समाचारं

यूएई विदेशमन्त्री : यावत् "प्यालेस्टिनीराज्यस्य स्थापना न भवति" तावत् "गाजादेशस्य युद्धोत्तरयोजनायाः" समर्थनं नकारयति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १५ सितम्बर् दिनाङ्के वृत्तान्तः कतार-अलजजीरा-जालस्थले १४ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संयुक्त अरब-अमीरात्-देशेन उक्तं यत् यावत् प्यालेस्टिनी-राज्यस्य स्थापना न भवति तावत् इजरायलस्य गाजा-देशस्य “युद्धोत्तर-योजनायाः समर्थनं न करिष्यति इति
यूएई-देशस्य विदेशमन्त्री अब्दुल्लाह बिन् जायद् अल नह्यान् सामाजिकमञ्चे पोस्ट् कृतवान्
समाचारानुसारम् अस्मिन् वर्षे मेमासे इजरायल्-प्रधानमन्त्री नेतन्याहू-महोदयेन गाजा-देशस्य युद्धोत्तर-योजनायाः घोषणां ऑनलाइन-रूपेण कृता, यत् एकवारं योजना कार्यान्वितं जातं चेत् प्यालेस्टिनी-देशिनः “अप्रतिम-समृद्धिं प्राप्नुयुः” इति योजनायां बन्दरगाहेषु निवेशः, सौरऊर्जा, विद्युत्कारनिर्माणं, नवआविष्कृतगाजागैसक्षेत्रेभ्यः लाभः च अन्तर्भवति । मार्गचित्रे उक्तं यत् गाजादेशे प्यालेस्टिनीजनाः अस्याः योजनायाः अन्तर्गतं इजरायलकब्जायाः अधीनं जीविष्यन्ति, यस्य निरीक्षणं संयुक्त अरब अमीरात्, सऊदी अरब, मिस्र, बहरीन्, जॉर्डन्, मोरक्को इत्यादीनां अरबराज्यानां गठबन्धनेन क्रियते।
तस्य प्रतिक्रियारूपेण यूएई-देशस्य विदेशमन्त्री नेतन्याहू इत्यस्य उपरि आक्षेपं कृतवान् यत् तस्य "एतत् कदमम् अथवा तत्सदृशानि उपायानि कर्तुं कानूनी अधिकारस्य अभावः अस्ति" तथा च स्पष्टं कृतवान् यत् गाजा-देशस्य युद्धोत्तरयोजनासु यूएई-देशेन सह परामर्शः न कृतः इति
यूएई-देशस्य विदेशमन्त्रालयस्य वक्तव्ये उक्तं यत्, यूएई-देशः गाजा-पट्टिकायां इजरायलस्य उपस्थितेः बहानानि प्रदातुं उद्दिश्य कस्यापि योजनायां भागं ग्रहीतुं नकारयति
वक्तव्ये इदमपि उक्तं यत्, "यदि भ्रातृप्यालेस्टिनीजनानाम् आशाभिः आकांक्षैः च अनुरूपं प्यालेस्टिनीसर्वकारं निर्मितं भवति, तस्य अखण्डता, क्षमता, स्वातन्त्र्यं च भवति तर्हि यूएई अस्य सर्वकारस्य सर्वप्रकारस्य समर्थनं दातुं पूर्णतया सज्जः भविष्यति। " (संकलित) /लिउ जिओयान)
प्रतिवेदन/प्रतिक्रिया