समाचारं

चीनदेशस्य त्रिजनीयबास्केटबॉल-अण्डर-२३ महिलादलेन विश्वकप-कांस्यपदकं प्राप्तम्, अण्डर-२३ पुरुषदलस्य षष्ठस्थानं च

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये १५ सितम्बर् दिनाङ्के सायं २०२४ तमस्य वर्षस्य फीबा-बास्केटबॉल-अण्डर-२३ विश्वकपस्य समाप्तिः मंगोलिया-राजधानी उलान्बातार-नगरे अभवत् । चीनदेशस्य त्रिव्यक्तियुक्तं बास्केटबॉल-अण्डर-२३ राष्ट्रिय-महिलादलं, यत् झाङ्ग-जियानपिङ्ग्, हू-डुओलिंग्, वाङ्ग-झिन्यु, सन-फेङ्गी-इत्यनेन सह निर्मितम्, कांस्यपदक-क्रीडायां जर्मन-दलं २०-१६ इति स्कोरेन पराजितवान्, अस्मिन् अण्डर-२३ विश्वकप-क्रीडायां तृतीयस्थानं प्राप्तवान् च चीनदेशस्य त्रिव्यक्तियुक्तं बास्केटबॉल-अण्डर-२३ राष्ट्रियपुरुषदलं मा डायन्चेङ्ग्, लियू किआन्हाओ, झाङ्ग वेई, हान शिहाओ च इत्यनेन निर्मितं षष्ठं स्थानं प्राप्तवान् ।
२०२४ तमे वर्षे फीबा-क्लबः अस्मिन् वर्षे फीबा-अण्डर-२३ विश्वकप-क्रीडायाः योग्यता-प्रतियोगितारूपेण अण्डर-२१, अण्डर-२३ राष्ट्रियलीगयोः उपयोगं करिष्यति । जूनमासात् आरभ्य विश्वस्य १३ भिन्न-भिन्न-प्रतियोगिता-क्षेत्रेषु अण्डर-२३, अण्डर-२१-राष्ट्रीय-लीग-क्रीडाः प्रत्येकस्मिन् स्पर्धायां सर्वाधिकं सञ्चित-अङ्कं प्राप्तं दलं २०२४-अण्डर-२३ विश्वकप-क्रीडायाः कृते प्रत्यक्षतया योग्यतां प्राप्स्यति आतिथ्यं मंगोलिया-पुरुष-महिला-दलानि, तथैव रक्षक-विजेता अमेरिकी-पुरुष-दलं, नेदरलैण्ड्-महिला-दलं च स्वयमेव योग्यतां प्राप्नुवन्ति शेषस्थानानि अन्तिमराष्ट्रीयलीगस्थानस्य आधारेण आवंटितानि भविष्यन्ति। अन्ते विश्वस्य २० पुरुषाणां महिलानां च u23 राष्ट्रियदलानां विश्वकपस्य टिकटं प्राप्तम् । समूहपदे २० पुरुष-महिला-दलानि समूहस्य अन्तः एकस्य गोल-रोबिन्-कृते ४ समूहेषु विभक्ताः आसन् समूह-चरणस्य शीर्ष-दलद्वयं यावत् अन्तिम-विजेता न निर्धारितं तावत् क्वार्टर्-फायनल्-पर्यन्तं गतवन्तौ
चीनदेशस्य त्रिव्यक्तियुक्तं बास्केटबॉल-अण्डर-२३-राष्ट्रीय-महिला-दलं जून-मासे राष्ट्रिय-लीगस्य हण्डान्-स्थानकस्य योग्यतां प्राप्तवान् । उलानबातर-नगरं गमनात् पूर्वं ते २०२४ तमे वर्षे फीबा-३-व्यक्ति-बास्केटबॉल-महिला-श्रृङ्खला-वार्षिक-अन्तिम-क्रीडायां वयस्क-समूहे एकं प्रबलं प्रतिद्वन्द्विनं पराजितवन्तः एव आसन्, पञ्चमस्थानस्य उत्तमं परिणामं च प्राप्तवन्तः विश्वकपसमूहपदे चीनीय-अण्डर-२३ महिला-दलः समूह-ए-मध्ये ४ क्रीडाभिः ३ विजयैः च द्वितीयस्थानं प्राप्तवान्, नकआउट-परिक्रमे प्रथम-परिक्रमे पोलैण्ड्-देशं पराजय्य सेमीफाइनल्-पर्यन्तं गतः सेमीफाइनल्-क्रीडायां ते जर्मनी-देशस्य विरुद्धं कांस्यपदक-क्रीडायां विजयं प्राप्तवन्तः , अन्ततः तृतीयस्थानं प्राप्तवन्तः ।
चीनदेशस्य त्रिपुरुषीयः बास्केटबॉल-अण्डर-२३ राष्ट्रियपुरुषदलः राष्ट्रियलीगस्य क्षियाओगान्-स्थानके प्रतियोगितायाः योग्यतां प्राप्तवान् । अगस्तमासे अण्डर-२१ नेशनल् लीग् जिओगन-स्टेशन-क्रीडायां चीनीयदलेन षड्-क्रीडा-दिनेषु ४ प्रथमस्थानानि, १ द्वितीयस्थानं, १ तृतीयस्थानं च प्राप्तवान् योग्यता। अस्मिन् दलस्य चतुर्णां जनानां मध्ये त्रयः अण्डर-२१-दलस्य, एकः च अण्डर-२३-दलस्य अस्ति । विश्वकपसमूहपदे चीनदेशस्य अण्डर-२३ पुरुषदलः ४ क्रीडासु ३ विजयं प्राप्य ख-समूहे द्वितीयस्थानं प्राप्तवान् तथापि क्वार्टर्-फायनल्-क्रीडायां अमेरिका-देशेन सह पराजितः अभवत्, अन्ततः षष्ठस्थानं प्राप्तवान्
अस्मिन् वर्षे ३-जनानाम् बास्केटबॉल-अण्डर-२३ विश्वकप-पुरुष-विजेतृत्वं, अमेरिका-दलेन उपविजेता, स्पेन-दलः तृतीयस्थानं च प्राप्तवान् महिलावर्गे अमेरिकनमहिलादलेन चॅम्पियनशिपं, डच्-महिलादलेन उपविजेता च ।
पाठ |.रिपोर्टर लु हांग
प्रतिवेदन/प्रतिक्रिया