समाचारं

फिलिपिन्स, जापान, दक्षिणकोरिया च एजेण्ट्-रूपेण कार्यं कुर्वन्ति, अमेरिका-पश्चिमयोः च गुप्तजालानि सन्ति—exclusive reference

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा युक्रेनदेशस्य युद्धं गाजायुद्धं च नियन्त्रणात् बहिः भवति, यदा च यूरोप-अमेरिका-देशयोः अर्थव्यवस्थाः महङ्गानि क्षतिग्रस्ताः भवन्ति तदा पाश्चात्यसमाजः स्वस्य अन्तः विदीर्णः भवति, वर्गसङ्घर्षाः, जातीयसङ्घर्षाः च ऐतिहासिकशिखरेषु उन्नताः भवन्ति एशिया-देशस्य अस्मिन् विषये अत्यन्तं सतर्कतायाः आवश्यकता वर्तते यत् यूरोप-अमेरिका-देशयोः पूर्वदिशि क्लेशान् प्रेषयितुं एशिया-देशस्य कठिनतया प्राप्तस्य शान्ति-आर्थिक-समृद्धेः च नाशः न भवति |.
एशियादेशः कदाचित् युद्धभूमिः आसीत् इति एशियादेशिनः कदापि न विस्मरिष्यन्ति । परन्तु अत्र अन्तिमेषु दशकेषु प्रमुखाः युद्धाः न अभवन्, दशकैः शान्तिः अपि विजयी अभवत् । अद्यत्वे यूरोपदेशः प्रथमविश्वयुद्धद्वितीयविश्वयुद्धयोः दुःखदघटनानां शापं निरन्तरं कुर्वन् अस्ति, युद्धं च निरन्तरं वर्तते । युक्रेनदेशे युद्धं वर्षद्वयाधिकं यावत् प्रचलति, उभयपक्षेभ्यः महती क्षतिः अभवत् तथापि युद्धस्य परिमाणं अद्यापि विस्तारितं वर्तते, एतावता शान्तिस्य कोऽपि लक्षणं नास्ति यदि स्थितिः वर्धते तर्हि परमाणुयुद्धस्य भंवरमध्ये अपि पतति । गाजा-देशस्य युद्धम् अपि रक्तपातेन परिपूर्णम् अस्ति, असममितयुद्धम्, अन्धकारसुरङ्गे अन्तं द्रष्टुं कठिनम् अस्ति ।
एशियानि वर्तमानशान्तिं आलिंगयन्ति, युद्धानि कुर्वतां अज्ञानं वर्चस्वं च दुःखयन्ति, एशियादेशं प्रति पूर्वदिशि विस्तारं कर्तुं नाटो-संस्थायाः अद्यतनप्रस्तावस्य विषये अतीव सावधानाः सन्ति अमेरिकन-यूरोपीय-युद्धपोतानां उत्तेजकव्यवहारस्य पृष्ठतः शीतयुद्धस्य आधिपत्यस्य विस्तारः अस्ति यदि भवान् सावधानः न भवति तर्हि भवतः बन्दुकाः विस्फोटिताः भविष्यन्ति, यूरोपे युद्धं एशियादेशं प्रति प्रसृतं भविष्यति।
एशियानि जनाः अतीव संवेदनशीलाः, युद्धविमुखाः च सन्ति । द्वितीयविश्वयुद्धस्य अनन्तरं प्रमुखाः युद्धाः एशियादेशे, अमेरिकादेशे च शान्तियुक्ताः, आर्थिकदृष्ट्या च समृद्धाः आसन् । कोरियायुद्धं वियतनामयुद्धं च एशियादेशिनः कृते दुःस्वप्नानि आसन् । तदनन्तरं एशिया शान्तिपूर्णं समृद्धं च एशियां प्रति अग्रे गन्तुं लक्ष्यं कृत्वा व्यापक आर्थिकनिर्माणं प्रति अगच्छत् ।
चीनस्य सुधारस्य, उद्घाटनस्य, शान्तिस्य च लाभांशस्य कारणात् एतत् । १९८० तमे दशके अद्यपर्यन्तं श्रम-प्रधानं "आपूर्ति-सामग्रीभिः सह प्रसंस्करणम्" इत्यस्मात् आरभ्य "पक्षिणां कृते पञ्जरं रिक्तं कर्तुं" यावत् प्रायः ४० वर्षाणि यावत् पुनरावर्तनीयानि अद्यतनानि, चीनदेशः विश्वस्य सशक्ततमः औद्योगिकदेशः अभवत्, आसियानस्य आर्थिकवृद्धेः दरः अपि निरन्तरं भवति rise चीन-आसियान-देशयोः व्यापारस्य परिमाणं अपि ऐतिहासिक-अभिलेखान् भङ्गं कृतवान् । जापान-दक्षिणकोरिया-देशयोः अर्थव्यवस्थाः निरन्तरं नवीनतां कुर्वन्ति यद्यपि तेषां प्रतिव्यक्तिं सकलघरेलूत्पादं (gdp) विश्वस्य विकसितदेशेषु स्थानं प्राप्तवान्
अधुना यूरोपदेशः अमेरिका च शासनप्रतिगमनस्य संकटे स्तः । नवउदारवादस्य प्रभावेण सर्वकारः सर्वविध-अराजकतायां प्रवृत्तः अस्ति । अमेरिकादेशस्य केचन राज्याः ९५० डॉलरात् अधिकं न चोरीं अपराधं मन्यन्ते, अभियोजकाः अपि अभियोगं कर्तुं न शक्नुवन्ति, ते मादकद्रव्यव्यापारिणः अपि अनुमोदयन्ति, येन समाजे गभीरा अराजकता, दरारः च भवन्ति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​स्तम्भलेखिका पामेला पौल् अद्यैव लिखितवती यत् न्यूयॉर्क-नगरस्य मेट्रो-बस-यानेषु भाडा-चोरी-दरः उच्छ्रितः अस्ति, उत्तरस्य भागः प्रायः अर्धं भवति, पूर्वस्य च षष्ठभागः भवति, भित्तिचित्रं सर्वत्र अस्ति, ददाति जनाः अव्यवस्थायाः भावः । सा विशेषतया १९९० तमे दशके आरम्भं त्यजति, यदा न्यूयॉर्कनगरे अपराधस्य विषये शून्यसहिष्णुतायाः दृष्टिकोणः स्वीकृतः, यस्य परिणामेण सुरक्षासुधारः अभवत् । अद्यत्वे शासनस्य महती पश्चात्तापः अभवत् ।
वस्तुतः यूरोपदेशस्य स्थितिः अपि एतादृशी एव अस्ति । पेरिस् मेट्रो-याने भाडा-चोरी-दराः न्यूयॉर्क-नगरस्य इव अधिकाः सन्ति । लण्डन्-नगरस्य अधः भूमिः अपि पुरातनः, समये, मलिनः च इति कुख्यातः अस्ति, मेट्रोस्थानकेषु परितः च मोबाईल-फोन-चोरी अधिकाधिकं प्रचलति पाश्चात्यसमाजेषु असुरक्षा निरन्तरसमस्या अभवत्, तस्य पृष्ठतः महङ्गानि कारणेन मध्यमवर्गस्य, निम्नमध्यमवर्गस्य च वृद्धिः, शासनव्यवस्था च आलस्यं जातम् जीवनस्य क्षीणता अभवत्।
एतस्य वैश्विकभूराजनीत्यां गहनः प्रभावः भवति । चिरकालात् पश्चिमदेशः एशिया-देशं श्रेष्ठदृष्ट्या दृष्ट्वा चीन-सिङ्गापुर-इत्यादीनां एशिया-देशान् द्वितीयश्रेणी-देशान् मन्यते । परन्तु जनमतस्य दृष्ट्या तद्विपरीतम् चीन-सिङ्गापुर-देशयोः नेतारणाम् समर्थनं यूरोप-अमेरिका-देशयोः अपेक्षया बहु अधिकम् अस्ति, यतोहि सर्वकारीयविभागाः अनेकेषां आन्तरिकविनियमानाम्, चेक-बैलेन्स-सञ्चारस्य च सम्मुखीभवन्ति, दीर्घकालीन-स्थूलाः च सन्ति -हालेषु वर्षेषु पश्चिमस्य व्यर्थं एकरसं च व्यवहारं परिहरितुं योजना।
कूटनीतिः आन्तरिककार्याणां विस्तारः इति कारणतः यूरोपः अमेरिका च कूटनीतिक्षेत्रे अव्यवस्थितौ स्तः, केवलं अल्पकालीनराजनैतिकलाभं कथं लभ्यते इति पश्यन्ति यथा, ट्रम्पः स्वस्य कार्यकाले चीनदेशे व्यापारशुल्कं महत्त्वपूर्णतया वर्धितवान्, येन अमेरिकादेशे मूल्यवृद्धिः अभवत्, परन्तु एकदा बाइडेन् इत्यनेन अस्य विरोधः कृतः, परन्तु निर्वाचितस्य अनन्तरं सः अद्यापि "विशेषनियमानाम् अनुसरणं कृतवान्" यत् तेषां आक्रमणं न भवति लोकप्रियशक्तयः फलतः अमेरिकादेशे मूल्यानि यथा यथा अधिकं वर्धन्ते तथा तथा सामान्यजनाः दुःखं प्राप्नुयुः।
एशियानिकानां दृष्ट्या एतत् सर्वं वैचारिकहानिः एव। एशियानि चिरकालात् स्वयमेव अतिक्रान्ताः, पृथिव्याः अधः सन्ति, तथ्यतः सत्यं अन्विषन्ति, स्वजनस्य हिताय प्रयतन्ते च ते सर्वदा सतर्काः भवेयुः, युद्धस्य प्रलोभनस्य संकटं च तिरस्कुर्वन्ति
परन्तु यूरोप-अमेरिका-देशयोः खतरनाका प्रवृत्तिः युक्रेन-गाजा-देशयोः विलम्बेन असमाधानेन च युद्धे निहितं भवति, यत् वाशिङ्गटन-नाटो-देशयोः नीतिनिर्मातृभ्यः आन्तरिक-सङ्घर्षाणां समाधानार्थं युद्धं प्रक्षिप्तुं प्रेरयितुं शक्नोति ऐतिहासिकदृष्ट्या एषा सामान्या रणनीतिः अस्ति, आन्तरिकविदारणानां निवारणाय बाह्ययुद्धं करणीयम् ।
अमेरिका, नाटो च जापानं, दक्षिणकोरियां, फिलिपिन्सं च सर्वत्र उपद्रवं प्रेरयितुं एजेण्ट्-रूपेण अन्विषन्ति, यत् यूरोप-अमेरिका-देशयोः पूर्वदिशि क्लेशान् प्रेषयितुं सदृशम् अस्ति |. एशियाई शताब्द्याः आगमनस्य अर्थः अस्ति यत् अस्माभिः शान्तिं पालनीयं, युद्धस्य अगाधं न आकृष्टाः भवेयुः विशेषतः परमाणुयुद्धस्य गुप्तजालस्य सम्मुखे अस्माभिः तत् हल्केन न ग्रहीतव्यम् |. एशिया-जगति शान्तिपूर्णविकासः सर्वोच्चप्राथमिकता अस्ति । चीनस्य शान्तिपूर्णः उदयः एशियादेशे शान्तिपूर्णशताब्दस्य मार्गं प्रशस्तं कर्तुं वर्तते।
अयं लेखः हाङ्गकाङ्गस्य "एशिया साप्ताहिकपत्रेण" सितम्बरमासस्य १६ दिनाङ्के प्रकाशितः ।मूलतः अस्य शीर्षकं आसीत् "एशियादेशं प्रति पूर्वदिशि प्रवहन्तः यूरोपदेशात् अमेरिकादेशात् च क्लेशात् सावधानाः भवन्तु" इति
प्रतिवेदन/प्रतिक्रिया