समाचारं

ग्वाङ्गझौ-नगरस्य एकस्मिन् क्षेत्रे क्रयणप्रतिबन्धाः पूर्णतया हृताः सन्ति! विकासकाः विपणनस्य गतिं त्वरितवन्तः, गृहसामग्रीः, पार्किङ्गस्थानानि च दातुं अतिसामान्यम् अस्ति ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआंगझौ-नगरस्य जेङ्गचेङ्ग-नगरे एकस्य परियोजना-विपणनकेन्द्रस्य दैनिक-आर्थिक-वार्ता-आँकडा-नक्शा

ग्वाङ्गझौ नान्शा इत्यनेन कालः (१४ सितम्बर्) सम्पत्तिबाजारक्रयणप्रतिबन्धाः पूर्णतया शिथिलाः कृताः।

"दैनिक आर्थिकवार्ता" संवाददाता ज्ञातवान् यत् यद्यपि स्थानीय आवास-नगर-ग्रामीण-विकास-ब्यूरो आधिकारिकतया वार्तायां औपचारिकं दस्तावेजं न निर्गतवान् तथापि स्थानीय-एजेन्सी-परियोजनाभिः उक्तं यत् तेभ्यः मौखिक-सूचना प्राप्ता अस्ति, तेषां कार्यान्वयनम् आरब्धम् अस्ति।

सम्पत्तिविपण्यं नीतिसमर्थनं प्रदातुं अतिरिक्तं बहवः परियोजनाः अल्पावकाशस्य आगमनेन स्वस्य विपणनगतिम् अपि त्वरितवन्तः

चीन सूचकाङ्कसंशोधनसंस्थायाः दक्षिणचीनशाखायाः शोधनिदेशकः याङ्ग योङ्गजुन् इत्यनेन विश्लेषितं यत् यतः ग्वाङ्गझौनगरे वर्तमानं नूतनं आवासविपण्यं अद्यापि तलपदे अस्ति, अतः अपेक्षा अस्ति यत् अचलसंपत्तिकम्पनीनां विक्रयं त्वरितरूपेण कर्तुं ते स्वस्य छूटं वर्धयिष्यन्ति तथा च ग्राहकानाम् प्रचारार्थं विविधविपणनपद्धतीनां उपयोगं करिष्यन्ति ये धनं धारयन्ति ते प्रतीक्षां कर्तुं वा आदानप्रदानं कर्तुं वा ग्राहकाः सक्रियरूपेण विपण्यां प्रविशन्ति।

1

वास्तविकं निष्पादनं आरब्धम् अस्ति

गतवर्षस्य सितम्बरमासे आर्धेषु क्षेत्रेषु क्रयप्रतिबन्धेषु शिथिलतां प्राप्तस्य अनन्तरं ग्वाङ्गझौ नान्शा इत्यनेन कालमेव क्रयप्रतिबन्धेषु शिथिलता कृता, परन्तु अधिकारी अद्यापि प्रत्यक्षदस्तावेजं न जारीकृतवान्। अनेकाः परियोजनाकर्मचारिणः अवदन् यत् यद्यपि औपचारिकदस्तावेजः न निर्गतः तथापि तेषां मौखिकसूचना प्राप्ता अस्ति तथा च वास्तविकं कार्यान्वयनम् आरब्धम् अस्ति।

"अधुना नान्शायाः क्रयप्रतिबन्धाः सर्वथा नास्ति, तथा च मूल ६ मासस्य सामाजिकसुरक्षायाः अथवा करबिलस्य शर्ताः रद्दाः कृताः सन्ति news in wechat moments इति क्षणाः।

केषाञ्चन उद्योगस्य अन्तःस्थजनानाम् अनुसारं एतत् कदमः मुख्यतया अचलसम्पत्विपण्ये मन्दतायाः, आवासमूल्यानां पतनस्य अपेक्षाणां च रक्षणार्थं, मध्यशरदमहोत्सवस्य अवकाशस्य समये लेनदेनस्य प्रचारार्थं च अस्ति

गुआंगझौ झोंगयुआन अनुसन्धानविकासविभागेन विश्लेषणं कृतं यत् "मे २८" नवसौदातः नान्शायाः क्रयप्रतिबन्धनीतिः तुल्यकालिकरूपेण शिथिलतां प्राप्तवती अस्ति, अतः अस्मिन् समये मुख्यतया प्रोत्साहनस्य लक्ष्याणि मुख्यभूमिप्रान्ताः तथा च हाङ्गकाङ्गतः नगराणि निवेशकाः च सन्ति। मकाओ तथा ताइवान, यस्य नानशायां सम्भाव्यस्थानीयरोजगारस्य तत्काल आवश्यकता अस्ति , सुधारक्रेतृणां प्रभावः सीमितः अस्ति।

(टिप्पणी: मे २८ दिनाङ्के ग्वाङ्गझौ नगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन "नगरस्य अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं सूचना" जारीकृता, आधिकारिकतया घोषितं यत् प्रथमगृहस्य पूर्वभुक्तिः न्यूनीकरिष्यते १५%, तथा च द्वितीयगृहस्य पूर्वभुक्तिः २५% भविष्यति;

ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया पत्रकारैः सह उक्तवान् यत् नान्शाक्षेत्रं ग्वाङ्गझौनगरस्य मुख्यनगरीयक्षेत्रे अन्येभ्यः क्षेत्रेभ्यः अतीव विशेषं भिन्नं च अस्ति। ग्रेटर बे एरिया इत्यस्य ज्यामितीयकेन्द्रत्वेन सम्पूर्णं ग्रेटर बे एरिया विदेशीयनिवेशकाः उद्यमिनः च आकर्षयति । अतः आधारभूतसंरचनानिर्माणस्य प्रवर्धनार्थं बृहत्परियोजनानां निवेशं आकर्षयितुं धनसङ्ग्रहार्थं बहुभूमिं गृहं च विक्रेतुं अपि आवश्यकम् अस्ति।

गुआंगझौ आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-संस्थायाः आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु (सांख्यिकीयकालः: २६ दिसम्बर् तः २५ अगस्त २०२३ पर्यन्तं, अधः समानः) ग्वाङ्गझौ-नगरे ६०,३४९ आवासव्यवहाराः पञ्जीकृताः, येषु नान्शा केवलं २५९८ यूनिट्-मात्रं ४.३% भागं कृतवान्, नगरे सेकेण्ड-हैण्ड्-व्यवहारेषु द्वितीयतः अन्तिमपर्यन्तं स्थानं प्राप्तवान् ।

ली युजिया उक्तवान्, .पूर्वं नान्शायाः क्रयप्रतिबन्धनीतिः तुल्यकालिकरूपेण कठोरः आसीत्, तथा च चिन्ता आसीत् यत् अचलसम्पत्-अनुमानाः अत्यन्तं प्रबलाः भविष्यन्ति, क्षेत्रीयकार्यं औद्योगिक-कार्यन्वयनं च प्रभावितं करिष्यन्ति अधुना अत्यन्तं तीव्र-क्षयस्य समस्यायाः सामनां कुर्वन् अस्ति, यस्य प्रभावः क्षेत्रीय-क्षेत्रे भविष्यति वित्तीयक्षमतां आधारभूतसंरचनानिवेशं च। अतः स्थावरजङ्गमस्य स्थिरीकरणस्य कार्यं अतीव गुरुम् अस्ति ।

2

विपणनस्य गतिं त्वरयन्तु

ग्वाङ्गझौ झोङ्गयुआन् अनुसन्धानविकासविभागस्य आँकडानुसारं अगस्तमासे गुआङ्गझौनगरे नूतनगृहाणां कृते ४,९०६ ऑनलाइनहस्ताक्षराः अभवन्, यत् मासे मासे १८% न्यूनता अभवत् सम्भवतः अस्य कारणात् विकासकानां मध्य-शरद-महोत्सवस्य अवकाशस्य अधिकानि अपेक्षाः सन्ति ।

"दैनिक आर्थिकसमाचारः" इति संवाददाता अवलोकितवान् यत् सितम्बरमासात् आरभ्य गुआङ्गझौ-बाजारे अधिकांश-नवीन-परियोजनानां विपणन-प्रयत्नाः वर्धिताः सन्ति । एकतः, विपण्यां प्रवेशस्य गतिः त्वरिता अस्ति, तथा च बहवः अचलसम्पत् परियोजनाः सितम्बर् १४ तः सितम्बर १७ पर्यन्तं केन्द्रीकृताः सन्ति (सप्ताहस्य समाप्तिः मध्यशरदमहोत्सवस्य अवकाशस्य सह अतिव्याप्तः भवति, विकासकानां विपणनक्रियाकलापाः सन्ति) अधिकं सामान्यं, यत्र नियत-मूल्यं, निःशुल्क-गृह-उपकरणं, पार्किङ्ग-स्थानं दातुं इत्यादीनि विपणन-क्रियाकलापाः तुल्यकालिकरूपेण सामान्याः सन्ति ।

विशेषतया, रियल एस्टेट परियोजना यथा तियानहे मण्डले ज़ुजियाङ्ग·तियानहे यिपिन् तथा ज़िपाई तियानहेक्सू, लिवानमण्डले बाओलिया काउण्टी, हैझू मण्डले पोली यान्युटांग्युए, तथा च ज़ुजियांग जिन्याओटाई सर्वैः अल्पावकाशस्य समये स्वस्य प्रक्षेपणगतिः त्वरिता अभवत्

तदतिरिक्तं, केचन रियल एस्टेट् कम्पनयः मध्य-शरद-महोत्सवस्य विपणन-क्रियाकलापानाम् अपि योजनां कृतवन्तः उदाहरणार्थं, केडब्ल्यूजी दक्षिण-चीन-जिल्हेन मध्य-शरद-महोत्सवस्य समये "सुपर बर्निंग होम क्रयण महोत्सवः" आरब्धः अचलसम्पत् परियोजनासु २०% पर्यन्तं छूटं प्राप्तुं शक्यते, तथा च केचन परियोजनासु सर्वाधिकं लेनदेनमूल्यानि सन्ति तथा च गृहसज्जायाः कृते २००,००० युआन् मूल्यस्य उपहारसङ्कुलाः मध्यशरदमहोत्सवस्य समये दातुं शक्यन्ते, गुआंगझौ युहुजिंग् इत्यनेन अपि विपणनक्रियाकलापाः आरब्धाः यथा भ्रमणकाले रक्तलिफाफान् आकर्षयितुं, डायसन-केशशुष्ककं जितुम् सुवर्ण-अण्डानि भग्नं करणं, पुरातन-नवीन-ग्राहकानाम् कृते ३० वर्षपर्यन्तं सम्पत्ति-प्रबन्धन-शुल्कस्य आनन्दं च लभते

"विशिष्टावकाशाः परियोजनानां कृते सामान्यविपणननोडाः सन्ति, योजना च मूलतः १ तः २ सप्ताहपूर्वं आरभ्यते।" ., परन्तु अधिकांशग्राहकाः अद्यापि मध्यस्थमार्गेषु अवलम्बन्ते, तथा च एतादृशी अवकाशविपणनक्रियाकलापः ग्राहकानाम् आकर्षणार्थं मार्गैः सह सहकार्यं कर्तुं अधिकं भवति, अधिकांशस्य स्थावरजङ्गमसम्पत्त्याः स्थितिः अपि तथैव भवति

ग्वाङ्गझौ-नगरे केषाञ्चन अचल-सम्पत्-परियोजनानां प्रचार-पोस्टराः

प्रत्येकं संवाददाता अवलोकितवान् यत् अनेकेषां स्थावरजङ्गमविकासकानाम् मित्रमण्डले ते अपि मध्यशरदमहोत्सवे रियायतीगृहाणां प्रचारं कर्तुं आरब्धवन्तः, विशेषप्रस्तावः च प्रारब्धवन्तः

उदाहरणार्थं, ग्वाङ्गझौ विश्वविद्यालयनगरे स्थितेन परियोजनायाः मध्यशरदमहोत्सवस्य समये विशेषमूल्यानां गृहानाम् ५ सेट् प्रारम्भः कृतः, यत्र एकस्य गृहस्य कृते प्रायः ४००,००० युआन् इत्यस्य कुलमूल्यं छूटं प्राप्तम् -दरगृहेषु मध्यशरदमहोत्सवस्य समये एकवारं भुक्तिः आवश्यकी भवति।

यांग योङ्गजुन् उल्लेखितवान् यत् ग्वाङ्गझौ-बाजारस्य लेनदेन-अन्ते, सितम्बर-मासस्य हाले-बाजार-उष्णस्थानानि निरन्तरं भवितुं शक्नुवन्ति, यत्र अग्रिम-भुगतान-अनुपाताः न्यूनाः, बंधक-व्याज-दरेषु निरन्तरं न्यूनता इत्यादिभिः अनुकूल-कारकैः प्रेरितम् अस्ति मध्यनगरीयक्षेत्रेषु व्यय-प्रभाविणः परियोजनाः अपेक्षिताः सन्ति विक्रयः तुल्यकालिकरूपेण उत्तमः अस्ति।