समाचारं

लिन् शिडोङ्गस्य “१९ वर्षीयः युवा नास्ति” इति चलच्चित्रं प्रेक्षकान् हसितवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:22

चीनयुवा दैनिकस्य अनुसारम् : १५ सितम्बर् दिनाङ्के सायं २०२४ तमस्य वर्षस्य डब्ल्यूटीटी मकाऊ चॅम्पियनशिपस्य पुरुषाणां एकलक्रीडायाः अन्तिमपक्षे लिन् शिडोङ्गः जर्मन-क्रीडकं किउ डाङ्गं ४:० इति समये पराजितवान्, सफलतया चॅम्पियनशिपं च प्राप्तवान्! पूर्वस्मिन् महिलानां एकलक्रीडायां सन यिङ्ग्शा वाङ्ग यिडी इत्यस्याः ४:२ इति क्रमेण पराजय्य महिलानां एकलक्रीडायाः विजेतृत्वं प्राप्तवती । चॅम्पियनशिपं जित्वा लिन् शिडोङ्गः पृष्टः यत् "वयं जानीमः यत् शिडोङ्गः वस्तुतः अतीव युवा अस्ति, केवलं १९ वर्षीयः अस्ति। युवकत्वेन अद्य रात्रौ भवन्तः कथं उत्सवं करिष्यन्ति?" , किम्?" एतत् वाक्यं समग्रं प्रेक्षकं हसितवान्।

शाङ्ग्वान् न्यूजस्य अनुसारम् : अल्माटीनगरे पूर्वविरामस्य तुलने लिन् शिडोङ्गस्य विश्वासः आसीत् यत् अस्य विरामस्य परिणामाः अपेक्षां पूर्णतया अतिक्रान्ताः "अन्तिमपक्षे प्रवेशं कृत्वा चॅम्पियनशिपं जितुम् अहं न अपेक्षितवान्। अहं अपेक्षितापेक्षया उत्तमं क्रीडितवान्। परन्तु प्राप्तेः ।" the award यदा भवन्तः मञ्चात् अवतरन्ति तदा भवन्तः सर्वं आद्यतः आरभन्ते, अद्यापि भवन्तः अग्रिमक्रीडायाः विषये चिन्तयितुं अर्हन्ति” इति । लिन् शिडोङ्ग् "लिटिल् फैट्" इति नाम्ना प्रसिद्धः अस्ति, तस्य क्रीडाशैली च फैन् झेडोङ्ग् इत्यस्य सदृशी किञ्चित् अस्ति । एकस्य युवानस्य खिलाडयः उद्भवः राष्ट्रिय-टेबल-टेनिस्-दलस्य कृते महान् समाचारः अस्ति तथा च चीनीय-पुरुषस्य टेबल-टेनिस्-दलस्य लॉस-एन्जल्स-ओलम्पिक-चक्रे पुरातन-नव-क्रीडकानां मध्ये संक्रमणं सफलतया सम्पन्नं कर्तुं साहाय्यं करिष्यति |. भविष्ये लिन् शिडोङ्गस्य प्रतीक्षायां अधिकानि आव्हानानि सन्ति।

स्रोतः - सिन्हुआ न्यूज एजेन्सी

नेटिजनः टिप्पणीं कृतवान् यत् “मम माता च अहं च उच्चैः हसितवन्तौ।”

व्यापक सिन्हुआ समाचार एजेन्सी, चीन युवा दैनिक, शांगगुआन समाचार, नेटिजन टिप्पणियाँ, आदि।

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया