करोति। तृतीयम्, एशिया-प्रशांत-देशस्य सर्वे देशाः मिलित्वा द्वन्द्व-भेदानाम् प्रबन्धनार्थं, तलरेखायां लम्बितुं, उच्चतर-लक्ष्याणि च अनुसृत्य कार्यं कुर्वन्तु |.
सः अपि दर्शितवान् यत् चीनस्य शान्तिपूर्णविकासमार्गस्य अविचलः अनुसरणं एशिया-प्रशांत-देशस्य सुरक्षा-स्थितिं निर्वाहयितुम् अनिश्चिततायाः सामना कर्तुं च बृहत्तमः निर्णायकः कारकः अस्ति |.
03
समीपस्थेषु क्षेत्रेषु शान्तिं समृद्धिं च आनयन्तु
शान्तिस्य बहुमूल्यं, कठिनतया प्राप्तं च स्वभावं वदन् चीनदेशस्य पूर्वविदेशोपमन्त्री फू यिङ्ग् इत्ययं अत्यन्तं भावुकः आसीत् ।
"आसियान-एशिया-प्रशांत-सुरक्षा-वास्तुकला" इति समूह-समागमे १९९२ तमे वर्षे कम्बोडिया-देशे प्रथमवारं आगमनं स्मरणं कृत्वा सा अवदत् यत् विनाशात् आरभ्य आर्थिक-समृद्धि-जीवन्ततापर्यन्तं कम्बोडिया-देशस्य विकासाय अपि च क्षेत्रस्य अपि शान्तिपूर्णवातावरणस्य लाभः अभवत्
फू यिंग् इत्यनेन उक्तं यत् विगत ३० वर्षेषु आसियानस्य सकलराष्ट्रीयउत्पादस्य वृद्धिः ७.६ गुणा अभवत्, यत् वैश्विक आर्थिकवृद्धेः द्विगुणाधिकम् अस्ति। सर्वेषां देशानाम् जनाः युद्धात्, अशान्तितः च मुक्ताः भूत्वा अर्थव्यवस्थायाः विकासे, स्वजीवनस्य सुधारणे च एकाग्रतां स्थापयितुं शक्नुवन्ति ।
सिङ्गापुरस्य विद्वान् कै चेङ्ग्गुओ इत्यस्य मनसि अपि तथैव भवति । एशिया-प्रशांत-देशे शान्ति-कारणे चीन-देशस्य अतीव रचनात्मका भूमिका अस्ति इति सः दर्शितवान् । चीनस्य प्रयत्नस्य कारणेन दक्षिणपूर्व एशियायां ३० वर्षाणाम् अधिकं कालात् शान्तिः आनयत्, अस्मिन् क्षेत्रे द्रुतगत्या आर्थिकवृद्धेः परिस्थितयः च निर्मिताः
न केवलं आसियान-देशः, एकः कट्टरः मित्रः सर्वमौसम-रणनीतिक-साझेदारः च इति नाम्ना पाकिस्तानस्य चीनस्य "उत्तम-परिसर-सुरक्षा, समृद्धिः च" इति विदेशनीत्याः अपि बहु लाभः अभवत्
चीनसमाचारसेवायाः साक्षात्कारे पाकिस्तानीविद्वान् तारिन् चीन-पाकिस्तान-आर्थिकगलियारस्य प्रशंसाम् अकरोत् यत् देशस्य कृते "विकासस्य द्वारं उद्घाटयति" तथा च स्थानीय अर्थव्यवस्थायां जनानां जीवने च "प्रचण्डं परिवर्तनं" आनयिष्यति।
जनरल साहिरः भाषणं कृतवान्। चित्र/चीन समाचार सेवा
जनरल् साहिरः अपि अवदत् यत् चीन-पाकिस्तान-मैत्री "पर्वतानां अपेक्षया अधिका, जलात् गभीरा, रक्तापेक्षया च घनीभूता" इति दक्षिण एशियायाः कृते ।
समानाभिलाषाः पर्वतसमुद्राः दूरं न भवेयुः । एतेषु आव्हानात्मकेषु कालेषु समाधानं एकता एव। यथा चीनीयसैन्यविद्वान् मेङ्ग क्षियाङ्गकिङ्ग् इत्यनेन उक्तं यत् यद्यपि एकस्मात् संवादमञ्चेन सर्वेषां सुरक्षाविषयाणां समाधानं कर्तुं न शक्यते तथापि न्यूनातिन्यूनम् एतादृशस्य मञ्चस्य माध्यमेन परस्परं अवगमनं संचारं च सुदृढं कर्तुं शक्यते, सामरिकविषयेषु अधिकसामान्यसमझौताः प्राप्तुं शक्यन्ते, नूतनाः विषयाः च प्राप्तुं शक्यन्ते सुरक्षासहकार्यतन्त्रस्य विषये चर्चा भवति, बीजिंग-झियाङ्गशान-मञ्चेन एतेषु पक्षेषु अनिवार्यभूमिका निर्वहति।
प्रतिवेदन/प्रतिक्रिया